SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ (१९३४) पमोक्कार अभिधानराजेन्द्रः। णमोकार भजनाव्याख्यानमाह धार्यते । कुतः,श्त्याइ-अनन्य इति कृत्वा,अनन्यत्वादभिन्नत्वाजीवो नमोऽनाबा, नमो उ नियमेण जीव इति जयणा। दित्यर्थः । इदमुक्तं भवति-यथाऽन्युपयुक्तो माणवकस्तदुप बोगानन्यत्वादग्निरेव भवति, तथा नमस्कारपरिणतो जीजह चूसो होइ दुमो,दुमो उ चूमो अचूओवा॥१२॥ बस्तदुपयोगानन्यस्वाम्नमस्कार एव निर्धापनायां भवति । जीवस्तावदनवधारित एव नमो नमस्कारो वा स्वात्सम्यम्ह. इति दापनानिर्यापनबोर्विशेष इति । तदेवमभिहिता पश्चविधाष्टिः, अनमोऽनमस्कारो वा स्यान्मिथ्यारहिः । नमो नमस्कार- पि प्रकपणा ॥२६३३॥ स्ववधारितो नियमेन जीव एव प्रवति, प्रजीवस्व नमस्कारा अपवा चतुर्विधा प्रापणा सा, कथम, श्त्याहसंभवात । यथा चूतो एम एव प्रवति,युमस्तु चूतोऽचूतो चाबदिराऽऽदिः स्यादिति । एषा एकपदव्यभिचाराद्भजनेति ।२९२६। पई प्रगारेण य, नोगारोनयनिसेहो वा वि । पृच्छास्वरूपमाह श्ह चिंतिज्जइ जुज्जो, को होज्ज तो नमोकारोवा तो जइ सम्बो जीवो, न नमोकारो न तो मया पुच्छा। प्रकृत्या स्वभावेन, मकारेण च प्रनिषेधवाचकेन, नोकारण, सो होज किंविसिहो,कोवाजीवो नमोकारो॥२॥३०॥ निषेधोजयेन च सहितोऽत्र भूयोऽपि नमस्कारश्चिन्त्यते । तत्र प्रकृतिपके नमस्कारः, अकारसहितस्त्वनमस्कारः, नोततो यदि सर्वोऽपि जीवो न नमस्कारः,किंतर्हि ,कभिदेव । कारयुक्तस्तु नोनमस्कारः, निषेधोभवसहितस्तु नोअनमस्काततः पृच्छा मता पृच्छामो भवतः-यो जीवो नमस्कारः, सकि रति । एवं च चिन्त्यमाने ततः कः किं वस्तु नमस्कारो विशिष्ट प्रवेदिति कथ्यतां',को वा जीवो नमस्कार, इत्य भवेत्।। उपलकणं चेदं, को बाउनमस्कारः, कश्व नोनमपि निवेद्यतामिति । एषा पृच्छति ॥२६३०॥ स्कार, को वा नोभनमस्कार श्त्यपि कष्टव्यमिति ॥ २४३४॥ दापनानिर्यापनयोाख्यानमाह एवं च जिज्ञासिते सति जाध्यकारः प्राहअहदायणा नमोका-रपरिणो जो तो नमोकारो। पयति नमोकारो, जीवो तप्परिणोस चाभिहिमो। निजवणाए सो च्चिय,जो सो जीवो नमोकारो।२।३।। अथानन्तरोक्तप्रश्नस्य निर्वचनरूपा दापनोच्यते-किं पुनस्त अनमोकारो परिणइ-रहिमो तवकिरहियो वा ।२६३५॥ निर्वचनम् ?,यो नमस्कारपरिणतो जीवस्तकोऽसौ नमस्कारः, प्रकृतिस्ताबग्नमस्कारः । स च कः १, इति यदि पृच्छपते, यस्तु तदपरिणतःस बल्वनमस्कार शति निर्यापनायां स पव तदाऽसौ जीवस्तत्पारणतो नमस्कारपरिणतो नमस्कार इति नमस्कारपरिणत पव, योऽसौ जीवः स एव नमस्कारस, नम प्रागनिहितमेव । अनमस्कारस्तु परिणतिरहितो नमस्कारपस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम इति ॥२६३६॥ रिणतिवर्जितोऽनुपयुक्तः सम्यग्दृष्टिः । तल्लब्धिविरहितो वा अथ दापनानिर्यापनयोः को विशेषः, इत्याद नमस्कारकारणकर्मक्षयोपशमशून्यो वा मिथ्याधिरिति ।२६३५॥ दायणनिज्जवणाणं, को जेभो दायणा तयत्थस्स? नोनमस्कारस्तहि कः , हत्याहवक्खाणं निजवणा, पञ्चन्नासो निगमणं ति ॥२३॥ नोपुचो तप्परिणय-देसो देसपमिमेहपक्खम्मि । दापनानिर्यापनयोः को भेदः कः प्रतिविशेषः ।मत्रोच्यते पुणरनमोकारोच्चिय, सो सम्बनिसेहपक्खम्मि ॥१६३६॥ दापना तदर्यस्य " सो दोज किंविसिहो, को वाजीचो नमो. नोपूर्वस्तु नोशब्दोपपदो नमस्कारो, मोनमस्कार इत्यर्थः । कारो।" (२६३०) इत्येवं पृच्वापृष्टस्य तस्य नमस्कारस्यार्थ (तप्परिणयदेसो ति) देशप्रतिषेधवचने नोशन्दे तत्परिणस्तदर्थों भण्यते। यथा-"नमोक्कारपरिणमो जो तमो नमोकारो तस्य नमस्कारपरिणामयुक्तस्य सम्यग्रष्टिजीवस्य देश एकति । " निर्यापना तु दापनादर्शितस्यैवार्थस्य प्रत्याभ्यासः देशो भएयते । सर्वनिषेधवचने तु नोशब्देस नोनमस्कार: प्रत्युच्चारणं निगमनं, यथा-स एव नमस्कारपरिणत एव योऽसौ पुनरप्यनमस्कार एवं गम्यत इति ॥ २६३६ ॥ जीवः स एव नमस्कार,नमस्कारोपि जीवपरिणाम एव नाs. नोअनमस्कारः कः, श्याहजीवपरिणाम इति । एवं च निगमनीपम् । निगमनकृत एव च। नोअनमोकारो पुण, मुनिसेहपगइगमयभावाप्रो । दापनानिर्यापनयोनेंदः, न त्वात्यन्तिक इति भावनीपमा२६३० होइ नमोकारो चिय, देसनिसेहाम्म तद्देसो॥२३७॥ अथवा अन्यथाऽनयो)दो दर्श्यते । कयम,इत्याह- नोमनमस्कारः पुननाशब्दस्य सर्वनिषेधपके नमस्कार एवं तप्परिणाय एव जहा, जीवो अवहिनो वा तहा जुज्जो। भवति, योनिषेधयोः प्रकृतिगमकन्नाचात् "द्वौ नौ प्रकृत्वर्थ तप्परिणओस एव हि,निजवणाए पोऽनो ए| गमयतः" इति न्यायादित्यर्थः । देशनिषेधवचने तु नोशन्दे तस्य पूर्वोक्तस्वरूपस्य नमस्कारस्यैकदेशः प्रतीयत इति ॥२६३७॥ अथवा-यथा दापनायां जीवो ( अवहिश्रो ति) जी. वोऽवधृतो नियमितः । तद्यथा-तत्परिणत एव नमस्का यह च "नमस्कारोऽनमस्कारः" इत्यादिनचतुष्टये प. रपरिणत एव जीवो नमस्कारो नान्य इति । (तदा दुपचरितं, बच वास्तवं, सन्नि रवन्नाह. जो त्ति)तथा तेनैव प्रकारेण निर्यापनायां योऽपि उवयारदसणाओ, देस पएस त्ति नोनमोकारो। प्रकारान्तरतोऽवधार्यते । कथम,इत्याह-(तप्परिणो स एव नोअनमोकारो वा, पयशनिसेहाउ सन्नूया ॥२॥३॥ हि त्ति) यथा दापनायां नमस्कारपरिणत एव जीवो नमस्कार | (देस पएस ति) ह बथासंख्येन संबन्धः । तृतीयभने इत्यवधृतं, तथाऽत्र निर्यापनायां तत्परिणतो नमस्कारपरि- वो देशो नमस्कारैकदेशो (नोनमोकारो ति) नोनमस्कार णतो जीवः स एव मतो नमस्कार एव मत इति नूयोऽव.] वक्ता, यक्ष चतुर्थभके प्रदेशोऽनमस्कारैकदेशो (नोमन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy