SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ जंबू चतुधारको सिकिगमनं तु पाञ्चित् पञ्चमेऽप्यर के यथा जम्बूस्वामिनः । नं० । श्रीजम्बूस्वामिस्वरूपं चेदम 3 33 राजगृहे ऋषभचारिपुत्रः पञ्चमो जम्बूनामा श्रीसुधर्मस्वामिसमीपे धर्मश्रवणपुरस्सरं प्रतिपन्नशील सम्यक्त्वोऽपि पित्रोदाग्रहवशादष्टौ कन्याः परिणीतः परं तासां सस्नेहाजिर्वाग्निर्न व्यामोदितः । यतः " सम्यक्त्वशीलतुम्बा भ्यां भवास्ति सुखमते दधानो मुनिम्बू स्त्रीकथं ॥१॥ रात्रीताः प्रतिबोधन चो थिमागतं चतुःशतनवनवतिचौर परिकरितं प्रभवमपि प्रावोधयत्, ततः प्रातः पञ्चशतचैारप्रियाष्टकतजनकजननीस्वंजनकजननीभिः सह स्वयं पञ्चशतवाविंशतितमनयनयतिकनककोटीः परित्यज्य प्रब्रजितः क्रमात् केवीवा पोश वर्षाणि गृहस्थत्वे विंशतिः कामस्थ्ये चतुश्चत्वारिंशस्केवलित्वे अशीतिवर्षाणि सर्वायुः परिपाल्य श्रीप्रजवं स्वपदे संस्थाप्य सिद्धिं गतः । ( १३७१) अभिधानराजेन् अत्रः कविः 'जम्बूसमस्तहारको, न भूतो न भविष्यति । शिवाभ्ववाहकान् साधून्, चौरानपि चकार यः ॥ १ ॥ प्रभवोऽपि प्रभुजीयात्, चौर्येण हरता धनम् । सेनेऽनयचौर्यहरं, रनत्रितयमद्भुतम् ॥ २ ॥ " " तत्र " वारसवरिसेहिं गोध, सिद्धो वीराउ वीस हि सुहम्मो । सीप जंबू, वुद्धिया तत्थ दस गणा ॥ ३ ॥ मण १ परमोहि २ पुलाए ३, आहार ४ खग ५ उवसमे ६ कप्पे ७॥ संजमति केवल सिमा १० जंबुमि ॥४॥ (मण ) मन:पर्ययज्ञानम्, ( परमोहि ति) परमादधिर्यन्पित्रेऽन्तर्मुः केोपस लाकलब्धिर्यया चक्रवर्तिसैन्यमपि चूर्णीकर्तुं प्रचः स्यात्, ( महारग सि) माहारकशरीरलब्धिः (खत्रगति) कपकश्रेणिः ( उवसमति ) उपसमश्रेणिः ( कप्प थि) जिनकरूपः ( संजमति चि) संयमधिकं परिहारविसं यथाक्यात चारित्रसणम् । अत्रापि कवि:-" लोकोत्तरं हि सीमाम्यं जम्बूस्वामिमहामुनेः मद्यापि यं पतिं प्राप्य शिवश्रीर्नान्यमिच्छति ॥ १ ॥ " कल्प० ८ क्षण । विशे० । संभूतविजयाचार्यस्य शयानां शिष्याणां मध्ये गौत मगोत्रीये स्थबिरे, " थेरं च अजजंबु, गोयमगुरुं नमसामि ॥ ६ ॥ " कल्प०७ कण । श्रीजम्बू-प्रभव-स्वामियां सा तपस्या गृहीता, श्रीजम्बूखामिना सर्वायुरशीतिषां प्रभवस्वामिनः स्वर्गसंपत पालीगतं श्री कामिदानन्तरं किमद्भिः श्रीप्रथामिन रोका माध्यते सति न कोऽपि विरोधः । यदुक्तं परिशिष्टपर्वणि"मः श्रीगणरोति। तस्मै सपरिवाराय ददौ दीनां यथाविधि ॥ १ ॥ पितृनाच्च चान्ये प्रयोगतः। जम्बूकुमारमनुयान् परिव्रज्यामुपाददे " ॥ २ ॥ २७८ प्र० । सेन० ३ उब्ला० । जंबू जाम्बूनद-१० जम्बूनां भव Jain Education International , तथा च जंबूदी " प्रभावाः विशेषे, आ० म० प्र० । जी० । जं० जंबूणय र समयसुकुमालपवालपल्लवंकुरग्गा सेहरा । वृत्तिर्यथा- जाम्बूनदा जाम्बूनदनाम कसुवर्णविशेषमया रक्ता रक्तवर्णा मृदवो म नोज्ञाः सुकुमाराः सुकुमारस्पर्शा ये प्रवाला इंपडुन्मीलितप भाषा पढ़वाः संजातपरिपूर्ण प्रथमपत्रावरूप अस प्रथमद्भिद्यमाना अकुरास्ता चरन्तीति मृदु सुकुमारप्रवालपचबाङ्कुरधराः । कचित्पाठः-" जंबूण्यरक्तमउय इत्यादि । तत्र जाम्बूनदानि रक्तानि मृदूनि अकठिनानि सुकुमाराणि कर्कश स्पर्शानि कोमलानि मनोज्ञानि प्रवालपचवारा यथोदितस्वरूपा अग्रशिखराणि च येषां ते तथा। जी० ३ प्रति० । अन्ये तु जाम्बूनदमया अग्रवाला अङ्कुरापरपयया राजता इत्यादुः । जी० ३ प्रति० । जंबूलयमकाचजोपविनिमयी कलापी श्रीवाभरणविशेषो योक्त्रे च कण्ठबन्धनरज्जू प्रतिविशिष्टे शोभने यस्य स तथा । उच० ४ ० " जंबृणयमयाई गलाई जाम्बूनदमयानि गात्राणि । रा० । 66 जंबूदाकिम - जम्बूदाकिम- पुं० | लक्ष्मणार्यायाः पितरि स्वना मके राजविशेषे, महा० ६ ० । जंबूदीव-जम्बूद्वीप-पुं० २० जम्मा सुनापरनाम्याया तदेवाचानृतवा उपसहित द्वीपः तत्प्रधानो वा द्व जम्बूद्वीपः श्र० १० सर्वसमुद्राणामत्यन्तरीभूते स्व नामके फीपे, जी० ३ प्रति० । ल० डी० । स० । अनु० । जम्बूद्वीप समयताविषथ गौतमां वीरं प्रति कहि णं भंते ! जम्बुद्दीवे दीने, के महालए णं जंते ! जंबूदी ने दीने किंसंलिए जंते अंबुदीने दीवे, कियापारावणकोयारे थे जंते ! जंयुदीये दीवे ? गोमा ! अयं गां जंबुद्दीवे दीवे सव्वदीनसमुद्दाणं सव्त्रनंतरए सम्बखुट्टा व तेलाप्पाणसंठिए बड़े रह कलसंग संविए वह पुक्खरकसिया संठाण संठिए बट्टे पढिपुष्पचंद संग संविए एगं जोयणसयस इस्सं श्रायामविसंभेणं तिरिण जोवन सबस इस्माई सोलसपसदस्साई दोपि य सत्तावीसे जोयणसए तिमि य कोसे अधावसं तेरस अंगुलाई अकं च किचि निस परिवखेवणं पते । " of [क] [स्मिन् देशे 'सिगुरोरामन्त्रणम् । जम्बूद्वीपो वर्तते इति शेषः । अनेन जम्बूद्वीपस्य स्थानं पृष्टम् । तथा भदन्त ! किंप्रमाणो महानालय आश्रयो व्याप्यवेत्ररूपो यस्य स तथा कियत्प्रमाणमस्य मढत्वमित्यर्थः । एतेन प्रमाणं पृष्टम । अथ भदन्त ! किं संस्थानं यस्य स तथा । एतेन संस्थानं पृष्टम । तथा मदन्त ! आकारभावः स्वरूपविशेषः कस्याकार भावस्य प्रत्यबताशे यस्य सः किमाकार भावप्रत्यचतारः, बहुलग्रहणाद्वैयाघकरण्येऽपि समासः । यद्वा-आकारस्य स्वरूपं जावाश्च जगतीवर्षधराद्यास्ततपदार्था चाकारजावाः, तेषां प्रत्यचतारोऽवतरम, आविर्भाव इति यावत्, आकार भावप्रत्यचतारः कः की हग्, आकारभावप्रत्यवतारो वस्मिन् स तथा । अनेन जम्बूद्वीप स्वरूपं, पदार्थाश्व पृष्ठा इति इन्द्रनृतिना प्रश्नचतुष्टयं कृतं प्रतिवचःश्रवणाय सोत्साताकरणार्थं जगत्प्रसिद्ध गोत्राभिधान For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy