SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ (१८१८) पमि अन्निधानराजेन्छः। मि कारकया परिहरति; यथा ब्रह्मदच्चक्रवत्यादिः, सद्विवेकश्च अहो!निरकिया माया, प्रहो! मोनो वसीको॥२६॥ भवानिस्यादिहेतुकारणे सचिते इति सूत्रायः ॥५१॥ (त. ब्रहो ! ते प्रज्जवं साह, महो! ते साह महवं । स्कथा 'यंत्रवत'शब्द) ग्रहो! ते उत्तमा खंती, अहो! ते मुत्ति उत्तमा ॥३॥ एयम निसामित्ता, हेककारणचोइओ। (भवाळण ति)अपोहा त्याचा,प्राह्मणरूपं धिम्वर्णवेष, (विउन्धिऊणं ति) विकृत्य, इन्द्रत्वमुत्तरवैक्रियरूपमिन्छभार्क, समो नमी रायरिसी, देविंदं इणमन्नवी ।। १२॥ वन्दतेऽनेकार्थत्वात् प्रणमाति, मनिष्टुवनानिमुखेन स्तुति कुर्वन, प्रास्वत ५२॥ इमाभिरनन्तरवक्ष्यमाणाभिः,मधुराभिः श्रुतिसुखाभिः,(वम्यूहि सनं कामा विसं कामा, कामा प्रासीविसोवमा। ति)आर्षस्वाद वाग्निर्वाणीभिः ॥५५॥ तद्यथा-महो। इति विस्मये, कामे पत्येज्जमाणा य, प्रकामा जति पुग्गई॥५३॥ (ते ति) त्वया,नितरामतिशयन जितोऽभिजूतो निर्जितः, कोषः कोपः, यतस्वमनानमत्पार्थिववशीकरणप्रेरणायामपिन वनित (सल्लं ति)देहान्तश्चलतीति शव्यं शरीरान्तःप्रविष्टं तोमराऽऽदि, इत्यभिप्रायः । तथा अहो! त्वया मानोऽहमितिप्रत्ययहेतुः, शल्यमिव शस्यमा के ते?,काम्यमानत्वात् कामाः, मनोकशब्दाऽऽदयः । यथाहि-शल्यमन्तश्च सद्विविधवाधाविधायि,तथैतेऽपि, पराजितोऽभिनूतः,यस्त्वं मन्दिरं दह्यत इत्याधुक्तेऽपि कथं मयि जीवतीदमिति नाहस्कृतिं कृतवानिति ।५६ तथा-(अहो निरतत्वत पषामपि सदा वाधाविधायित्वाता तथा वेवेष्टि व्यापोतीति विषं तानपुटाऽऽदि, विषमिव विषं कामाः, यथैव हि तपभु. किय सि) प्राकृतत्वानिराकृतापास्ता माया, यस्त्वं पुनः रकाहेम्यमानं मधुरमित्यापातसुन्दरमिवाभाति, अथ परिणतावति तुप्राकाराहालकोवूलकाऽऽदिषु निकृतिहेतुकेवामोषकोत्साददारुणम, एवमेते अपि कामाः, तथा कामा:-आइयो दंड्राः,तासु नाऽऽदिषुचन मनो निहितवान् । तथा-अहोते लोनी वशीकृत इविषमस्येत्याशीविषः, तदुपमाः । यथा ह्ययमहरवलोक्यमानः ति नियन्त्रितः,यस्त्वं हिरण्याऽऽदि बर्द्धयित्वा गच्छेति सहेतुकमस्फुरन्मणिफणानुषित इति शोभन इव विभाव्यते, स्पर्शना भिहितोऽपिश्च्छाया आकाशसमत्वमेवोदाहतवान् अत एव अऽऽदिभिरनुजूयमानश्च विनाशायैव नवति, तयैतेऽपि कामाः?। होते तबाऽऽर्जव विनयवरवं,साधु शोभनम,अहो ते साधुमार्दकिच-कामान् प्रार्ययमाना अभिलषन्तः, अपिशब्दस्य लुप्त घं मृदुत्वम्,महो! ते उत्तमा प्रधाना कान्तिः कोपोपशमसक्षणा, निर्दिष्टत्वात्प्रार्थयमाना अपि, अकामा इष्यमाणकामाभावाद, महो! ते मुक्तिनलाभता, उत्तमा, व्यत्ययनिर्देशस्त्वनानुपूर्घ्यपि यान्ति गच्चन्ति, दुर्गति ऽष्टां नरकाऽऽदिगतिम् । तदनेन न के प्ररूपणाङ्गमितिकृत्वेति सूत्रार्थः॥५॥ घवं शल्याऽदिवदनुसूयमाना एवामी दोषकारिणः, किंतु प्रा. इत्थं गुणोपवर्णनद्वारेणानिष्टुत्य संप्रति फसापदर्शनद्वारण य॑माना अपात्युक्तं भवति । तथा यः सम्वेिको, नासौ प्राप्तम- प्रस्तुवन्नाहप्राप्ताऽऽकारकया जहातीत्यादौ सद्विवेकत्वमनैकान्तिको पेतुः। इहं सि उत्तमो भंते !, पच्छा होहिसि उसपो । मायमेकान्तः, यथा-प्राप्तमप्राप्तार्थेन, प्राप्तस्याप्यपायहतोस्तदुच्छेदकाप्राप्ताथै विवेकितिः परिहियमाणत्वात अनभ्युपगतो. लोगुत्तमुत्तमं गणं, सिद्धिं गच्छसि नीरो ।। ५८॥ पालम्भश्वायम्,मुमुकूणांकचिदाकाङ्काया पवासंभवात् । उकंहि- शहास्मिन् जन्मनि,असि भवसि,उत्तमःप्रधानः,उत्तमगुणान्वित"मोके प्रवे च सर्वत्र,निःस्पृहो मुनिसत्तमः।" इति सूत्रायः।५३।। स्वात्। (भते त्ति)पूज्यानिधानमा पश्चात प्रेत्य परलोके भविष्यकथं पुनः कामान् प्रार्थवमाना दुर्गतिं यान्ति, मत माह स्युत्तमः। कथमित्याह-लोकस्य चतुर्दशरज्ज्वात्मकस्य,सममु. अहे वय कोहेणं, माणेणं अहमा गई। परिवर्ति लोकोत्तमम् । उत्तम-दर्वलाकोऽऽधपेक्कथा प्रधानम्। अथवा-(मोगुत्तममुत्तम ति)मकारोऽलाक्षीणकः, ततो साकस्य माया गइपमीघाओ, सोनाओ दुही जयं ॥ ५४॥ सोके वा,उत्तमोत्तममतिशयप्रधानं लोकोत्तमम्,तिष्ठन्स्यस्मिनाअधो नरकगती,जति गच्छति,क्रोधेन कोपेन,मानेनाइक्का तःपरंगचन्तीति खान,किं तत्,श्त्याह-सिा मुक्ति,गच्छसि रेण,मधमा नीचा गतिः, भवतीति गम्यते । (माय सि) सुव्य- सूत्रत्वाद् गमिष्यसि, निर्गतो रजसः कर्मणः इति सूत्रार्यः ।५८। स्ययात् मायया परवञ्चनाऽऽस्मिकया, गतेः-प्रस्तावात् सदगते, उपसंहारमाहप्रतिघातो विनाशो गतिप्रतिघातो भवति । सोभामाध्यमक्षणातं, (दुहमोति) द्विधा द्वि:प्रकारम् ऐहिक, पारत्रिकं च । विभ्य एवं भाभित्युणतो, रायरिसिं उत्तमाएँ सवाए। त्यस्मादिति भयं दुःख,तदाशङ्कने सास्वसं च । कामेषु प्रार्थ्यमा पायाहिणं करेंतो, पुणो पुणो वंदई सक्को॥ एए॥ नेवपश्यंभावी क्रोधसंजयः, स चेरगिति कथं न, तत् एवममुनोक्तन्यायेन,मभिष्ट्रवन् राजर्षिमुक्तरूपं, प्रक्रमासमिम, प्रार्थनातो दुर्गतिगमनमित्यभिप्रायः । यद्वा-सर्वमपि यदि- उत्समया प्रधानया, श्रद्धया नक्त्या, (पायाहिणं ति) प्रदक्षिणां, न्द्रेणोक्तं तत्कषायानुपातीति तद्विपाकानुवर्णनमिदमिति कुर्वन् विदधत, पुनः पुनः बन्दते प्रणमति, शक्रः पुरन्दरः, शति सत्रार्थः॥ ५४॥ सूत्रार्थः ॥५६॥ एवं बहुभिरप्युपायैस्तमिन्छः खोजयितुमशक्तः किमकरोत?, अनन्तरं च यत् कृतघाँस्तदाहश्त्याह-- तो वंदिऊण पाए, चकंकुसमक्खणे मुणिवरस्स । अवउझिकण माहण-रूलं च विजबिऊण इंदत्तं । आगासेाप्पडओ, ललियचवलकुंमलीतरीमी ॥६॥ वदा अजित्युणतो, माहि महराहि वग्गूहिं ।। ५५ ॥ __ ततस्तदनन्तरं, पागन्तरतश्च-(म इति) शक्रः, वन्दित्वा, पादौ अहो ! ते निज्जितो कोहो, अहो! माणो पराजितो। " चरणौ, चक्रं चास्कुशश्च प्रतीतावेत्र, तत्प्रधानानि बनणानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy