SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ (१८४७) णमोकार अनिधानराजेन्द्रः। णमोकार संलक्ष्यते । तथाहि-कोपाऽऽदिरहितादेवाऽऽकाशाऽऽदेवण उपघा- तो जो जस्स पसन्नो, स तस्स देज्जा जगद्धम्म ।३२५५। तः, पट्टकबन्धाऽऽदेस्वनुग्रहः, हितमितानपानाऽऽदरनुग्रहः, स कुपिनो हरेज सव्वं, दिजा धम्म व तह य पावं ति । स्माद्विपरीतात्पुनरुपघातः। एवं पीयूषविघाऽऽदेरापि सकाशाकोपाऽऽदिविरहितादेवानुग्रहोपघाती दृश्यते । ततो विरुद्धोऽ. अकयाऽऽगमकयनासा, मोक्खगयाणं पि चापडणं ।३२५६। यं हेतुः, विपक्क एव वृत्तिदर्शनादिति ॥ ३२४५ ॥ वाशब्दः प्रस्ताबनायां, सा च कृतैव । तस्य धर्मस्य दयाअथ राजाऽदिनां हरणप्रदानहेतवः कोपप्रसादा भवन्तीति दानप्रशमब्रह्मचर्याऽहंदादिपूजाऽऽदीनि साधनानि, तैः शून्यप्रत्यक्कत पव दृष्यमिति परस्य मतिर्भवेत; ननु तदपि सर्वस्वा- स्यापि यदि धर्मः परप्रसादमात्रादेवेष्यते. ततस्तहि य ईश्वराऽऽहरणं, प्रदानं वा स्वपापपुण्यकृतमेव । यस्तु परः, स तत्र ऽऽदिर्यस्य देवदत्ताऽऽदेः प्रसन्नःस ईश्वराऽऽदिर्जगतोऽपि संबकेवलं निमित्तमात्रमेवेति प्रागेव भणितमिति दर्शयन्नाह- न्धिनं धर्ममपहृत्य तस्यैवैकस्य देवदत्ताऽऽदेःसर्व दद्यात्। तथाहरणप्पयाणदेऊ, हवेज कोवाऽऽदओ मई तं पि । कुपितः स एव तस्य देवदत्ताssदेसंबन्धिनं सर्व धर्ममपनणु सकयं चिय नणियं, निमित्तमेत्तं परो नवरं ।३२५०।। हरेत, अधर्म वासर्वमपिप्रयच्छेत् । तथा च सत्यकृताऽऽगमकगता ॥ ३२५० ॥ तनाशौ प्राप्नुतः, एकस्याकृतयोरपि धर्माऽधर्मयोरागमाद, अ. अथवाऽपहरणप्रदानाऽऽदिकं स्वकृतं नेष्यते, तत्राऽऽह न्येषां तु स्वयंकृतयोरपि तयो शादिति । मोक्कगतानामपि च जइ वा न सकयहेन, तं तो कोवप्पसाययं राया । सिमानामेवं पतनं स्यात्तदीयपूर्वसुकृतस्यान्यत्र संचरणात्, अन्यदीयाधर्मस्य च तेषु प्रहपादिति ॥ ३२५५॥ ३२५६॥ सो सबसेवयाणं, समानफलदो कहं न नवे ॥३२५१॥ किञ्च-परकीयकोपप्रसादाभावेऽपि धर्माऽधर्मों तथापि पासिका ।। ३२५१॥ प्रसिझौ । कथम् ?, श्त्याहअपि च जइ वीयरागदोस, मुणिमक्कोसिज कोई दुदृऽप्पा । दीसइ य विसमफलदो, विफलो य समाणसेवयाणं पि । कोवप्पसायरहिओ, मुणिति किं तस्य नाधम्मो १।३२५७। भन्मइ य सुकयपुस्लो, तो से रायप्पसाउ त्ति ॥ ३५॥ सवओ तस्साऽधम्मो, जइ वंदंतस्स तो धुवं धम्मो । समानसेवकानामपि विषमफलदः केषाञ्चिद्विफलश्च दृश्यते राजा । ततो ज्ञायते-स्वकृतपुण्यपापकृतमेवेदं सर्वमपि वैचित्र्य कोवप्पसायरहिए, तह जिणसिके वि को दोसो १।३२५७। म, राजाऽऽदिस्तु तत्र निमित्तमात्रमेवेति। अपरं च लोकेऽपि न. वातावपगतौ रागद्वेषौ यस्य तं वीतरागद्वषं मुनि यदि दुष्टाऽsरयते लोकेऽप्येवं वक्तारो भवन्ति-"सुकृतपुण्यः स देवदत्ताऽऽ. त्मा कश्चिदाकोशेत, तदा"चीतरागद्वेषत्वात्कोपप्रसादरहितास दिः (तो से त्ति) ततः 'से' तस्यैव राजप्रसादो जातः" इति । तत मुनिः" इत्येतावन्मात्रेण कि तस्याऽऽकोटुर्नाऽधर्मः स्यात् ?, एवमादिलोकोक्तेश्च स्वकृतपुण्यपापानुमानं प्रवर्तत इति।३२५२। ननु स्यादेवाऽसौ, सकलशास्त्रलोकप्रतीतत्वादिति ॥ ३२५७ ॥ अपि च ततश्च (सवओत्ति) मुनि शपमानस्य तस्याऽऽक्रोष्टर्यद्यधकोवप्पसायहे उं, च जं फलं न हि तदत्थमारंभो। मोऽन्युपगतस्त्वया, ततस्तयन्यस्य कस्यापि शुनपरिणाम. न परप्पसायणत्थं, किं तु निययप्पसायत्यं ॥ ३२५३ ॥ स्य तमेव मुनि वन्दमानस्य ध्रुवं निश्चितं धोऽप्येष्टव्य एव, स्वपरिणाममात्रनिबन्धनत्वस्यहाऽपि समानत्वादिति । यदि कोपप्रसादहतुकं च यत्किमपि फलं तदर्थो नैवायमस्माकम- नामवं, ततः प्रकृते किम ?, इत्याह-तथा तेनैवोक्तप्रकारेण को. ईदादिनमस्कारपूजाऽऽरम्भः, नाऽवि परप्रसादनार्थ, किं तुनि पप्रसादरहिते जिने सिकेच नमस्कर्तुर्निजशुभपरिणामवशाजकचित्तस्य यः प्रसादः प्रससिरहंदादिगुणबहुमानेन शुभ- पथोक्तफलप्राप्तौ को दोषः ?, न कश्चिदिति ॥ ३२५८ ॥ रूपता, तदर्थोऽयमारम्भ इति ॥ ३२५३ ॥ (१७) रष्टान्तान्सरेणाऽप्यहंदादित्यः फलप्राप्ति परप्रसादनार्थ नाऽऽरम्भ इत्याह समर्थयन्नाहधम्माऽधम्मा न पर-पसायकोवाणुवत्तिणो जम्हा । हिंसामि मुसं जासे, हरामि परदारमाविसामि ति । तोन परोत्तिप्रसाणो, धम्मो कुर्विन तिवाऽधम्मो ।३२५४ा चिंतेज कोइ न याचिं-तियाण कोवाऽऽऽसंतूई॥३२५॥ धर्माधों ह्ययमारम्भः । धर्माऽधौं च यस्मान्न परप्रसादकोपानुवर्तिनी, किं तर्हि ?, जीवगतशुभाशुनपरिणामानु तह वि य धम्माधम्मो-दयाऽऽइ संकप्पो तहेहावि । यायिनी, ततः परः प्रसन्नः' इत्यतावता न धर्मः, नापि वीयकसाए सवो-ऽधम्मो धम्मो य संयुणो॥३५६०॥ 'परः कुपितः' इत्येतावन्मात्रेणाऽधर्मः, किंतु निजशुभाशुभप. "दिनस्मि हरिणाऽऽदीन्, मृषा भाषेऽहं, तद्भाषणाच वश्चयामि रिणामवशाद्धर्माधर्मों । तत्र च शुनाशुभपरिणामस्याss देवदत्ताऽऽदीन् ,धनमपहरामि तेषामेव,परदारानाधिशामि निलम्बनमहदादयो नमस्क्रियमाणाः संपद्यन्ते । शुभपरिणामाच वेऽहम," इत्यादि कश्चिश्चिन्तयेत् । न च तेषां चिन्तितानां हिधर्मः । तस्माच्चार्थकामाऽऽदयः, स्वर्गापवर्गों च भवतः । साऽऽदिचिन्ताविषयभूतानां हरिणाऽऽदीनां तत्कालं कोपाऽऽदि. इति संपद्यत एचाहन्नमस्कारस्य यथोक्तं फसमितीह ता संभूतिः कोपाऽऽदिसंभवोऽस्ति ॥३५५६।। तथापि हिंसाऽऽदित्पर्य मिति:: ३२५४॥ चिन्तकस्याधर्मः, दयाऽऽदिसंकल्पतस्तु तद्वतो धर्मो भवति । यदि परप्रसादकोपाऽनुवर्तिनी धर्माधमौ स्यातां, इत्यावयोरविगानेन प्रसिझमेव, तधेडापि प्रस्तुते वीतकषाततः को दोषो भवेत ?, इत्याह यानप्यहत्सिद्धाऽऽदीन शपमानस्याऽधर्मः, संस्तुवतस्तु धर्म तस्साहणमुन्नस्से वि, जइ वा धम्मो परप्पसायाओं इति किं नेष्यते ?, ति । ३२६० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy