SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ (२०७३) अभिधान राजेन्द्रः । क्खत्त मित्यादि) तस्मिंश्च श्रावणे मासे चतुरङ्गुलपैौरुपया चतुरगुलाधिकपरुध्या छायया सूर्योऽनु प्रतिदिवस परापते कि मुकं भवति ? श्रावणे मासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डल संक्रान्त्या तथा कथञ्चनापि परावर्तते, यथा तस्य श्रावणमासस्य पर्यन्ते चतुरङ्गुलाधिका द्विपदा पौरुषी भवति । तदेवाऽऽह - ( तस्स णमित्यादि ) तस्य श्रावणमासस्य चरमे दिवसे द्वे पदे चत्वारि चाङ्गुलानि पौरुषी जवति । (ता वरसारणमित्यादि ) 'ता' इति पूर्ववत् । वर्षाणां वर्षाकालस्य चतुर्मासप्रमाणस्य द्वितीयं भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति । अस्य वाक्यस्य भावार्थः प्राग्वद्भावनीयः । भगवानाह - ('ता' इत्यादि ) 'ता' इति पूर्ववत् । चत्वारि नत्रचिनयमितताउ चराप्रोष्ठपदा च । तत्र धनिष्ठा तस्मिन् भाद्रपदे मासे प्रथ मान् चतुर्दश अहोरात्रान् स्वयमस्तंगमनेनाहोरात्र परिसमापकतया नयति । तदनन्तरं शतनिष्कू नक्कत्रं सप्ताहोरात्रान् ततः परमष्टावहोरात्रान् पूर्णप्रोष्ठपदा । तदनन्तरमेकमदोरात्रमुत्तरःप्रोष्ठपदाचमेनं भाद्रपदं मासं यवारिणिनयन्ति । ( तंसि च समित्यादि ) तस्मिंश्च ' ' इति वाक्यासङ्कारे गुरूपया अधिक रुपया बायया सूर्यो अनु प्रतिदिवसं परावर्त्तते । अत्राप्ययं भावार्थ:-भाद्रपदे मासे प्रथमादहोदारज्य प्रतिदिवस मन्यान्यम एकल संक्रान्त्या तथा कथमपि परावर्त्तते, यथा तस्य भाऊपदस्य मासस्या अलिका पौरुवात ए वाsse - ( तस्स णामित्यादि ) सुगमम् । एवं शेषमास गतान्यपि आणि भावनयानि न पदाति) रेखा पाद सीमा तानि त्रीणि पदानि पौरुषा भवति । किमु नवति-परिपूर्णानि पदानि भवति एषा चतुरङ्गुला प्रतिमासं वृद्धिस्तावदवसेया यावत्पौषमासः, तदनन्तरं प्रतिमासं चतुराहानिया सा च तायद् यापदायादो मासापर्यन्ते पिदा पीपी प्रवति । परिमाणं व्यवहार उर्फ निश्यतः सि ता घोराङ्गादि । ता व पिता पपपरिमाप्रतिपादनार्थमिमाः पूर्वाचार्यप्रदर्शिताः खव्याख्याः करणगाथाः"पये पसरणे, सिहिदप पोरिसीव जेल " ॥ १ ॥ व्याख्यायुगमध्ये यस्मिन् पर्याणि वस्तथी मातुमिष्यते ततः पूर्वयुगाऽऽदित भारज्य यानि प वयतिक्रान्तानि तानि धियते धृत्या च पञ्चदशभिर्गुन्गुणत्वा व वितायास्तियां प्रागतिकातास्तिथयः ताभिः सहितानि शील्य धिकेन शतेन तेषां भागो हियते । इह एकस्मिन्नयने व्यशीत्यकिमपरमान्नादितानां तिथनां पडशी त्यधिकं शतं भवति, ततस्तेन नागहरणं, भागे च हृते यल्लब्धं तद्विजानीहि सम्यगवधारयेत्यर्थः ॥ १ ॥ "जर होर विसमल, दक्खिणमयणं हविज्ञ नायव्वं । श्रह वह समं ल, नायवं उत्तरं श्रयणं" ॥ २ ॥ तत्र यदि लब्धं विषमं भवति, यथा-एकस्त्रिकः, पञ्चकः, स. तको, नवको वा तदा तत्पर्यन्तवर्ति दक्षिणमपनं ज्ञातव्यम् । ४४४ Jain Education International णक्खत्त अथ भवति लब्धं समम् । तद्यथा-द्विकञ्चतुष्कः, पोको, दशको वा । तदा तत्पर्यन्तवर्त्ति उत्तरायणमवसंयम् । तदेवमुको दक्षिणायनोत्तरायणपरिनोपायः ॥ २ ॥ सम्प्रति षडशीत्यधिकेन शतेन भागे हते यच्छेषमवतिष्ठते, यदि वा भागासंभवेन यच्छेषं तिष्ठति, सद्गतविधिमाह"अयणगए तिहिरासी, चउग्गुणे पन्त्रपाय भइन् । जं लद्धमंगुलाणि थ, खयवुडी पोरिसीए उ" ॥ ३ ॥ अयणगए' इत्यादि । यः पूर्वे भागे हृते, भागासंजवे वा शेष| भूतोऽयनगतस्तिथिराशिते स चतुर्नियते सु णयित्वा च पर्वपादेन युगमध्ये यानि सर्वसंख्यया पर्वाणि चतुर्विंशत्यधिकशतसंख्यानि तेषां पादेन चतुर्थेनांशेन, एकत्रिशता इत्यर्थः तथा मागे तेलानि चकाशाश्च पीया यानि दक्षिणायने पराशेरुपरि वृको यानि उत्तराने पदराशे कये ज्ञातम्यानीत्यर्थः ॥ अयेतस्य गुणकारस्य जागहारस्य वा कथमुपपतिः । उच्यते यदि मशत्यधिकेन तिथि चतुर्विंशतिरकुलानि कये वृद्धौ वा प्राप्यन्ते तत एकस्यां तिथै । का वृद्धिः क्षयो वा ? राशित्रयस्थापना - १८६ । २४ । १ । तत्राम्येन राशिना एकत्र झोन मध्यमो राशिय ते, जातः स तावानेव, 'एकेनं गुणितं तदेव जवति' इति वचना त् । तत श्रद्येन राशिना पडशीत्यधिकशतरूपेण जागो हियने तराशेस्तोल , श्योपनापर्तनाजात उपरितनो राशि रुपयन्न नः एकत्रिंशत्, लब्धमेकस्यां तिथौ चत्वार एकत्रिंशद्भागाः करे वृद्धौ चेति चतुष्को गुणकार उक्त एकत्रिंशद्भागद्दार इति ||३| इह यल्लब्धं तान्यङ्गुलानि इये वृद्ध वा ज्ञातव्यानीत्युकं तस्मिन्नयने किया प्रमाणभवशेषपरिवृद्धी मि अपने किं प्रमाणवराशे कये? इत्येतनिरूपणार्थमाह"दक्खि बुढी डुपया-व अंगुला तु होइ नायन्या । उत्तरश्रयणे हाणी, कायव्वा चनाह पायाहिं" ॥ ४ ॥ "दखि बुद्धी" इत्यादि दक्षिणायने द्विपद पदस्यो परि श्रङ्गुलानां वृद्धिर्ज्ञातव्या, उत्तरायणे चतुर्भ्यः पादेभ्यः सकाशादङ्गुलानां हानिः ॥ ४ ॥ तत्र युगमध्ये प्रथमे संवत्सरे दक्षिणायने यतो दिवसादारम्य वृद्धि निरूपयति "साबणबहुलपचिप, डुपया पुरा पोरिसी धुवा हो । चत्तारि अंगुलाई, मासेणं बहुए तत्तो ॥ ५ ॥ इकतीसर भागा, तिहिए पुरा अंगुल चारि। दक्खिणभयणे बुड्ढी, जाव उ चत्तारि उ पयाई” ॥ ६ ॥ "सावण” इत्यादिसाधा इयम युगस्य प्रथमे संवत्सरे प मासि बहुलपक्के प्रतिपदि पौरुषी द्विपदा पदद्वयप्रमाणा धुवा भवति, ततस्तस्याः प्रतिपद आरज्य प्रतितिथिक्रमेण तावद्वर्धते यादमानमान साहाप्रमाणेन मासा पेयैकत्रिशतथिनिश्वर्थ बारि अङ्गानि वर्धते ॥५॥ कथमेतदीयते यथा मायेन सूर्यमासेनाशदोरा प्रमाविशतिध्यात्मकेलि आह इत्यादि) यत एकस्यां तिथौ चत्वार एकत्रिंशद्भागा वर्द्धन्ते, एतच्च प्रागेव भावित परिपूर्वे तु दक्षिणायने वृद्धिः परिपूर्णत पदानि ततो मासूम साहोरात्र मानत्रिशिध्यात्म केनेत्युक्तम् तदेवमुक्ा वृद्धिः ॥ ६ ॥ For Private & Personal Use Only 1 www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy