SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ याक्खत्त स्याद्विपट्टिभागेषु एकस्य च द्वापािगस्य त्रिशति सप्तषष्टिभागेषु शेषेसु तृतीयां पौर्णमासीं परिसमापयति । संप्रतिदश्यां पौर्णमास्यां क्षत्रयोगं पृच्छति" ता पतेसि णं" इत्यादि सुगमम । भगवानाह "ता उत्तराहि " इत्यादि । 'ता' इति पूर्ववत् । उत्तराभ्यामापादाभ्यां द्वाद शीं पौर्णमासी चन्द्रः परिसमापयति । तदानीं च तयोरुत्तरयोरापादयोः पविंशतिर्मुहुः एकस्य च मुहूर्त्तस्य पशि तिर्वाषष्टिभागाः, एकं च द्वाषष्टिभागं सप्तषष्टिचा विश्वा तस्य साधनुष्याच्चूर्णिकानागाः शेषाः तथादि स एव राशि:- ६६ ११ द्वादशी किस पौर्णमासी दित्यते ति, जातानि सप्तशतानि द्विनवत्यधिकानि नाम एक स्पषिष्टिजागाः । एकच द्वाषष्टिनागस्य द्वादश सप्तषष्टिभागाः ७६२ । ६० । १२ । तत एतस्मात् मूले सत्तेव चोयाला " इत्यादिवचनात् सतभिश्चतुयत्वारिंशदधिकैर्मुहूर्तानां शतैः एकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिजागैः, एकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्त मागे रामजिदादीनि मूलपर्यन्तानि नत्राणि यानि, तामुदुः पूर्वाषाढा, शेष तिष्ठमयष्टादश मुहूतः, यकस्य व मुहूर्त्तस्य पारिनामा, पकस्य चा पष्टिनागस्य त्रयोदश समा १८३५ १३ श्रागतं चन्द्रेण युकमुतरापादानक्षत्रं द्वादशी पौर्णमासी विंशती मुहूर्त्तेषु, एकस्य च मुर्त्तस्य षविंशतौ द्वाषष्टिमा गस्य चतुष्पा नागेषु शेषेषु परिसमापयति । सं प्रत्यस्यामेष द्वादश्यां पौर्णमास्यां सूर्यनक्षत्रयोगं पृष्ठति" तं समयं च णं " इत्यादि सुगमम् । जगवानाह " ता पुणयसुणा" इत्यादिता इति पूर्ववत् पुनर्वसुना युक्ता सूर्यः परिसमापयति । तदानी वादशीपी मासी परिसमाप्तिवेलायां पुनर्वसुत्रस्य षोडश मुहतो, असेच द्वापट्टि जागा मुहूर्त्तस्य, एकं च द्वाषष्टिभाग सप्तषष्टिधा बिस्वा तस्य सरका विकानामाः शेषाः तथादि-स एव ध्रुवराशि०६६।५।१ द्वादशनिश्यते जातानि सप्तशतानि द्वि नवत्यधिकानि नाम एकस्य मुदुस्वपटिषष्टिमा गाः, एकस्य च घाषष्टिजागस्य द्वादश सप्तषष्टिभागाः ७६२ । ६० । १२ । तत एतस्मात्पुष्यशोधनकं ११ । ४३ । ३३ पूचकप्रकारेण शोध्यते स्थितानि पश्चात्सप्तशतानि त्रिसप्तत्य धिकानि मुहूर्त्तानाम, एकस्य च मुहूर्तस्य षोमश द्वाषष्टिभागाः, पकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशत् सप्तषष्टिनागाः । ७७३ । १६। ४६ । तत एतस्मात्सप्तभिः शतैश्चतुश्चत्वारिंशदचिकैनाम, एकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिमार्गः एकस्य च द्वाषष्टिजागस्य षट्षष्ट्या सप्तषष्टिभागैरश्लेपादयाद्रपर्यन्तानि नक्षत्राणि शुद्धानि पश्चादवतिष्ठते अष्टाविंशतिर्मुहूर्ताः, एकस्य च मुहूर्तस्य त्रिपञ्चाशद् द्वाषष्टिजागाः, एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्ससात भागतं पुनर्वसुन सूर्वेण सह योगमुपागतं बांड मुतेषु शेषेषु एक मुहूर्तस्याष्टसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिनागस्य विंशतौ सप्तषष्टिजागेषु शेषेषु द्वादशी पौर्णमासी परिसमापयति । तातो इत्यादि सुगमम् | जगवानाह - " ता उत्तराहि " इत्यादि उत्तराभ्यामापादाभ्यां युक्तश्चन्द्रअरमां द्वाषष्टितमां पौर्णमासी परिसमापयति । तदानीं ब 66 66 ( १७८६) श्रभिधानराजेन्द्रः | Jain Education International एक्खत्त रमद्वाषष्टितमपौर्णमासीपरिसमाशिवेलायामुखयोरापादयो रमसमयः । तथाहि स एव ध्रुवराशिः ६६ | ५ |१| नरमाद्वाष्टितमा पौर्णमासी संप्रति चिन्त्यमाना वर्तते इति 93 गुष्यते, जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि, एकस्य च मुहूर्तस्य द्वाहिमागानां श्रीणि शतानि दशोत्तराणि, एकस्य च द्वापरयस्य द्वागाः ४०२ । ३१० । ६२ । तत एतस्मात् -" अठसय गुणवीसा, सोहाग उत्तराण साढाणं । चडवीसं खलु भागा, बावी चुलियाओ य " ॥ १ ॥ इत्येवंप्रमाणमेकं सकलनपर्यायशोधनकं पञ्चदशभ्यते । तब पूर्वोन प्रकारेण शोच्यमानं परिपूर्ण शुद्धिमासाक्ष्यतीति न किञ्चित्पश्चादवतिष्ठते । तत श्रागतम्-उत्तरा पादानच सह युकं चरमसमये चरम मि पौर्णमासी परिसमापयति । संप्रत्यस्यामेव पाषष्टितमायां पौर्णमास्यां सूर्यनप्रयोगपृच्छति तं समयं च इत्यादि सुगमम् | जगवानाह " ता पुस्सेणं इत्यादि । पुष्येण युक्तः सूर्यरमतिमा पौर्णमासी परिसमापयति । तदानी द्वाषष्टितमपौर्णमासपिरिसमा शिवेलायामेकोनविंशतिमुहूती -- चित्वारिंशद्वाषशिभागा मुहूर्तस्य भस पटिया हितस्य सत्यपूर्णिकानागाः शेषाः । तथाहि स एव ध्रुवराशिः ६६ । ५ । १ द्वाषष्टधा गुरायते, जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि, एकस्य च मुहूर्तस्य शाहिनागानां श्रीणि शतानि दशोराणि एकस्य च घाषष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः ४०२ ३२०६२। ६ पुष्यस्य वशमुदुर्तेध्येकस्य च मुहूर्तस्याष्टादशसु घाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिशक्ति सतपष्टिजागेष्यतिक्रान्तेषु पाश्चात्ययुगं परिसमाप्तिमुपैति तदनन्तरमन्यद्युगं प्रवर्त्तते । पुष्यस्यापि च तावन्मात्रादतिक्रान्तात् परतो यावद् भूयोऽपि तावन्मात्रस्य पुष्यस्यातिक्रमः, एतावत्प्रमाण एकः परिपूर्णो नक्षत्रपर्यायः । तस्य च प्रमाण शताग्वे कोनविंशत्यधिकानि नाम एकस्य च मुहूर्तस्य च तुर्विंशतिद्वष्टिभागाः, एकस्य च द्वाष्टिभागस्य षट्षष्टिःपष्टिभागाः ८१६२४६६मा गुता राष्टिय तथा परिपूर्ण यति पश्चाच राशिलेो जायते तत आगतं पुष्यस्य सूर्वेण युक्तस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य श्रष्टादशषु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तष्टिमाये अतिकान्तेषु एकोनविंशतमु एकस्य मुद्र र्तस्य मिचत्वारिंशति द्वाषष्टिनागेषु, एकस्य च द्वाषष्टिनागस्य प्रविशति नागेषु शेषेषु चरमा द्वातिमा पौर्णभासी परिसमाप्तिमगमदिति । तदेव पीर्णमासीविषय नयोगःसूर्यनप्रयोग सू० ५० १० पाहु० २२ पाहु० चं०प्र० (अमावास्याविषयश्चन्द्रनक्षत्रयोगः, सूर्यनक्षत्रयोगश्च श्रमावसा ' शब्दे प्रथमजागे ७४३ पृष्ठे निरूपितः ) (२६) प्रति कृत्रं नाम तदेव वा तमिव देखे अन्यस्मिन् वा यावता कालेन भूयश्चन्द्रेण सह योगमुपागच्छति तावन्तं कालं निर्दिदिक्षुराद या मेणं अन एक्सचेणं चंदे जोयं नोति नंसि देसं सि, सेणं इमाणि एगूवी साणि मुहुत्त सताई, चडवी For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy