SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ (२०४३) णमोकार अभिधानराजेन्धः। णमोकार ब्योरेवायं वस्तुतस्तुल्यबझयोर्विचारः धेयान, परमनायकप- टमहाप्रातिहार्याऽऽधतिशययोगादर्हन् स एव तत्वोपदेशाऽऽदिदवर्तित्वात्तयोः। अचार्यास्त्वहंतां परिषत्कल्पा एव वर्तन्ते। ना- भ्यो गुरुराचार्यः, स एव चेन्द्रियकषाययोगाऽऽदिविनयनादुपाऽपि कश्चित्परिषदे (पणमित्ता) प्रणामं कृत्वा, ततः प्रणम ध्यायः, ततश्चाऽऽचार्यादिक्रमेऽपि परेणाऽऽपाद्यमाने सामथ्याति राजे इत्यतोऽप्रेयमेवेदम् । इति नियुक्तिगाथार्थः ॥ ३२१३॥ दहदादिरेव क्रमः संपद्यत इति भावः ॥३२१जान चाऽयं गु. भाष्यकारः प्राऽऽह-- रुराचार्य श्त्यतो जिनोईन भवेत्, किं तु भवेदेव, जिनातिशयजा एवं आयरिश्रो-वएसो जं जिणाऽऽइपमिवत्ती। योगादिति । एतदेवाऽऽह-(स जिणो इत्यादि) गतार्था ।३२१६॥ अथ यमुक्तम्-"जं च जिगाण वि पुज्जा सिका" (३२१२) तोणाऽऽयरियाऽऽइकमो, जुत्तो नो चेदणेगतो॥३१॥ इत्यादि तत्राऽऽहयद्यर्हबुपदेशेन सिका झायन्त श्याहतामादौ नमस्कारः, जइ सिकनमोकारं, छउमत्थो कुणा न य तदाईप्रो। तवं सत्याचार्योपदेशत एव यस्माज्जिनाऽऽदीनामहदाऽऽदीनां तं पइ तया न दोसो, न हि सोतकाअमरुहंतो ॥३२२०॥ प्रतिपत्तिव्यलोकस्योपजायते, तस्मादाचार्यादिरेव क्रमो यु. यदि निष्क्रमणकाले भगवाँइच्छमस्थो गुणाधिकानां सिहाक्तः, न चेदेवमिष्यते, तयनैकान्तोऽयं-यमुपदेशेन यो कायते मां नमस्कारं करोति, करोतु नाम तदा, न कश्चिद्दोषः। कं तस्व प्राधान्यामितरस्य च गुणभाव इति ।। ३२१४॥ प्रति न दोषः, इत्याह-तं कृमस्थतीर्थकरं प्रति । न ह्यसौ पर एवाऽऽह-- तत्कालमर्हन् , केवलोत्पत्तावेव तद्भावादिति । यदि यस्थजुत्तो वगणहराणं, जिणाऽऽयो जं जियोवएसेणं ।। तीर्थकरापेक्वया गुणाधिकाः सिद्धा भवद्भिरपीध्यन्ते, तर्हि कजाणंति ते विसेसे, सेसा उ गुरूवएसेणं ॥ ३१५॥ थं उमस्थतीर्थकराऽऽदिनमस्कारः?,शति चेत् । तदयुक्तम् । कु. तः?,इत्याह-नच तदादिश्छद्मस्थतीर्थकराऽऽदिनमस्कार इष्यकाका वदति-युक्तोवा गणधराणां गौतमाऽऽदीनामयं जिना तेऽस्माभिः, किंतु समुत्पन्नकेवलज्ञानाईदादिरेव । स च केवदिरईदादिक्रमः, यस्मात्ते गौतमाऽऽदयो जिनस्याऽईत एवोपदेशे. ल्याई सिद्धाऽऽदिवस्तुस्तोमस्वरूपोपदेशदानतः सिकेन्यो गुणानावशेषान् सिद्धाऽऽचार्याऽऽदीन् जानन्ति, शेषास्तु गणधरशि धिक इत्युक्तमेवेति, अतोऽईदादिरेव नमस्कार इति ॥३२२०॥ व्यप्रशिष्याऽऽदयो निजनिजगुरूपदेशेन सिकाऽऽदीनईतश्च अत्राऽऽकेपपरिहारौ प्राऽऽह.. जानन्ति, ततः केषाञ्चिदहंदादिः, केषाञ्चिदाचार्याऽऽदिः क्रम एवमकयत्थकाले, सिचाई होउ भाइ तया वि। स्त्वदभिप्रायतोऽनियमेन भवत्विति ॥ ३२१५ ॥ अन्ने संतरुहंता, तो तयाई तो निच्चं ॥ ३२२१ ॥ तथा पर पवाऽऽहअहवा प्रायरिउ चिय, सो तेसिं म तो पसत्तो भे।। यदि बद्मस्थतीर्थकरापेक्षया गुणाधिकाः सिकाः, तब स त्यकृतार्थमस्थतीर्थकरकाले सिकाऽऽदिनमस्कारो भवतु, न्याआयरियाऽऽइउ चिय, एवं सइ सबसाहणं ॥३२१६॥ योपपन्नत्वादिति । जएयतेऽत्रोत्तरम-हन्त ! यदाऽत्र जरताअथवा मतिः-स जिनो भगवानाचार्य एव तेषां गणधरा- ऽऽदौ छद्मस्थतीर्थकरस्तदाऽपि महाविदेहेच्चन्ये केवलिनोहणामाचारप्रवर्तकत्वमाश्रित्येति भावः । ततश्चैवं सति-'ने' न्तःसन्ति, ततस्तदादिरहदादिरव, तकोऽसौ नमस्कारो, नित्यं भवतामाचार्याऽऽदिरेव सर्वसाधूनां गणधराऽऽदीनां क्रमः | सर्वदा ।। इति गाथाऽष्टकार्थः ॥ ३२१ ॥ तदेवमुक्नं क्रमद्वारम् । प्रसक्तः प्राप्त इति ॥ ३२१६॥ (१३) अथ प्रयोजनफलयोर्दर्शनार्थमाहअत्र सूरिरुत्तरमाह एत्थ य पोयणमिणं, कम्मक्खयमंगलाऽऽगमो चेव । पढमोवएसगहणं, तं चारुहो न सेसएहिंतो। इहलोयपारलोझ्य-दुविहफलं तत्य दिटुंता ॥३२॥ गुरवो वितवट-स्स चेव अणुभासया नवरं ।।३२१७।। अत्र च नमस्कारकरणे प्रयोजनमिदम् । यदुत-करणकाल श्ररहतगुरूवज्का-यभावो तस्स गहराणं पि। पवाऽऽक्केपेण ज्ञानाऽऽवरणाऽऽदिकर्मक्तयः, अनन्तकर्मपुद्गलापग ममन्तरेण भावतो नमस्कारस्याऽप्यप्राप्तेरित्युक्तमेव । तथा-मनजुत्तो तयाइन चिय, न गुरु त्ति तओजिणे न ज॥३२१।। लाऽऽगमश्चैव यःकरणकालनावीति,तथा-कालान्तरभावि पुनस जिणो जिणाऽऽइसयो, सो चेव गुरू गुरूवएसाओ। रैडबौकिकपारलौकिकनेदभिन्न द्विविधं फलम् । तत्र दृष्टान्ता करणाऽऽऽविणयणाओ,सोचेव मो उवकाो ।३२१।। वक्ष्यमाणलक्षपा इति ।। ३२२२ ॥ इह यद्यप्याचार्याऽऽदयोऽयहंदादीनुपदिशन्ति, तथाऽपि यत्प्र. तदेव द्विविधं फलं तावधिवृण्वन्नाहथममुपदेशग्रहणं गणधराणां तदधिकृत्योच्यते । तचात इहलोएँ अत्यकामा, आरोग्ग अनिरय निष्फत्ती। एव सकाशाद्, न शेषेभ्य आचार्योपाध्यायाऽऽदिभ्यः । येऽपि सिच्ची य सग्गसुकुल-प्पञ्चायाऽऽई य परसोए ।।३।२३।। गुरव आचार्याऽऽदयोऽर्हदादीनुपदिशन्ति, तेऽपि तदुपदिष्ट- इहलोके नमस्कारादर्थकामौ भवतः, श्रारोग्यं नीरुजत्वमुस्याहदुपदिष्टस्यैव, केवलमनुभाषकाः, न पुनः स्वातन्त्र्यण देश- पजायते । पते चाऽऽर्थादयः शुभविपाकिनोऽस्माद्भवन्ति । का इति ॥३२१७॥ अथवा यद्यप्याचार्याऽऽद्युपदेशेनाऽर्हन्तो शाय- तथा चाऽऽह-श्राभिमुख्यन रतिरभिरतिः, सा चेहलोकेऽप्यर्धान्स इत्यभ्युपगम्यते, तथाऽप्यहदादिरेव क्रमः। कुतः१, इत्याह- दिभ्यो भवति, परलोकविषया तु तेच्य एव, शुभानुबन्धि(अरहतेत्यादि) गणधराणाम, अपिशब्दाच्षाऽऽचार्याऽऽदीना- त्वात् निष्पत्तिः 'पुण्यस्य' इति गम्यते। प्रथया-अभिरतेश्व मपि तदादिरहेदादिरेव क्रमो युक्तः। कुतः?, इत्याह-तस्याऽहत निष्पत्तिः' इत्येकवाक्यतेव। तथा-सिद्धिश्च,मुक्तिश्च,स्वर्गः,सुकएवाइद्गुरूपाध्यायभावतः। स एव हि महावीराऽऽदिर्भगवान- अप्रत्ययाऽऽदिश्व परलोके इत्यस्याऽऽमुष्मिकफसमिति ॥३२२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy