SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ (१७०६) पत्थिन अभिधानराजेन्डः। यापुंसग नोजीवाः,त एव मनोजीविकाः। मलीकवादिता चैषां सर्वथाs. | णहिय-नर्दित-न । घोषे, का० १०एम. ननुगामिनि मनोमात्ररूपे जीवे कल्पितेऽवि परलोकासि तद पाद-नक-त्रि.। नियबिते, तं०। प्रारुढे दे. मा०४ वर्ग। सिडिव-अवस्थितस्यैकस्याऽऽत्मनोऽसवात, मनोमात्राऽऽत्म णपुंसग-नपुंसक-पुं०। नन स्त्री न पुमान् नपुंसकम् । ग०१ नः कणान्तरस्यैवोत्पादादकृताभ्यागमाऽऽदिदोषप्रसङ्गात । कथ. चिदननुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यक् पक्क एवे. अधिः। स्त्रीपुरुषोभयाभिलाषिणि पुरुषाऽऽकृती पुश्षे, ध०२ ति। तथा (वाउजीवो त्ति एवमाहंसुत्ति)वात उच्चासाऽऽदिलक्ष मधिः । " स्तनाऽऽदिश्मश्रुकेशाऽऽदि-भावाभावसमन्वितम् । णो जीव इत्याहुरेके । सद्भावाभावयोर्जीवनमरणव्यपदेशाद ना. नपुंसकं बुधाः प्रादु-मौहानलसुदीपितम् ॥१॥"तं.। न्यः परलोकयाय्यात्माऽस्तीति । अलीकवादिता चैषां वायोजक तिविहा पुंसगा पम्मत्ता। तं जहा-णेरड्यणपुंसगा, तित्वेन चैतन्यजीवरूपत्वायोगात् । तथा शरीरं साऽऽदि उत्पन्नत्वा. रिक्खनोणियणपुंसगा, मास्सणपुंसगा । तिरियणपुंसगा त,सनिधन,क्षयदर्शनात् । (इह भवे एगे भव त्ति) ह भ एव । तिविहा पत्ता । तं जहा-जलचरा, थलचरा, खाचरा । प्रत्यकजन्मैव एका नव एकं जन्म, नान्यः परलोकोऽस्ति, प्रमा. मायणपुंसगा तिविहा पम्पत्ता । तं जहा-कम्ममिया, णाविषयत्वात, तस्य शरीरस्य, विविधैः प्रकारैः प्रकृष्टो नाशः प्रणाशस्तस्मिन् सति सर्वनाश इति नाऽऽत्मा शुनाशुन्नरूपं वा अकम्ममिया, अंतरदीवया । स्था० ३ ग.१ उ० । कर्माविनष्टमवशिष्यते । एवमेव उक्तप्रकारंजंपंति' जल्पन्ति "स्तनकेशवती स्त्री स्या-कोमशः पुरुषः स्मृतः । उनयोरन्सर मृषावादिनः । मृषावादिता चैषां जातिस्मरणाऽऽदिना जी- या, तदभावे नपुंसकम । १॥" खा० ३ ठा• १२० । नपुंवपरसोकसिके। प्रभ०२ मा द्वार । दश । यथावस्थितं सकः पण्डक इति पर्यायौ । १०४ उ० । भाव । (पण्डकल. हि वस्त्वनेकान्ताऽऽत्मक, तनास्त्येकान्ताऽऽत्मकमेव चास्तीति कणानि 'पंडग' शब्दे वक्ष्यन्ते) “प्रज्जवसायविसेसं तं यह प्रतिपत्तिमन्तः सर्वेऽपि नास्तिकाः । स्था० ग० । ते टुति णपुंसगे।" महा० १ अ.। एकान्ताभिनिवेशे तु जास्या सर्वेषां तुल्यत्वमेवेत्याह दश नपुंसका:स्वरूपतस्तु सर्वेऽपि, स्युर्मियोऽनिश्रिता नयाः। पंकए १ वाइए २ की, ३ कुंजी ४ ईसासुए एत्ति । मिध्यात्वमिति को भेदो.नास्तित्वास्तित्वानिर्मितः ॥१२॥ सनणीतकम्मसेवी , पक्खिापक्खिए इ2001 स्वरूपतस्त्विति स्पष्टः । (मिथोऽनिश्रिता इति) स्यावादमु सोगंधिए भए भासते १०, दस एए नपुंसगा। रूया परस्पराऽऽकाङ्कारहिता इत्यर्थः ॥१२५॥ संकितिहि ति साहणं, पचावेनं अकप्पिा ॥८०१॥ ननु नास्तिकास्तिकव्यवहारप्रयोजकतयैवैतेषां भेदो भविष्य- प्रद० १०॥ द्वार। तीत्यत पाह पएमकाऽऽदयो दश नपुंसकाः संक्लिष्टचित्ता तिकृत्वा साधूनां धयंशे नास्तिको होको, बाईस्पत्यः प्रकीर्तितः। प्रवाजयितुमकल्या। संक्लिष्टत्वं चैषां सर्वेषामप्यविशेषतो धर्माशे नास्तिका झेयाः, सर्वेऽपि परतीर्थिकाः ॥१२६॥ नगरदाहसमानकामाभ्यवसायसंपन्नत्वेन श्रीपुरुषसेवामाभित्य (धयंशे ति) धर्मिण मात्मनोऽशे नास्तित्वभागे, एको विकेयम् , उभयसेविनो ह्यते । ध०३ अधि। बाईस्पत्यश्चार्वाको नास्तिकः प्रकीर्तितः। धर्माणामात्मनः शरी नपुंसकानामिमे पडू भेदाधान्येऽपिरप्रमाणत्वनानात्वपरिणामित्वध्रुवत्वसर्वजातीयत्वाऽऽदीना-- .....................", बकिए विप्पितत्तिए । मंशे नास्तित्वपके सर्वेऽपि नैयायिकवैशेषिकबेदान्तिसाव्यपा- मंतोसहिनवहतर, इसिसत्ते देवसत्ते य ॥१७॥ तम्जलजैमिनीयाऽऽदयः परतीथिका नास्तिका क्षेयाः। यत्र यथा- नि० चू. १९७०।०भा० । पं० चू० । भाव । पदस्तित्वं तत्र तथा तदनभ्युपगमस्य, स्वरसतो भगवद्वचनाभ- नपुंसका द्विविधाः-सीनेपथ्यकाः, पुरुषनेपथ्यकाच। दानस्यैव वा नास्तिकपदप्रवृत्तिनिमित्तत्वादिति भावः । चा. तदू क्याकादिभिन्नदर्शनस्वीकर्तृत्वमेवास्तिकत्वमिति रूढिस्त्वनुक- एमेव होति विहा, पुरिसनपुंसा वि सभि मस्सभी। म्पामात्रम् । नयो । मा0 म0 1 ('उसन' शब्दे द्वितीयनागे ११३४ पृष्ठे ललितादेववक्तव्यतायां नास्तिकवादिनं सुर्ति मझत्याऽऽजरणपिया, कंदप्पा काहिया चेव ॥४३शा प्रति स्वयंबुष्कृत उपदेशो कष्टव्यः) पुरुषसागारिकामाभे कदाचिन्नपुंसकसागारिकः प्रतिभयो णत्थिनाव-नास्तिनाव-पुं० । अविद्यमानभावे, “णत्यिभावो लन्यते, तत्राप्येवमेव भेदाः कर्तव्याः । तत्र नपुंसका विधा स्त्रीनेपथ्यकाः, पुरुषनेपथ्यकाः। ये पुरुषनेपथ्यकाः ते विधाति वा अविजमाणभावो ति वा एगा।" मा०चू०१०। प्रतिसेविनः, अप्रतिसेविनश्च । ये तु स्त्रीनेपथ्यकास्ते नियमाणत्यून-नष्ट्रा-अव्य० । नश-क्त्वा।" सुनत्थूनौ ष्वः" ।।४। प्रतिसविनः । तत्र पुरुषनपुंसका अपि, न केवलं पुरुषा इत्यपि३१३ ॥ इति ष्ट्वा श्त्यस्य स्थाने त्थूनाऽऽदेशः। प्रहश्यीयेत्यर्थे, शब्दार्थः। संझिना, भसंझिनश्चेति द्विविधाः। उभयेऽपि चतुप्रा.१पाद। विधा:-मध्यस्थाः, भाभरणप्रियाः, कान्दपिकाः, काथिकाच । णदियाययण-नद्यायतन-न० । नयाः प्रधानस्थाने, या तीर्थ- एकेका ते तिविहा, थेरा तह मज्झिमा य तरूपाय। स्थानेषु लोकाः पुण्याथै खानाऽऽदि कुर्वन्ति । आचा०२६०५ एवं सन्नी वारस, प्रसन्निपो होति एकेके ॥४३॥ च०३७०। ते मध्यस्वाऽऽदयस्त्रिविधा:-विराः,मध्यस्थाः,तरुणाचा एवं पदी-नदी-स्त्री० । गङ्गासिन्धुमहीकोशीप्रवृतिषु सरित्सु, स० संकिनो द्वादश भिसंझिनोऽपि द्वादश भवन्ति । ०१उ०। ३ मा प्रका० । गिरिनद्यादिषु, प्रशा० ११ पद । नि० चू०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy