SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ (१७५५) गंदिस्सर प्रानिधानराजेन्द्रः। गांदीसरवर सुवर्णरुचिररजो-बामुकास्तत्र भूमयः ।।१७॥ खत्वारः सर्वदिग्पालाः, कुर्वतेऽष्टाहिकोत्सवम् ॥ ४२ ॥ आयतनप्रमाणेन, रुचिरा मुखमएकपाः। ईशानेन्द्राधौनराहे-अजनाद्रो विदधाति तम् । प्रेकार्थमरामपा प्रत-बाटिका मणिपीठिकाः ॥ १७ ॥ तल्लोकपालास्तद्वापी-दधिमुबाकि कुर्वते ॥४३॥ रम्याश्च स्तूपप्रतिमा-श्वस्यवृक्षाव सुन्दराः। चमरेन्को दाक्षिणात्ये-जनासापुत्सवं चरेत् । इन्भ्वजाः पुष्करिपयो, दिव्याः सन्ति यथाक्रमम ॥१५॥ तवाप्यम्तदेधिमुखे स्वस्य दिक्पतयःपुनः॥४४॥ प्रतिमाः षोमश चतु-रिस्तूपेषु सर्वतः। पश्चिमे जिनशैले तु, बलीका कुरते महम । शतं चतुर्विशमेचं, ताः साष्टशततद्युताः ॥२०॥ तदिक्पालास्तु तद्वाप्य-स्तनाम्दाधिमुस्खाद्रिषु ॥ ४५ ॥ प्रत्येकमलनाडीणां ककुत्सु चतसृष्वपि । वर्षद्वीपदिनाऽऽरग्धा-नुपवासान् कुहतिथौ । गते लके योजनानां निर्मत्स्यस्वच्छवारयः॥१॥ कुर्वनन्दीश्वरोपास्त्यै. श्रेयसीं श्रियमार्जयेत ॥४६॥ सहनयोजनोद्वेधाः, विष्कम्भे लकयोजनाः। भक्त्या चैत्यानि वन्दारु-स्तत्स्तोत्रस्तुतिपाउनाक। पुष्करिण्यः सन्ति तासां, क्रमानामानि षोमश ॥२॥ नन्दीश्वरमुपासीनो-ऽनुपर्वाहस्तदुसरम ॥४७॥ नन्दिषेणा चामोघा च, गोस्तूपाऽय सुदर्शना। प्रायः पूर्वाऽऽचार्य-प्रथितैरेवायमाचितःश्लोकः। तथा नन्दोसरा नन्दा, सुनन्दा नन्दिवना ॥१३॥ श्रीनन्दीश्वरकल्पो. लिखित इति श्रीजिनप्रभाऽऽचार्यैः" ॥४८ भला विशाला कुमुदा, पुएकरी किणिका तथा । इति श्रीनन्दीश्वरकल्पः । ती०४ए कल्प । विजया वैजयन्ती च, जयन्ती चापराजिता ॥२४॥ दी-नन्दी-खी।'णंदि' शब्दार्थे, प्रा. म.द्वि० । गवि, प्रत्यकमासां योजन-पञ्चशत्या परत्र च। दे० ना०४ वर्ग। योजनानां पञ्चशती, यावद्विस्तारभाजितु ॥२५॥ पंदीचमग-नन्दीचूर्णक-नाणंदिचुष्पग' शब्दायें, सूत्र. सक्षयोजनदीर्घाणि, महोयानानि तानि तु। १७०४७०२ उ०। अशोकसप्तच्चदक-चम्पकवृतसंकया ॥२६॥ मध्ये पुष्करिणीनां च, स्फाटिकाः कल्पमूर्तयः। दीसरबर-नन्दीश्वरवर-पुं० । मन्दीश्वर एव वरश्च मनुष्यद्वीललामवेद्युद्यानानि, चिहादधिमुखारूयः॥१७॥ पापेकया बदुतरजिनभवनाऽऽदिसदभावेन तस्य धरत्वादिति । चतुःषष्टिसहस्रोच्चाः, सहस्रं चावगाहिनः । अष्टमे द्वीपे, स्था०४ ग०२०।जी। दी। सहस्राणि दशाधस्ता-परिष्टाच्च विस्तृताः॥ २० ॥ तद्वकन्यता चैवमअन्तरे पुष्करिणीनां द्वौ द्वौ रतिकराचली। खोदोदं णं समुदं नंदीसरवरे णामं दीवे बट्टे वलयागारततो जवन्ति द्वात्रिंश-देते रतिकराचलाः ॥२५॥ संठाणसंहिते तहेवळ जाव परिक्खेवो पनमवरवणसंमे परिशैलेषु दधिमुखेषु, तथा रतिकरादिषु । दारा दारंतरपदसा जीवा तहेव से केपटेणं नंते ! एवं शाश्वतान्यहचैत्यानि, सन्स्यअनगिरिविव ॥३०॥ चत्वारोद्वापविदिक्षु, तथा रतिकराचसाः। वुच्चइ-गंदीसरवरो दीवो गंदीसरवरों दीवो ? । गोयमा ! दशयोजनसाहस्रा-डयामविष्कम्भशालिनः ॥ ३१॥ देसे देसे बहुमो खुट्टा खुडियाओ वावीमो० जाब वियोजनानां सहस्रं तु, यावदुछयशोनिताः। लपतियानो खेत्तोदगपमिहत्थातो उप्पातपन्वया सन्नसर्वरत्नमया दिव्याऊल्लाकारधारिणः॥ ३२॥ वश्रामया अच्छगन्जाव पमिरूवा.अदुत्तरं च गोयमा! सत्र द्वयोःरतिकरा-बल्लयोपैकिणस्थयोः। शक्रस्येशानस्य पुन-रुत्तरस्थितयोः पृथक् ॥३३॥ एंदीसरदीवचक्कवालविक्खंभरहुममदेसजाए, एत्य णं चअष्टानां महादेवीनां, राजधान्योऽष्टदिषु ताः। उहिसिं चत्वारि अंजणपबया पएणत्ता। लकोद्वेधा कमानाः, जिनाऽऽयतनभूषिताः ॥३४॥ (खोदोदंण समुहमित्यादि) क्षोदोदंणमिति पूर्ववत् । समुसुजाता सौमनसा चा-चिौली च प्रनाकरा । कं,नन्दीश्वरबरो नाम द्वीपो वृत्तो वयाऽऽकारसंस्थानसंस्थितः, पमा शिवाशुभाअने, चूता चूतावतंसिका ॥ ३५ ॥ सर्वतः समन्तात, संपरिविष्य तिष्ठति । चक्रवालविष्कम्नपरिगोस्तूपासुदर्शने अ-प्यमवाप्सरसौ तथा। केपाऽऽविवक्तव्यता प्राग्वत, यावद जीवोपपातसूत्रम् । सम्प्रति रोहिणी नवमी चाथ, रत्ना रत्नोच्चयापि च ॥ ३६॥ नामनिमित्तमानिधित्सुराह-(सेकेणोणमित्यादि) अथ केन का सर्वरत्ना रत्नसंच-या वसुर्चसुमित्रिका। रणेन एवमुच्यते-नन्दीश्वरवरो द्वीपः नन्दीश्वरवरदीप इति? षसुभागाऽपि च वसु-धरानन्दोचरे अपि ॥ ३७॥ जगवानाह-गौतम ! नन्दीश्वरद्वोपे बहवः "खुदा खुड़ियाओ नन्दोत्तरकुरुर्देव-कुरुः, कृष्णा ततोऽपि च । वाबीनो" इत्यादि प्रागुक्तं सर्व तावद्वतन्यं, बावत् "वाणमंतरा कृष्णराजीरमाराम-किताःप्राक्क्रमादमः॥ ३८॥ देवा देवीमायभासयंति सयंति जाब विहरंति) नवरमत्र या. सर्वद्धयस्तासु देवाः, कुर्वते सुपरिष्दाः । प्यादयः कोदोदकप्रतिपूर्णा वक्तव्याः, पर्वतकाः, पर्वतकेवास. बैत्ये ह्यष्टाहिकाः पुण्य-तिथिषु श्रीमदर्हताम् ॥ ३९ ॥ मानि, गृहकाण , गृह केष्वासनानि, भण्डपका, मण्मपकेषु प्राच्येऽजनांगरौ शक्रः, कुरुतेऽवाहिकोत्सवम् । शिलापट्टकाः सर्वाऽऽत्मना बनमयाः, शेषं तथैव । (अत्तरंच प्रतिमानां शाश्वतीनां चतुारे जिनालये॥४०॥ ण गोयमा ! इत्यादि) अथान्यद् गौतम ! नन्दीश्वरे चत्वारो सस्य चाने चतुर्दिस्थ-महावापीविचार्चिषु । विशः समाहताश्चतुर्दिक, तस्मिन् चक्रवालविष्कम्भेष बहुमस्फाटिकेषु दधिमुख-पर्वतेषु चतुर्वपि ॥ ४॥ ध्यदेशभागे एकैकस्यां दिशि पकैकभागेन चत्वारोऽजनकपचैत्येव ईत्प्रतिमानां, शाश्वतीनां वथाविधि । पंताः प्रमाः । तपथा-पूर्वस्वां दिशि एवं पश्चिमायां, दविण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy