SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ( १७६१) अभिधान राजेन्द्रः । क्खत्त एबमाइंसु । १ । एगे पुण एवमाहंसु-ता सम्बे विणं एक्खत्ता महाssदा अस्से सापज्जवसिश्रा माहितेति वदेज्जा, एगे एवमाहंसु । २ । एगे पुण एवमाद्वंसु-ता सव्वे विणं णक्खता विद्वाऽऽदिया सणपज्जबसिया आहिता ति वदेज्जा, एगे एवमाहंसु । ३ । एगे पुण एवमाहंसु-ता सच्चेवियां रखता अस्मिणीयादिमा रेवतिपयसिमा प्राहिता ति वदेज्जा, एगे एत्रमाहंसु । ४ । एगे पुण माता सच्चे व एक्खता भरणीआदिमा प्रतिपीपज्जवसिता श्राहितेति वदेज्जा, एगे एवमाहंसु | ए | वयं पुरा एवं बदामोता सच्चे विणं एक्खत्ता अभिजिताssदिश्रा उत्तरासाढापज्जवसिया आहिता ति वर्देज्जा । तं जहाअजिजिए, सवणो, घणिट्ठा, सतजिसता, पुत्र भद्दवता, उत्त राजदवता, रेवती, अस्सिणी, भरणी, कनिया, रोहिणी, मिगसिरं, श्रद्दा, पुत्रम्, पुस्सो, असिलेसा, मघा, पुब्वा - फग्गुणी, उणराफल्गुनी, हस्यो, विद्या, साती, चिसाहा, राहा, नेहा, झ, पुण्यासाठा उत्तरासादा | अत्र चायमर्थाधिकारः । यथा - योगमिति किं भगवन् ! त्वया समाख्यायत इति ? । ततस्तद्विषयं निर्वचनसूत्रमाह - " ता जोगे ति वत्थुस्स " इत्यादि । इति । प्रास्तां तावत्पदानादेतदेव फध्यते - योग इति वस्तुनो नक्षत्रजातस्य ( श्रावलियनिवासे कि ) धावकिया श्रमेण निपातश्चन्द्रः सदसं ता | पातः, आख्यातो मयेति वदेत् स्वशिष्येभ्यः । पवमुक्ते भगवान् गौतमः पृच्छति " ता कहं ते " इत्यादि । 'ता' इति पूर्ववत् कथं केन प्रकारेण भगवन्! त्वया योग इति योमस्य वस्तुनो नक्तत्रजातस्याऽऽवनिका निपातः, स श्रास्यात इति वदेत् ? । जगवानाह - " तत्थ खलु इत्यादि । तत्र तस्मिन् जातस्याऽऽवनिका निपातविषये खयमाः पञ्च प्रतिपतयः परतीर्थिकाच्युपगमरूपाः प्रज्ञप्ताः । तद्यथा-तत्र तेषां पञ्चानां परतीर्थिकानां मध्ये, एके परतीर्थिका एवमाद्दुः स इति पूर्ववत् । सर्वापयपिनषाणि कृषिका उहीन भरणीपर्यवसानानि प्रसानि कीया पुंस्स्वनिर्देशः प्राकृतत्वात् तत्रैवोपसंहारमाह-ए एवमाहं १ " एवं शेषप्रतिपति चतुष्टयगताम्यपि सूत्राणि परिजानानि । तदे वं परप्रतिपत्ती रुपद संप्रति स्वमतमुपदर्शयति-" वयं पुण इत्यादि । वयं पुनरेवं वदयमान प्रकारेण वदामः । तमेव प्र कारमाह-" ता सव्वे विणं " इत्यादि । ता" इति पूर्ववत् । सर्वाण्यपि नक्षत्राश्यभिजिदादीनि, उत्तराषाढा पर्यवसानानि प्र इप्तानि । कस्मा इति चेत् उच्यते सर्वेषामपि सुषम मादिरूपाणां कामविशेषाणामादिगम्, " एप उसम सुसमादश्राविसेसो जुगारणा सह पवचते, जुगं तेण सह समप्यंति, इति श्रीपादलिप्तसूरिवचनप्रामाण्याद् युगस्य प्रायने मासि बहुल प्रतिपदि तिथी बालयकरणे अनिजिति महत्रे चन्द्रेण सह योगमुपगच्छति । तथा चोक्तं ज्योतिष्कर एडके 35 " 1 "सावणबटुपडिवप, बालकर अभी । ४४९ Jain Education International क्लस सन्वत्थ पढमसमए, जुगस्ल भाई बिश्रावाहि ॥ १ ॥ " मंत्र (सम्पत्येति मरते पेरयते महाविदेदे च शेषं सुगमम । ततः सर्वेषामपि कालविशेषाणामादौ चन्द्रयोगमधिकृत्याभित्रिप्रवर्तमानत्वादिनि ननि तान्येव तद्यथेत्यादिनोपदर्शयति-"सि" इत्यादि । सू० प्र० १० पाहु० १ पाहु० । (२) पतानि नक्षत्राणि प्रत्येकं द्वे द्वे दो कचिपाओ, दो रोहिणीमो दो मियसिराभो, दो अदाओ एवं जाणियम्वं “कत्तिय रोहिणि मियसिर, अदा य पुणन्क्यू य पुरसोय । तो वि असलेसा, महा य दो फल्गुणीओ य ॥ १ ॥ त्यो चित्ता साई व बिसाहा होंतिराहा । जेहा मूलो पुव्वा- आसाढा उत्तरा चैव ॥ २ ॥ अभिसापणिका, सयजिसया दो य होति भवया । रेव अस्सिणि जरणी, ऐयव्त्रा आणपुब्बीए " ॥ ३ ॥ एवं गाहाधारेण णायव्वं० जाव दो नरणीओ। हे कृति के नापेकषा, न तु तारकापेक्षा सर्वत्रेति " कति" इत्यादि गाथात्रयेण नक्षत्रसूत्रसंग्रहः । (३) कृतिका नाम कृषाणां क्रमेणान्यादयो शादिशतिरेव देवता प्रचन्तिता आद दो अग्गी, दो पयावई, दो सोमा, दो रुद्दा, दो मई, दो दो बढस्सई, दो सप्पा, दो पिई, दो जगा, दो मा सविया, दो तट्ठा, दो वाऊ, दो इंदग्गी, दो मित्ता, दो इंदा, दो निरई, दो आऊ, दो विस्सा, दो वम्हा दो विशतु दोन दो वरुणा, दो या दो विषि, दो पूसा, दो अस्सा, दो जया । द्वावग्नी १, एवं प्रजापती २, सोमो ३, रुद्र, अदिती बृहस्पती ६७ पितरी मी १ अर्थमण १० तारी ११.१२ १२. इन्द्राशी १४१४१६ निर्ऋती १७, आपः १८, विश्वौ १६, ब्रह्माणौ २०, विष्णू २१, वसू २२, वरुणौ २३, अज २४, विवृद्धी (२५) । ग्रन्थान्तरे अदिनाक २५ । पूषणौ २६, अश्विनौ २७, यमाविति २० । ग्रन्थान्तरे पुनरशिवनीत आरभ्यता एवमुक्ताः"अश्मदहनकमल राशिददितियफणिपितरः । योग्यर्यमनित्य-पवनशकाग्निमित्राऽस्याः ॥ १ ॥ ऐन्द्रो नैर्ऋतितोऽयं, विश्वौ ब्रह्मा हरित्रेसुर्वरुणः । श्रपादो ऽहिर्बुध्नः पूषा चेतीश्वरा जानाम् " ॥२॥ स्था० २ ० ३ उ० । जं० । " (४) मुदीदीने अमेहिं तापसारणक्खतेहि बहारे वहति । जम्बूदीपेन धातकी अभिजि हारः प्रवर्त्तते, अभिजित्रोसराषाढचतुर्थपा दानुप्रवेशनादिति । स० २७ सम० । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy