________________
(2005) अभिधानराजेन्खः ।
णक्खत्त
सत
च सत्तामागे मुहुत्तस्स चंदेश सद्धिं जोयं जोएंति । प्रत्थि क्खा, जेणं पारस मुहुसे चंदे सर्दि जोयं जोएंति । अत्थि एक्खत्ता, जेणं तीसं मुहुत्ते चंदेण सद्धिं जोयं जो एंति । अत्थि एक्खत्ता, जे णं पणयासीसं मुहुते चंदेण सार्द्ध जोयं जोति । ता एतेसि णं उप्पण्णाए एक्खत्ताणं कतरे णक्खते, जेणं एत्र मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुतस्स चंद्रेण स जोयं जोएंति । कतरे णक्खत्ता, जे गं पसारसमुह चंदण सर्फि जोयं जोएंति । कतरे णक्खत्ता, जेणं तसं मुदुत्ते चंदे सर्फि जोयं जोएंति ?। कतरे एक्खत्ता, जेणं पणतालीस मुदुत्ते चंदेगा सद्धिं जोयं जोएंति ।। ता एतैसि णं उपमाए णक्खत्ताणं, तत्थ जे ते एक्खता, जे णं णव मुदुचे सत्तावीसं च हिजो मुहुत्तस्स चंदेण सर्कि जोयं जोएंति । ते दो नई । तस्य जे ते एक्खत्ता, जे णं पारस मुहुत्ते चंदेल सद्धिं जोयं जोएंति । ते णं बारस । तं जहा- दो सतजिसया, दाभरणी, दो अदा, दो अस्सा, दो साती, दो जेठ्ठा । तत्थ जे ते एक्खता, जेएं तीस मुहुत्ते चंद्रेण सद्धिं जोयं जोएंति । ते णं तसं । तं जहा- दो सवगा, दो धणिडा, दो पुवया, दो रेवती, दो अस्मिणी, दो कत्तिया, दो संठाणा, दो पुस्सा, दो महा, दो पुव्वाफरगुणी, दो हत्था, दो चित्ता, दो अणुराधा, दो मूला, दो पुत्रासाढा । तत्य जे ते णक्खत्ता, जेणं पणयालीसं मुहुत्ते चंदे सकि जोयं जोएंति । ते णं बारस । तं जहा- दो उत्तरापोडनया, दो रोहिणी, दो पुत्रसू, दो उत्तराफरगुणी, दो विसाहा, दो उत्तरासादा ।। ता एतेसि णं उप्पमाए एक्खत्ताणं श्रत्थि णक्खत्ता, जेणं चत्तारि अहोरत्ते बच्च मुहुत्ते सूरेण सकि जोयं जोएंति । प्रत्थि एक्खत्ता, जे छ अहोरते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति । प्रत्थि एक्खत्ता, जेणं तेरस अहोरते वारस मुहुत्ते सूरेगा सर्फि जोयं जोति । प्रत्थि एक्खत्ता, जे एं बीसं अहोरते तिनि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति । ता एतेसि गं छप्पसार एक्खताणं कयरे क्खत्ता, जे णं तं चेत्र उच्चारे पच्वं १ । ता एतेसि णं उपाए एक्खत्ताणं, तत्थ जे ते एक्खत्ता, जेणं चत्तारि अहोरते उच्च मुहुत्ते सूरेण सजायँ जोति । ते णं दो अनिई। तत्य जे ते
क्खत्ता, जेणं छ अहोर ते एकत्रीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति । ते णं बारस । तं जहा- दो सतजिसया, दो भरणी, दो अदा, दो अस्सा, दो साती, दो जेठा । तत्थ जे ते णक्खत्ता, जे एंणं तेरस अहोरत्ते बारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति । ते एां तीसं । तं जहा- दो सा० जात्र दो पुव्वासाढा । तत्थ जेते -
1
1
Jain Education International
For Private
गाक्खत्त
क्खत्ता, जे एं बीसं अहोरते तिणि य मुहुत्ते सूरेण स जोयं जोएंति । ते णं बारस । तं जहा- दो उत्तरापोडवया० जाब दो उत्तरासाढा ।
"ता कहं ते " इत्यादि । ता' इति पूर्ववत् । कथं केन प्रका रेण (क्वचिए ति ) विपूर्वश्चिञ् स्वभावात् स्वरूपनिर्णये वर्तते । तथा चोक्तमन्यत्र- " प्राप्तवचनं प्रवचनं ज्ञाता विचयस्तदर्थनिर्णयनम् । " तत्र विचयनं विचयः, नक्षत्राणां विचयो नक्त्रविचयः- नक्कत्राणां स्वरूपनिर्णयः, आख्यात छति वदेत् ? । नगवानाह " ता अयं णं" इत्यादि । इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण स्वयं कृत्वा परिभावनीयम् । " ता जंबुद्दीवे णं" इत्यादि । तत्र जम्बूद्वीपे मिति वाक्यालङ्कारे । द्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते, प्रभासियेते । द्वौ सूर्यो तापितवन्तौ तापयतः, तापयिष्यतः । षट्पचाशन्नक्षत्राणि चन्द्राऽऽदिभिः सह योगमयुञ्जन् युञ्जन्ति, यो. दयन्ति । तत्र तान्येष षट्पञ्चाशन्नक्षत्राणि दर्शयति- ( तंजहा ) इत्यादि सुगमम् । इह भरतक्षेत्रे प्रतिदिवसमर्थाविंशतिरेव नक्कत्राणि चारं चरन्ति । ततः पूर्वमस्य दशमस्य प्रा भृतस्य द्वितीये प्राभृतप्राभृतेऽष्टाविंशतेने कत्राणां चन्द्रमसा सूर्येण च सद् योगपरिमाणं चिन्तितम् । संप्रति पुनः स कलमेव जम्बूदीपमधिकृत्य नक्कत्राणि चिन्त्यमानानि वर्तन्ते, तानि च सर्वसंख्यया षट्पञ्चाशत् । ततस्तेषां सर्वेषामपि चन्द्रसूर्याभ्यां सद योगमधिकृत्य मुहूर्तपरिमाणं विचिन्तयिषुरिदमाह-" ता एसि णं" इत्यादि । एतच्च प्रागुक्तद्वितीयप्रानृतप्रानृतवत्परिभावनीयम् । तदेवं कालमधिकृत्य चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितम् ।
संप्रति क्षेत्रमधिकृत्य तं चिचिन्तयिषुः प्रथमतः सीमावि कम्भविषयं प्रश्नसूत्रमाह
ता कहं ते सीमाविवखंजो श्राहिते ति वदेज्जा १ । ता एतेसि णं छप्पराए एक्खत्ताएं प्रत्थि णक्खत्ता, जेसि एं उसया तीसा सत्तट्ठिभागती सतिभागाणं सीमाविक्खंभो । प्रत्थि एक्खत्ता, जेसि णं सहस्सं पंचोत्तरं सत्तट्ठिनागतीसतिनागाणं सीमाविवखंजो । प्रत्थि णक्खत्ता, जेसि णं दो सदस्सा दसुत्तरा सतट्टिभागती सतिभागाएं सीमाविक्खंभो । प्रत्थि णक्खत्ता, जेसि तिमि सहस्सा परमुत्तरा सत्तडिजागती सतिजागाणं सीमाविक्खनो । ता एतेसि णं छप्परलाए एक्खत्ताणं कतरे एक्खत्ता, जेसि णं बसया तीसा० तं चेत्र उच्चारेयव्वं । ता एतेसि
उपाए एक्खचाणं तत्थ जे ते णक्खत्ता, जेसि णं बसया तीसा सत्तट्ठिभागती सतिजागाणं सीमाविक्खनो । ते दो भई। तत्यजे ते लक्खत्ता, जोसे णं सहस् पंचोत्तरं सत्तद्विभागती सतिभागाणं सीमाविक्खनो । ते णंबारस । तं जहा- दो सतजिसया० जाव दो जेठा । तत्थ जे ते जेसि णं दो सहस्सा दसुत्तरा सत्तट्ठिनागतीसतिपाक्खत्ता, भागा सीमाविवखं जो । ते णं तीसं । तं जहा- दो सबणा० जाव दो पुव्वासाडा । तत्य जे ते एक्खता, नेसि ति
Personal Use Only
www.jainelibrary.org