SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ राह (१७३७) णमोकार भनिधानराजेन्द्रः। सामोकार प्राप्य प्राणिन आचारस्य विज्ञातारोऽनुष्ठातारश्च भवन्तीति । प्तिहेतुत्वात, मतोकानाऽऽनिमार्गदातृत्वात्, स्वयमपि च मार्ग(विणयय त्ति) उपाध्यायानां तु नमस्काराईत्वे विनयता त्वाऽईन्त एव पूज्याः, न तु गृहलाऽऽदयः, इति नातिप्र. बिनयो देतुः, यतस्तान् स्वयं विनीतान प्राप्य कर्मविनयनसम- सः ॥ २९४०॥ धंस्य ज्ञानाऽऽदिविनयस्यानुष्ठातारो भवन्ति ।( सहायत्तं ति) एतदेवाऽऽहसाधूनां तु नमस्कारार्हत्वे सहायत्वं हेतुः, यतस्ते सिझिवधू. नत्ताई-बज्झयगे, हेऊ न य नियमो सिवस्सेव । सामकलालसानां जन्तूनां तदवाप्तिक्रियासाहाय्यमनुतिष्ठन्ती- तदायारो गिहिणो, सयं न मग्गोत्ति नो पुजा ।।२एपणा ति । अत एवाऽऽह-पञ्चविधं नमस्कार करोम्येनितुभिरिति नियुक्तिगाथासंक्षेपार्थः ॥ २६४४ ॥ भक्तपानवखाऽऽदिभिर्वाह्यतरो दूरवर्ती परम्परया मोक्तस्य विस्तरार्थ त्वभिधित्सुर्भाध्यकारः प्राऽऽह हेतुः । न च ज्ञानादित्रयवदसावेव नियमतः शिवस्य मोकस्य हेतुः, तमन्तरणाऽप्यन्तकृत्केवल्यादीनां तत्सिद्धेः । मग्गोवएसणाओ, अरिहंता हेयो हि मोक्खस्स । अतस्तस्य वाह्यतरानैकान्तिकहेतोभक्तपानाऽऽदेदातारः,तदातातब्भावे भावो, तयभावेऽनावो तस्स ।।श्ए४॥ रो गृहिणो न पूज्याः, अईतामिव तेषामन्तरलैकान्तिकमोकभईन्तो यस्माद् मोकहेतवस्तस्मात् पूज्या इति प्रक्रमः। सम्यग् हेतुझानाऽऽदित्रयदातृत्वाभावादिति । न च तेऽर्हन्त इव स्वयं दर्शनाऽऽदेस्तन्मार्गस्योपदेशनादिति हेतुः । श्रुतज्ञानवदिति मोक्षमार्गः, तदर्शनाऽऽदिना मुक्त्यनवाप्तेः, इत्यतोऽपि न ते रष्टान्तः स्वयं अष्टव्यः। यदि नाम ते तन्मार्गमुपदिशन्ति तथाs- पूज्या इति ॥ १९४६ ॥ पि कथं मोक्षहेतवः?, इत्याद (तम्भावे इत्यादि) तस्य सम्यम्द- अथाविप्रणाशलक्षणं सिद्धनमस्काराईवे हेतुं व्याचिस्यासु. शनाऽऽदिमार्गस्य जावे भावात, तदनावे चाभावात् तस्य मो. कस्येति ॥ १६४५ ॥ मग्गेणाणेण सिर्व, पत्ता सिक्का जमविप्पणासणं । यो, तहिं सम्यग्दर्शनाऽऽदिमार्ग एवं मोकहेतुः, तदन्वय तेण कयत्यत्तागो, ते पुजा गुणमया जं च ॥ २०॥ व्यतिरेकानुबिधायित्वात् तस्य, ये तु तमुपदेशकत्वेन तस्य मार्गस्य हेतवोऽन्तस्ते कथं मोक्षहेतबो यद्यमात्सिद्धाः संप्राप्तनिर्वाणसुखा अनेन मार्गेण ज्ञानदर्शनन युक्ताः, इत्येतत्प्रेर्थमाशक्य चारित्रलकणेन शिवं मोकं प्राप्ताः । कथम, अविप्रणाशना. परिहरनाह. नुच्छिन्नसन्तामजावेन,तस्मात्कृतार्थत्वाते पृण्याः । अत्र प्रयोगःमम्गो च्चिय सिबहेऊ, जुत्तो तयो कहं जुत्ता। पूज्पाः सिकाः, अविप्रणाशबुकिजनकत्वेन मागोपकारित्वात्, जिनेन्द्रवदिति । (गुणमया जं च सितश्च ते पूज्या:-कातदहीणतणमोऽहव,कारण कज्जोक्याराओ॥श्ए।६।। नाऽऽदिगुणसमूहाऽऽत्मकत्वात् , जिनाऽऽचार्याऽऽदिवदिप्रेरकोपन्यस्तं पूर्वार्धमुक्तार्थमेव । उत्तरमाद (तदहीणत्तणमो ति ॥२६५०॥ इत्यादि) सत्यम, मार्ग पव मोतहेतुः, केवलमहन्तोऽपि तकेतव अत्र प्रेरकः प्राऽऽहएव, तस्यापि मार्गस्य तपदेशझेयत्वेन तदधीनत्वादिति । अथवा-मोकदेतवोऽहन्तः, कारणेऽहलकणे मार्गलकणकार्यधर्म गुणपूयामेत्ताओ, फनं ति तप्पूयणं परजामो । स्य मोकदेतुत्वस्योपचारादध्यारोपादिति ॥ २॥४६॥ जं पुण जिणु च मग्गो-वयारिणो ते तयं कत्तो॥२॥५२॥ आह-नन्वेतावता मार्गस्योपदेशकत्वेनोपकारिणोऽहन्त. गुणानां सम्यग्ज्ञानाऽऽदीनां पूजामात्रतोऽपि फनं विशिष्टं स्व. स्ततो मार्गजन्यस्य मोकस्य तेऽपि हेतवोनि र्गापवर्गाऽऽदिकमस्तीति तत्पूजनं तेषां गुणवता सिद्धानां पूजन धीयन्त एव इत्युक्तम, एवं चातिप्रस प्रतिपद्यामहे । यत्पुनरुच्यते-जिनवरी सिद्धा अपि मार्गोपका. । कथम, इत्याह रिणः' इति, तसेषां सिकानां कुतः १,न मन्यामहे एतदित्यर्थः, मग्गोवयारिणो जई, पुज्जा गिहिणो वि तो तदुवगारी ।। इह तेषामजावात,असतश्चोपकारायोगादित्यभिप्रायः॥२९५१॥ तस्साहणदाणाओ, सव्वं पुज्ज परंपरया ॥२४॥ अत्रोत्तरमाह(तस्साहणदाणाम्रो ति) तस्य मार्गस्थ साधनानि यानि जद तग्गुणपूयाओ, फनं पवन्नं नवगारो सो। वस्त्रपात्राऽऽहारशय्याऽऽसनाऽऽदीनि तहानादिति । शेषं सुग- तेहिंतो तदलावे, का पूया किं फलं वा से ? ॥२५॥ मम् ॥ १७॥ यदि तद्गुणपूजातो गुणवत्सिगुणपूजनात्फलमस्तीति त्वचा अत्रोत्तरमाह प्रतिपत्र, तहिं नम्बसावेव तेज्यः सिद्धेभ्य अपकारस्वयाऽपि जं पञ्चासन्नतरं, कारणमेगंतिय च नाणाई। प्रतिपन्नः, अन्यथा तनावे सिकाभावे का तेषां पूजा, किं मग्गो तदायारो, सयं च मग्गो त्ति ते पुज्जा ॥४॥ वा 'से' तस्य पूजकस्य फलम् । एवं च सति निवृतावधिसत्यपि विश्वत्रयस्य परम्परया मार्गोपकारित्वे यत्प्रत्यासत्र प्रणाशबुद्धिरपि सिकाभावे न भवतीस्थयमुपकारस्तेभ्यः कि तरमैकान्तिकं च मोक्षस्य कारणं कानाऽऽदित्रयं मोकस्य मार्ग नेष्यते?, इति ॥ २६॥२॥ अथवा "अविप्रणाशबुद्धिहेतुत्वान्मार्गोपकारिणः सिद्धाः" पति, तस्य दातारस्तावदहन्त एव, न तु गृहस्था, नापि बनाss. हारशय्यासनादीनि तत्साधनानि, तेषामदभ्यो लन्ध इत्ययमोऽन्यथाऽपि साध्यते । कथम, इत्याहस्य ज्ञानाऽऽदित्रयस्योपकारित्वमात्र एवं वर्तनादिति । स्वयम गंतुरणासाओ वा, सम्मग्गोऽयं जहिच्चियपुरस्स। पिच मोकस्य मार्गोता, वर्शनमात्रेणैव जव्यजन्तूनां तत्प्रा सिछो सिहिंतो, तदनावे पञ्चो कत्तो ॥५५॥| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy