________________
( १७६७) याक्खत्त अभिधानराजेन्द्रः।
पक्रवत्त स्वमिं न वावट्ठिभागा मुहुत्तस्स,वावटिभागं च सत्सदिहा रेता। मुहूर्तकरणार्थ त्रिंशता गुपयते, जातानि त्रीणि शतानि नवत्यचउपमं चुनिषा भागा ससा। तं समयं च णं सूरे केणं णवत्ते. धिकानि ३५०। उपरितनाश्च द्वादश महस्तित्र प्रक्षिप्यन्ते, पं जोपह, जोइता पुणब्बसुस्स सोबस मुहना अ य चाव- जातानि चत्वारि शतानि वपुत्तराणि ४०२। तानि पाभिर्गुण्य. हिभागा मुहुत्तस्स. वावटिभागं च सत्तट्टिदा वित्ता धीसं न्ते, जाते वे सहने दशोत्सरे २०१० तेषां सप्तषणा भागे हते चुमिया नागा सेसा" इति ।
लब्धानिशन्माहताः३० पतावान् समकेत्राणां प्रत्यकं चन्योसंप्रति चाशदधिकेन शतेन जागेहते लब्धाः पमहोरात्राः,
गः।तथा स्याम्केत्राणां सूर्ययोगः विंशतिरदोरात्रात्यो मुहर्ताः, शेष तिष्ठति पञ्चोसरं शतं, ततो महाऽऽनयनाय छेदराशेर- तत्राहोरात्रसंख्या मुहर्तकरणाथै त्रिंशता गुण्यते, जातानि पट बकेत्राऽऽदीनां नक्तत्राणां कालपरिमाणकानार्थ करणमाह- शतामि, उपरितनाच त्रयो महस्तित्र प्रतिप्यन्ते, जातानि षट
शतानि युत्तराणि ६०३। तानि पञ्चभिर्गुण्यन्ते,जातानि त्रीणि नक्खत्तचंदजोगे, नियमा सत्तटिए समुप्पन्ने । सहस्राणि पञ्चदशोत्तराणि ३१५ । तेषां सप्तषटया नागे ते पएणेण सएण भए, लहई सूरस्स सो जोगो ।। सम्धाः पञ्चचत्वारिंशन्मुहूर्चाः ४५ । एतावान् छाकेत्राणां नत्राणां यात्रन प्रमाणो योगः सप्तपटया नियमानिश्चयेन, |
प्रत्येकं चन्केण सह योगः। प्रत्युत्पद्यते इत्यर्थः। तस्मिन् चन्द्र नक्षत्रयोगे सप्तषष्टया प्रत्युत्पने
संप्रत्युपसंहारमाहपञ्चाशेन पञ्चाशदधिकेन शतेन ब्रजेत् मागहारं कुर्यात, भागे नक्खत्ताणं जोगा, चंदाऽऽइच्चेसु करणसंजुत्ता। इते यद् सन्ध, स तावत्कालप्रमाणः सूर्यस्य योगः।
जणिया [ मुणाहि एत्तो, पविजागं मंमलाणं तु]॥ श्यमत्र नावना-कोऽपि पृच्छति-यस्मिन् के पश्चदश मुह ।
नक्षत्राणां चम्बादित्येषु चन्द्रविषये, प्रादित्यविषये च क. सनिवतिष्ठते चन्ः, तत्र सूर्यः कियन्तं कालमवल्यानं करोति ।। |
रणसंयुक्ता योगा जणिताः प्रतिपादिताः। ज्यो. ए पाहु। तत्र पञ्चदश सप्तपटचा गुण्यन्ते, जातं पश्चोत्तरं सहस्रम १०.५। तस्य पञ्चाशदधिकशतरूपस्य विंशताजागहरणं, लब्धाः (१४) कति नागानि नतत्राणि चन्द्रेण सह युज्यन्तेपत्र, तेन पशोत्सरशतस्य भाग हते लब्धा एकविंशतिमुहूर्ताः । ता कहं ते एवंभागा आहिता ति वदेजा। ता एतेसि एतावानक्षेत्राणां प्रत्येकं सूर्येण समं योगः । तथा समके. एं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ता, जे एं त्राणांत्रिशन्मुहूर्ताश्चन्मयोगपरिमारणं, ततत्रिंशत्सप्तषष्टचा गु. पयते, जाते द्वे सहस्र दशोत्तरे २०१० । तेषां पञ्चाशदधिकेन
णखत्ता पुनजागा समक्खेत्ता तीसतिमुहुत्ता पमत्ता । शतेन जागो हियते, लब्धाः त्रयोदश अहोरात्राः, शेषास्तिष्ठन्ति
अस्थि णक्खत्ता, जेणं एक्खत्ता पच्चंभागा समक्खेत्ता पष्टिः, ततो मुद्दाऽऽनयनात् दराशेत्रिंशता भागहरणं, स्थि- तीमतिमुहुत्ता पमत्ता । अस्थि णक्खत्ता, जे पांणक्खताः पत्र तैः षष्टेनर्जागो हियते, लब्धा द्वादश मुहूर्ताः, पतावान
चा णत्तं जागा अवतखेत्ता पसरस मुहुत्ता पमत्ता । समकेत्राणां प्रत्येक सूर्येण सह योगः। तथा केत्राणां पशचत्वारिंशन्महूर्ताश्चन्छयोगः पञ्चचत्वारिंशत्सप्तषष्टपा गुण्यते,
अत्थि णवत्ता, जे णं एक्खत्ता उनयंजागा दिवाजातानि श्रीणि सहस्राणि पञ्चदशोत्तराणि ३०१५ । तेषां
क्खेत्ता पणयालीस मुहुत्ता पम्पत्ता । ता एएसि पं प्रा. पशाशदधिकेन शतेन भागो हियते, लब्धा विंशतिरडो- वीसाए एक्खत्ताणं कतरे णक्खत्ता, जे पं रणवत्ता रात्राः, शेषास्तिष्ठन्ति पञ्चदश, ततो मुहाऽऽनयनाय वेदरा
पुवभागा समक्खेत्ता तीसतिमुडुत्ता पएणत्ता ।। शेत्रिंशता भागहरणं, स्थिताः पश्च, तथा दशानां भागे इते
कतरे णक्खत्ता, जे णं णक्खत्ता पच्छनागा समसन्धात्रयः पञ्च मुहूर्ताः, एतानान् कालकेत्राणां प्रत्येक सूर्येण समं योगः।
क्खेत्ता तीसतिमहत्ता पएणता । कतरे णक्वत्ता, जे साम्प्रतं यथा सूर्ययोगपरिमाणदर्शनतः चन्छयोगपरिमाणका
णं णक्खत्ता एतंजागा अवकखेत्ता पएणरस मुनं भवति, तथा प्रतिपादयति
इत्ता पएणता? कतरे एक्खत्ता, जे ए णखत्ता नक्खत्तसूरजोगो, मुद्दुत्तरासीको उ पंचगुणो। नभयंजागा दिवसक्खेत्ता पणयालीसइमुदुत्ता पमत्ता १ । सत्तहीऍ विजत्तो, बद्धो चंदस्स सो जोगो॥ ता एतेसि णं अहावीसाए णक्खत्ताणं, तत्थ पं जे ते नकत्राणामक्षेत्राऽऽदीनां यः सूर्येण सह योगः स महतरा- णक्खत्ता,जे णं एक्वत्ता पुव्वं नागा समवेत्ता तीसतिशीक्रियते, कृत्वा च पञ्चनिर्गुण्यते, ततः सप्तषष्ट्या भागे हने मुहुत्ता पमत्ता। तेणं छ । तं जहा-पुन्चनद्दवया १, कत्तिता यल्लब्ध, स चन्छस्य योगः। अत्रापीयं भावना-कोऽपि शिष्यः
२, महा ३, पुचफग्गुणी ४, मूलो ५, पुवासाढा ६ । पृच्छति-यत्र सूर्यः षट् दिवसान एकविंशति च मुहर्रान् अव. निष्ठते, तत्र चन्द्रः कियन्तं काझं तिष्ठतीति । तत्र मुहर्तराशि
तत्थ पं जे ते पक्वत्ता, जेणं णक्खत्ता पच्चंभागा करणार्य षट् दिवसाः त्रिंशता गुण्यन्ते, गुणयित्वा चो
समवेत्ता तीसतिमुहुत्ता पण्णत्ता । ते णं दस । तं जहा. परि एकविंशतिर्मुहूर्ताः प्रक्किप्यन्ते, जाते द्वे शते एको- अभिई १, सवणो, धणिहा ३, रेवती , अस्सिणी ५, सरे २०१ । ते पञ्चभिर्गुण्यन्ते, जातं पञ्चोत्सरं सहस्रम १००५॥ तस्य सप्तषटया भागे हुते सम्धाः
मिगसिर ६, पुस्सो ७, हत्यो, चित्ता ए, अाराहा १०
पञ्चदश महत्तो,पता. वानरक्षेत्राणां प्रत्येकं चन्केण समं योगः। तथा समक्षेत्राणां
एवं पच्छंनागा दस हवंति । तत्थ णं जे ते णक्खत्ता, जे ण सूर्ययोमस्त्रयोदशदिवसा द्वादश मुहूयाः, तत्र दिवस संख्या णक्खताणचंभामा प्रवक्खेचा पमरस मुहत्ता पत्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org