SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ (१३६५) जइम भन्निधानराजेन्डः। जंघाचर।४।४०३। इति सूत्रेण भदन्तानां वारशादीनामादेरवयव- जंगम-जङ्गम-त्रि० । गम-य-भच्। सततगतियुते, "शरीरिणां स्य द्वित् 'अइस' इत्यादेशो जवति । 'जइसो' प्रा०४ पाद । स्थावरजङ्गमानाम" "गुल्मैः स्थावरजङ्गमैः " वाचः। द्वीन्द्रिजउगोल-जतुगोल-पुं० । लाक्कागोलके, स्था०४ मा०४ उ०। यादित्रसजन्ती, श्रा० । स्था। जरण-यमुन-पुं०। तन्नामकराजविशेष,यो० वि०। संथा० ।(त- जंगमविस-जङ्गमविष-न० । जगमप्राणिनां ननदंष्ट्रादिगते कथानकं तु 'आप(व)ई'शब्द द्वितीयभागे २४६ पृष्ठे संगृहीतम)| विष, पुष्टस्य प्राणिनो दंष्ट्राविधादिना यत् पीमाकारि तदपि जउणश्रम-यमुनातट-त्रि०। कालिन्दीतीरे, "दोघंहस्वी मि- | जङ्गमाविषम् । स्था०६ ठा। थो वृत्तौ"८।१।४। इति सूत्रण पके हस्वता । प्रा० जंगल-जङ्गल-न० । गल-यह-अच-पृषो० । बने, रहसि, १पाद। मांसे, वाच । निर्वारिदशे, बृ० । देशो द्विधा-अनूपो, जङ्गसजउणराय-यमुनराज-पुं। यमुनाक्यराजविशेष,माव०४मा भनद्यादिपानीयबहुलोऽनपः । तद्विपरीतो जङ्गल, निर्जन जउणा-यमुना-श्री"यमुनाचामुपमाकामुकातिमुक्तके मोs श्त्यर्थः। वृ०१०। अहिच्छत्राप्रतिबके आर्यदेशे चा प्रव० नुनासिक" ।।१।१७८। इति सूत्रेण मकारलोपः। प्रा०१ पाद । १४८ द्वार । प्रका० । सूत्र० । कालिन्द्यां नद्यां यमनगिन्यां सूर्यसुतायाम, मुर्गायाम् , पाच । जंगा-देशी-गोचरचूमा, दे० ना० ३ वर्ग। सा च गङ्गां संगच्यते । स्था० १ ठा० २ १० । यमुना जंगिय-जागमिक-न० । जङ्गमजन्त्ववयवनिष्पन्न कम्बलादी नदीकूले पूर्वदिग्वधूकरावनिवाशितमुक्ताफलकरिग्केब कौ- वस्त्रभेद, जनमानसास्तदवयबनिष्पन्नं जाङ्गमिकं कम्बलादि । शाम्बी नाम नगर)। विशे० । इह गायेजउणाश्रम-यमुनातट-त्रि० । कालिन्दीतीरे, प्रा०१पाद । "जंगमजायं जंगिय, तं पुण विगलिंदियं च पंचेदि । एक्कक पि य पत्तो. दोइ विभागेण उणेगविहं ॥१॥ जउणाउर-यमुनापुर-मधुराया भागविशेषे, मयुराया यमु-| पट्टसुवम्म मनए, भंसुएँ चीणंसुए य विगलिदी। नापुर समुः । ती०४५ फल्प । सम्मोट्टियमियनामे, कुतवे किट्टीय पंचेंदी ॥॥" जउणावक-यमुनावक-ज० । यमुनातटचर्तिनि स्वनामकोधाने, पट्टः सुवर्ण सुवर्णसूत्रं कृमिकाणां मलय मलयविषय एव अंशुकं यो वि०। "इत्थ जउणावंके जनणरापण हयस्स दंडअणगा। इलक्ष्णपट्ट, चीनांशुक कोसिकारश्वीनविषये वा यवति श्लरस्स केवले सप्पन महिमत्थं दो बागमओ। "ती. कल्प। दणात् पट्टादिति मृगरोमजं शशलोमजं मूषकरोमजं वा, कुतप. जनप्पल-जयोत्पन्न-नविंशतिव्याकरणषु तनामक व्याक- | इछागले किट्टिजमतेषामेवावयवनिष्पन्नमिति । स्था०५ ०३ रणे, कल्प०१क्षण । उ० । सूत्रे प्राकृतत्वाद मकारलोपः । वृ०२ उ० । "जंगिओ जउब्वेय-यजुर्वेद-पुं० । यजुषामृक्सामभिन्नानां मन्त्राणां अंमगा"। नि००१०। प्रतिपादको वेदः। वेदोंदे,स च शुक्लकृष्णभेदेन द्विधातदि-जंगुवि-जाङ्गुलि-पुं० । गम-यह-जुक् वा गुलिः। विषवैधे, वरणं चरणव्यूहे । वाच । “रिउब्वेए जलवेप, सामवेए अप- वाच० । स्त्री० । गारुडिमन्त्रविशेष, " जागर्ति कानपिश्वेत, व्वणे।" विपा०१७ "चत्तारि वया।" मनु०। । तृष्णाकृष्णाहिजाङ्गलिः । पूर्णानन्दस्य तत् किं स्यात, दैन्यवृ. जओ-यत:-अव्य०। यस्मादित्य, यत्रेत्यर्थं च । सत्त०११।। श्चिकवेदना ? ॥१॥" अष्ट० १ अष्ट० । ज-यत-अव्य० । यस्मादित्ययें, नि० ० १५ १०। "जं पिय जंगुलिविज्जा-जागुझिविद्या-स्त्री० । विषविद्यायां, श्रावस्त्यां मए इमस्स धम्मस्स" इत्यादिसूत्रे यमिति विनक्तिव्यत्ययाद श्रीसंभवदेवा जालिविद्याऽधिपतिः । ती० ४५ कल्प। यःप्राणातिपात इति योगः। भाषामात्रे धा यदिति पदं व्याख्ये- जंगोन-जाडोल-न० । विषविघातक्रियाविधायके गदतन्त्रे, त. यम् । पा०। अम्बुनि, यशोम्पकयोः, एका० । दि सर्पीटलूतादधविषचिनाशार्थ विविधविषसंप्रयोगप्रशमजैकिंचिभासग-यत्किश्चिद्धापक-पुं० । असंबरूपलापिनि, नार्थ च । विपा०११०७० । पतकि आयुर्वेदस्य पञ्चमो पं.व.४ द्वार। भेदः । बाचा जकिंचिमिच्छापडिकमण-यताकिञ्चिन्मिथ्याप्रतिक्रमण-न० । जंगोली-जङ्गोली-स्त्री० । विषविद्यातन्त्रे, स्था०८101 खम्भेदप्रतिक्रमणस्य पञ्चम भेद, "जं किंचि मिच्छ ति" । खे- जंघट्ठिया-जडास्थिका-स्त्री० । ऊर्वोः प्रतिष्ठाननूत जलाया मसिहाणाविधिनिसर्गाभागानाभोगसहसाकाराद्यसंयमस्वरूपं उपरिभागवर्तिनि अस्थिनि, जास्थिकयोहरूप्रतिष्ठितौ, तं० । यत किश्चित मिथ्या असम्यक तद्विषयं मिथ्यदमित्येवं प्रतिप- लोर-जयोट-401 अनागतोत्सपियीकालभाविनि रित्तिपूर्वकं मिथ्यापुष्कृतकरणं यत्किञ्चिन्मिथ्याप्रतिक्रमणमिति।। तीयप्रतिवासुदेवे, तिला उक्तंच" संजमजोम अब्तु-ठियस्स जं किंचि तह समायरिया जंघा-जा-स्त्री०। जक्यते कुटियं गच्छति । गत्यर्थकस्य हन्तः मिच्छा एयं ति विया-णिकण मिच त्ति कायव्यं"॥१॥ । 'कौटिल्ये यङ्-लुकि-अच-पृषो० । गुल्फजान्बोरन्तराले अवतथा यवे, पादयोः संधाने गुल्फः, जङ्घयोः संधाने जानु नाम । खेलं सिंघाणं वा, अप्पमिलढापमजिओ तह य। " चत्वार्यरनिकास्थीनि , जघयोस्तावदेव च।" वाच। वासिरिय पमिकमई, तंपिय मिच्नुक्कडं देह ॥१॥" इत्यादि ।। जो जान्वोरधावर्तिन्यो । उत्त० २ ०। जं०। स्था०६ ठा०। । जंघाचर-जङ्याचर-पु० । पादचारिणि, अनु। ३४२ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy