SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ (१७८१) अभिधानगजेन्द्रः । एक्खत्त जोति । ता जंसि णं देसंसि चंदे तच्चं पुमिमासिणि जोएति, ताते पुसिमासिणिट्ठाणातो मंडलं चउच्चीसेणं तेगं बेता दोसि अधासीते भागसते जवातिणावेत्ता एत्य णं से चंदे दुवालसमं पुसिमासिणि जोएति । एवं खलु तेवार ताते पुसिमासिणिहालातो मंगलं चउन्चीसेणं सतेणं छेत्ता दुवत्तीसं पुत्रतीसं भागे उवातिणावेत्ता तंसि तंसि देसंसि तं तं पुरणमासिणिं चंदे जोएति । ता एतेसि एं पंच एवं संच्चराणं चरमं वावडिं पुष्पिमासिणि चंदे कंसि देसि जोएति ?। ता जंबुद्दीवस्स णं दीवस्स पाई मायतनदीदा हिणाऽऽयताए जीवाए मंडलं चाणं सतां बेत्ता दाहिणिवांस चन्नागमं मांस सत्तावीसं च भागे जवातिणावेत्ता अट्ठावीसति जागं बीसहा बेत्ता अावीसतिजागे उवाविद्यावेत्ता तिहिं जागेि दोहि य कलाहिं पञ्चच्छिमि चनजागमं मक्षं असंपत्ते एत्य णं से चंदे चरिमं वावहिं पुसिमासिटिंग जोएति । ता एतेसि णं पंच एवं संच्चराणं पढमं पुलिमासिरिंग सूरे कंसि देसंसि जोएति ? । ता जंसि णं देसंसि सूरे चार वा पुलिमामिरिंग जोएति, ताते पुणिमासिणिद्वाणातो मंमनं चव्वीसेणं सतें बेता चउनविभागे उवातिणाबेना एत्थ गं से सूरे पढमं पुमिमासिणि जोए । ता एतोस गं पंच एवं संवच्चराणां दोघं पुसिमासिणि सूरे कंसि देसंसि जो एति । ता जंसि एं दे संसि सूरे पढमं पुमिपासिणि जोए, तावे पुछिमा सिणिपातो मंगलं चउव्वीसेणं सतें बेत्ता चटणउतिजागे जत्रातिणावेता एत्य णं से सूरे दोघं पुसिमासिणि जोएति । ता एतेसि णं पंच रहं संवच्छरणं तवं पुष्पिमासिणि सूरे कंसि देसंसि जोति ? । ता जंसि णं देसंसि सूरे दो पुछिमासिणि जोएति, ताते पुष्ि मासिणिहाणातो मंडलं चनन्त्रीसेणं सतेणं बेत्ता चटएतिभागे उवातिणावेत्ता एत्थ एां से सूरे तच्चं पुलिमासिरिंग जोएति । ता एतेमि णं पंचएहं संवच्चराणं दुबालसहूं पुष्णिमासिणि सूरे कंसि देसंसि जोएति ? । ता जंसि णं देसंखि सूरे तच्चं पुश्मिमासिणि जोएति, तानेपुमासािणातो मंमनं चउच्चीसेणं सतेां छेत्ता भट्ठवत्चाले भागसते उवातिणावेत्ता एत्य णं से मूरे बालममं पुलिपासिणि जोरति । एवं खलु एतेएवाएवं ताने २ पुसमा सिणिहाणातो मंगलं चनन्त्रीसेणं सतेणं बेत्ता चरणनतिचउरा उतिजागे उबातिणावेना तंसि तंसि देसंसि तं तं पुछिपासिणि सूरे जोयं जोएति । ता एतेसि णं पंचरहं संबच्छराणं चरिमं बावहिं पुलिमासिद्धिं सूरे कंसि देसंसि जोएति ? | ४४६ Jain Education International For Private एव खत्त ता जंबुद्दीवस णं दीवस पाईएपडीलाऽऽयतनदी दाहि यता जीवाए मंगलं चउन्न्रीसेणं सतेां बेत्ता पुरच्छिमसि चउनागमंमलंसि सतावीसजागे उवातिणावेत्ता श्रधात्रीसतिजागं बीसघा बेत्ता अट्ठारसभागे उत्रातिणावेत्ता तिहिं भागेहिं दोहि य कलाहिं दाहिचिउनागमंगलं असंपत्ते एत्य णं से सूरे चरिमं वावहिं पुप्रमासि जोएति । ता एतेसिणं पंच एवं संवच्छराणं पढमं अमावासं चंदे कंसि देसंसि जोएति । ता जंसि णं देसंसि चंद्रे चरिमं वात्रहिं - मात्रासंजोएति, ताते अमावासहाणातो मंडलं चब्बीसे सतेणं छेत्ता दुवतीसं भागे उनातिगावेत्ता एत्य एां से चंदे पद अमावासं जोएति । एवं जेणेव अभिलावेणं चंदस्त पुलिमासिणीय भणिताओ, तेणेव अजिला वेणं - मावासाओ जपितन्त्राओ । तं जहा वितिया, ततिया, 5बालसमी । एवं खलु एतेणुवारणं ताने २ अमावासहालातो मंगलं चउन्नीसेणं सतेणं बेत्ता तीसं दुतीसं भागे उवातिणावेत्ता तंसि तंसि देसंसि तं तं अमावासं चंदे जोएति । ता एतेसि णं पंचहूं संवराणं चरमं बाहिं अमावासं चंदे कंसि देसंसि जोएति ? । ता जंसि णं देसंसि चंदे चरिमं बावहिं पुमिमासिरिंग जोएति, ताते पुमिमासिणिद्वाणातो मंगलं चब्बीसेणं सतेणं लेता सोलसभा कावइत्ता एत्य णं से चंदे चरिमं वावहिं अमावासं जोएति । ता एतेनि एं पंचहूं संवच्छराणं पढमं अमावामं सूरे कंसि देसंसि जो एति १ । ता जंसि णं देसंसि सूरे चरिमं वावहिं अमावासं जो एति, ताते अमावासहाणतो मंद चवीसे सतेणं बेत्ता चउपजवि जागे जवातिला वेत्ता एत्य पं से सूरे पढमं श्रमावा जोएति । एवं जेणेव अनिलावेणं सूरस्त पुष्पिमासिणीओ, तेखेत्र अमावासावि । तं जहा - वितिया, ततिया, दुवालसमी । एवं खलु एतेणुवागुणं ताते अमावासद्वाणातो मंडलं चब्बीसेणं सरणं बेता चरणउतिचरणउतिजागे उवातिरण । वेत्ता तंसि तंसि देसंसि तं तं अमावासं सूरे जोएति । ता एतेसि णं पंचहं संच्छरणं चरिमं वावहिं अमावासं सूरे कंसि देसंसि जोएति । ता जंसि णं देसंसि सूरे चरिमं बाि अमावासं जोएति, ताते पुसिमासिपिद्वाणातो मंडले चन्वसेयं सतेणं बेत्ता सत्तालीसं भागे प्रोसकावइत्ता एत्थ णं से सूरे चरिमं वादहिं अपात्रामं जोएति । ता एतेसि णं पंच एवं संच्चराणं पढमं पुरिणमा सिणि चंदे के एक्खत्तेणं जोएति ।। ता पणिद्वाहिं, घणिडाएं Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy