SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ (१७३१) णमोकार अभिधानराजेन्मः। णमोकार शब्दाऽऽदिनयमतमधिकृत्याऽऽह नेपातिकमिति, सान्वानिधानेनैव प्रागपि तस्यानेकविधत्वनं नाणं चेव नमो, सदाऽऽईणं न सहकिरिया वि। सूचनाऽऽदिति दर्शयन्नाह अहवऽन्नपयाइनिवा-यणा हि नेवाइयं च ताई च । तेण बिसेसेण तयं, बज्झम्मि न तेऽणुमनति ॥२६१०॥ पंचारुहयाऽऽईणि य, पयाणि तं निवयए जेसु ॥२॥१५॥ इच्छइ अवि उज्जुसुओ,किरियं पिस तेण तस्स काए वि । अथवा-अन्यपदानामादौ निपातनान्नैपातिक पदमिदं प्रागु. इच्छंति न सहनया, नियमा तोतेसि जीवम्मि २०११॥ कम् । तश्च येवन्यपदेष्वादौ निपतति तान्यहत्सिकाऽऽदीनि यद् यस्माच्चन्दादिमते नमो नमस्कारो ज्ञानमेव, न तु श- पञ्च पदानि, अतः पञ्चानामन्यपदानामादौ निपतनान्नैपातिदक्रिये मपि, तेन विशेषत एव तं नमस्कार तत्कर्तुर्जीवाद् बाह्य कमित्यन्वर्थत एव पञ्चविधमिदं सामर्थ्यात्प्रागप्युक्तम । अत्र वस्तुनि ते शब्दाऽऽदयो नानुमन्यन्त इति ॥२॥१०॥ तर्दि - तु कतिविधो नमस्कार इति द्वारे स एवार्थों व्यक्तीकृत जुसूत्राच्छब्दाऽऽदीनां न कश्चिद्भेदः, सर्वैरपि कर्तरि नमस्कार. इति ।। २६१५॥ स्याभ्युपगमात् । तदयुक्तम् । यत श्च्चत्यपि ऋजुसूत्रः (कि. अथवा-पूर्व पदघार एव पञ्चविधो नमस्कार लक्ला, इह तु रियं पि ) क्रियारूपमपि, अपिशब्दाचब्दरूपमपि नमस्कार, कतिविधो भवेत् !, इति द्वारे पञ्चविधानामईदादिपदानामर्थः तेन तस्य मते “ नमोऽर्ददन्यः" इत्यादिशब्दमुचारयतःशि कश्यत इत्येतदर्शयन्नाहरोममनाऽऽदिक्रियां च कुर्वतः कर्तुः कायेऽपि स नमस्कारो अहवा नेवाश्यपय-पयत्यमेत्तानिहाणो पुव्वं । भवति । शब्दनयास्तु शब्दक्रियारूपं नमस्कारं नेच्छन्त्येव ।। किं तुपयोगरूपं ज्ञानमेव तमिच्छन्ति । अतस्तेषां मते निय शहमरिहदाइपंचवि-धपयपयत्योबदेसणया ॥ २०१६ ॥ मात् तदुपयोगवति कर्तृजीव पव नमस्कारो, न काये इति अथवा-नेपातिकं यत्पदं तस्य यरपदार्थमात्रं पञ्चानामईदाविशेषः । इत्यष्टादशगाथार्थः ॥२६११ ॥ व्याख्यातं कस्मि दिपदानामादौ निपतनाद् नैपातिकमित्येवस्वरूपं तस्य यदभिन्निति द्वारम् । धानं कथनं तस्मान्नैपातिकपदपदार्थमात्राभिधानात्पूर्वमेव पद द्वारे सामर्थ्यात् 'पञ्चविधो नमस्कार उक्तः' इति शेषः । अथ कियचिरं कालं नमस्कारो भवतीति द्वारम, तत्राऽऽह शह तु 'कतिविधो नमस्कारः?' इति द्वारे तेषामेव पश्चाउवोग पच्चंतो, मुहुत्त लचीऍ होइ उ जहन्ना ।। नामईदादिपदानां “ नमोऽहंदन्यो, नमः सिद्धेन्यो, नम आचानकोसहिया गव-हिसागरा अरिहाऽऽsपंचविहो।२११ येन्यः" इत्यादिको यः पदार्थस्तस्यैवोपदेशना कथना कार्या, उपयोग प्रतीत्य जघन्यतः, उत्कृष्टतच नमस्कारस्यान्तर्मुह तस्या एव प्रागनुक्तत्वादिति ॥२६१६ ।। स्थितिर्भवति । लब्धेस्तु तदावरणकयोपशमरूपाया जघ अत्र परस्य प्रेर्यमाशक्य परिहरन्नाहन्याऽन्तर्मुहर्तमेव स्थितिः । उत्कृष्टतस्तु साधिकानि पट्- नणु वत्थुम्मि पयत्यो, न जभो तच्चकहणं तहिं जुत्तं । पष्टिः सागरोपमाणि स्थितिभवति । इयं च-"दो बारे वि. तह वि पयत्यं तत्थे-वलाघवत्थं पवोच्छिहिद ॥२॥१७॥ जयाइसु" (२७६२) श्त्यादिना मतिकानाऽऽदीनामिव भाव नन्वने वस्तुद्वारेऽईदादिपदानामों वक्ष्यते, तत्कथमुच्यतेनीयेति हारम। 'हाईदादिपदानामर्थोपदेशनात्' इति ? । तदेतत् परोक्तं न, अथ कतिविधो नमस्कार ति द्वारमाह-(परिहाऽऽह इत्यादि) यतो यस्मादिह 'नमोऽहंद्भ्यः' इत्यादिके पदार्थे कथिते सति अर्हत्सिद्धाऽऽदिपञ्चपदानामादौ नम इति पदस्य निपातात्पञ्च- ततस्तत्र वस्तुद्वारेऽहंदादीनां " देवासुरमयुपसुं, अरिहा पूयंविधो नमस्कारः। इति नियुक्तिगाथाऽर्थः ॥ २६१२॥ सुरुत्तमा जम्हा । अरिखो हंता रयं देता, अरिहंता तेण बुच्चअत्र जाप्यम् ति"॥१॥ इत्यादिकं, (तच्चकहणं ति) तस्वकथनं स्व. सो कइविहोत्ति भणिए, पंचविहो भणना पुराऽभिहियं । रूपनिवेदनं युक्तं प्रवति । क्रियतां तो, कथ्यतामत्र पदार्थ इति चेत । अत्राह-(तह वि इत्यादि ) यद्यप्यत्र पदार्थे क. कं नमोऽजिहाणं, केण विहाणेण पंचविहं ॥११॥ थिते सति तत्र स्वरूपकथनं युज्यते, तथाऽपि नेह पदार्थः स नमस्कारः कतिविधः१, शति भणिते पृष्टे गुरुराह-पञ्च- कथ्यते, किं तु ग्रन्थलाघवार्थ तत्रैव वस्तुद्वारे पदार्थ वक्ष्यविध इति । अत्र भणति प्रेरका-ननु पुरा पूर्व "नेवाश्यं पदं" तीति; अन्यथा यत्राईदादिपदानामर्थः, तत्र न्वईदादीनां स्व. ( २८४०) इत्यत्रानिदितं प्रतिपादितम, एकमेव 'नमः'। रूपकथनमिति अन्धगौरवमेव स्यादिति गाथापञ्चकार्थः। तइत्यभिधानम् । तत्केन विधानेन केन भेदेन पञ्चविधमुच्यते !, देवमुक्ता षड्विधप्ररूपणा ॥२६१७ ॥ इति ।। २५१३ ।। अथ नवविधां तामभिधित्सुराहभत्रोत्तरमाह संतपयपरूवणया, दव्यपमाणं च खत्त फुसणा य । एगं नमोऽभिहाणं, तदरुहयाईयसन्निवायाभो। कालो य अंतरं भा-गजावभप्पाबहुं चेव ॥२॥१८॥ जायद पंचविगप्पं, पंचविहत्थोवमोमाओ ॥ १९१४॥ इति द्वारगाथा। पतैः सत्पदप्ररूपणतादिनिनवभिारैर्नमसत्यम, एकविधमेव ममोनिधानं, कि वहंदादिपपदाना...स्कारस्य नवविधेयं प्ररूपणा प्रोच्यते ॥२६१८॥ मादौ सन्निपातात्पञ्चविधेर्ददादिकज्थें उपयोगाम्नमस्करण तत्र प्रथमद्वारमधिकृत्याहक्रिययोपयुज्यमानत्वात्पशविकल्पं पामेदं जायत इति।२९१३॥ संतपयं पमिवने, पविजेते य मम्गणा गइसु । अथवा " एकं नमोऽभिधानम् ” (२०१४) इत्यसिर्फ इंदिय काए जोए, वेए य कसाय-लेसासु॥श्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy