SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ (2002) अभिधानराजेन्द्रः । याक्खन्त सीसाssवनिसंविए पण त्ते १, सबणे णक्खते काहारसं ठिएपए से 2, णिडा एक्स्खते सडणिपनी गतिए प२, सतसिया एक्खते पुप्फोबयारसंठिए पत्ते ४, पुवापोवा लक्खसे ए, उत्तरनडवया एक्खने प्रवावीसंगिए पते ६, रेवती एक्खत्ते पात्रासंठिए पत्ते 9, अस्सिणी लक्खते अस्सखंधगसंत्रिए पत्ते ८, जरणी एक्खते जगसंठिए पत्ते ए. कलिया णक्खसे बुरघरसंठिए पणचे १०, रोहिणी णक्खते सगमसंठिए पत्ते ११, मगसिरे लक्खते मगसीसाऽऽवलिसंगिए पते १२, अद्दा क्खते रुद्धिरबिंदुठिते पत्ते १३. पुन्नसू क्खते तुलासंगिए पत्ते १४, पुस्से एक्खते वकमा गठिए पण ते १५, सिलेसा णक्खत्ते पडागसंत्रिए पत्ते १६, महा एक पागारसंत्रिए पत्ते १७, पुन्त्राफग्गुणी - क्खते श्रपलिय संठिए पासे १८, उत्तरा वि एवं चेब १५,इत्थे इत्यसंठिए पष्पत्ते २०, चिचा णक्स्वत्ते महुफुल्लगसंविपणचे २१, साई णक्खते खीलगसंविए पए २२. विसाहा लक्खत्ते दामणिसंठिए पते २३, अरादा क्खते एङ्गावलित्रिए पाते २४, जेठ्ठा एक्खसे गजदंतसंठिए पत्ते २५, मूझे एक्खते बिच्छु लंगूल संठिए पपते २६, पुत्रासादा णक्खत्ते गयविकमसंगिए पाले२७, उत्तरासादा एक्खते सीइणिस्साहसंविए पक्षले २८ । नत्राणां संस्थानं वक्तव्यमिति ततस्तद्विषयं प्रश्नसूत्रमाद"ता कई ते" इत्यादि । 'ता' इति पूर्ववत् । कथं केन प्रकारेण भगवन् ! नत्राणां संस्थितिः संस्थानमा ख्यातमिति वदेत् ? । एवमुक्ते भगवानाह - "ता पतेसि णं" इत्यादि । 'ता' इति पूर्ववत् । एतेषामनन्तरोदितानामष्टाविंशतेर्नक्षत्राणां मध्येऽभिजिनक्षत्रं गोशीess सिंस्थिति प्रप्तम् | गोः शीर्ष, तस्याऽऽवली तत्पुद्गलानां दधिरूप श्रेणिः, तत्समं संस्थानं प्रकृतम् । श्रवणनक्षत्रं कासारसंस्थितं प्रशप्तम् । एवं शेषाण्यपि स्वस्वसंस्थानानि नक्त्राणि भावनीयानि, नवरं दामनी पशुबन्धनं, शेषं प्रायः सुगमम । संस्थान संग्राहिकाचेमा जम्बूद्दी पप्रकृप्तिलत्कास्तिस्रो गाथा:"गोसीलाऽऽवनिकाहा-र सउणि पुप्फोबयार बाबी व । नावा आसक्बंधग, भग तुरवरए व सगद्धी ॥ १ ॥ मिगसीसाssवलिरुदिर-स्ल बिंदु तुल वरूमाणम पडागा । पागारे पलके हत्थे महुकुञ्जए बेव ॥ २ ॥ खीलग दामणि पगा- वली म गयदंत विन्तु अमले य । गयधिकमेव ततो, सीहनिलाई य संठाणा " ॥ ३ ॥ इति । जं० ७ वक्क० । चं० प्र० १० पाहु० ७ पाहु० (नत्राणां पट्ट्यः ' जोइसिय' शब्देऽस्मिन्नेव भागे १४६३ पृष्ठे उक्ताः ) (२८) (नक्षत्राणामन्तर्बहिश्च बार: ' जोरसिम' शब्देऽस्मिन्नेव जांग १६०३ पृष्ठे प्रत्यपादि ) ष्णवखतचंद जोग-नक्षत्रचन्द्र योग- पुं० । सप्तविंशत्या नक्षत्रैः साकल्येन चन्द्रस्य योगे, ज्यो० २ फादु० । (नक्त्रस्य चन्द्रेस योगो' क्लस' शब्दे १७८० पृष्ठे समुक्तः ) ४८ Jain Education International For Private वक्त्त मंगल णक्वत्तणाम [ ण् ] - नक्षत्रनामन् - न० । नत्राणामभिधायके शब्दे, अनु० । नत्राण्याश्रित्य यन्नाम स्थाप्यते तद्दर्शयति से किं तं क्वणामे ?। लक्खता मे अणेगाव पछने । तं जहा - कतिआहिं जाए कत्तिए, कत्तियादिमे, कत्तियाधम्मे, कत्तियासम्मे, कत्तियादेवे, कतियादासे, कत्तियासेणे, कतियारक्खिए। रोहिणीहिं जाए रोहिणीए, रोहिणीदिये, रोहिणीधम्मे, रोहिणीसम्मे, रोहिणीदेवे, रोहिणीदासे, रोहिणीसेणे, रोहिणीरक्खिए । एवं सन्दक्खत्तेसु लामा जाणियन्त्रा । एत्य संगहणिगादाओ - ततो रोहिणेि मगसिर, अदा य पुत्रसू पुस्से । अस्सिलेसा, महा उ दो फग्गुणीओ अ ॥ १ ॥ हत्यो चित्ता साती, होइ बिसाहा तहा य अणुराहा । जेट्ठा मूला पुब्बा - साठा तह उत्तरा चैव ॥ २ ॥ अभिई सवण घट्ठिा, सतजिसया दो ग्रहोंति जहवया । रेव अस्सिणि जरणी, एसा यक्खत्तपरिवामी " ॥ ३॥ सेतं कखराणामे | “ कति कृतिकासु जातः कार्त्तिकः, कृतिकाभिर्दतः कृतिकादतः । एवं कृतिकाधर्मः, कृत्तिकाशर्मः, कृत्तिकादेवा, कृत्तिकादासः, कृतिकासेनः कृतिकारक्षितः । एवमन्यान्यापे रोहिण्या दिसप्तविंशतिनकाण्याश्रित्य नामस्थापना द्रष्टव्या । तत्र सर्वनत्रसंग्रहार्थे " कतिया रोहिणी" इत्यादि गाथात्रयं सुगमम् । नवरमजिजिन्नकुत्रेण सह पठ्यमानेषु नक्कत्रेषु कृत्तिकाऽऽदिरेव क्रम इत्यश्विन्यादिकममुत्सृज्येत्यमेव पठितव्यानीति । अनु० । एक्खत्तमी - देशी- विष्णौ, दे० ना० ४ वर्ग । णक्खत्तमंगल - नक्षत्रम एकल- न० । नक्षत्राणां संबन्धिनि मष्मले, जं० । नक्षत्रमण्डलस्य अष्टनिद्वारैः प्ररूपणा – तत्राष्टौ द्वाराणि यथा - मण्डल संख्याप्ररूपणा १, मएमलचारकत्रप्ररूपणा २, अभ्यन्तराऽऽदिमण्डलस्थाविनामष्टाविंशतेनं क्षत्राणां परस्परमन्तरनिरूपणा ३, नक्षत्रविमानानामायामाऽऽदिनिरूपणम् ४. नक्षत्रमएमलानां मेरुतोऽबाधानिरूपणम् ५, तेषामेवाSSयामाऽऽदिनिरूपणम् ६, मुदुर्तगतिप्रमाणनिरूपणम् ७, नक्षत्रमण्डलानां चन्द्रमरुलैः समवतारनिरूपणम् । तत्राऽऽदौ मण्डल संख्याप्ररूपणाप्रश्नमाह १ कड़ णं जंते ! णक्खत्तमंगला पण्णत्ता ? । गोयमा ! अड्ड एक्खत्तमंडला पाता । " करणं भंते !" इत्यादि । कति नदन्त ! नक्षत्रमएमसानि प्रकृतानि । भगवानाह - गौतम ! अष्ट नक्षत्रमएमसानि प्रकृतानि, अष्टाविंशतेरपि नक्षत्राणां प्रतिनियतस्त्वस्वम एमले वेतावदस्वेव संचरणात् । एतदेव क्षेत्रविभागं प्रश्नयति जंबुद्दीचे दीवे केवइयं भोगाहिता केवइया लक्खत्तमेमला पयचा ?। गोषमा ! जंबुद्दीचे दीवे असीयं जोपण Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy