SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ . (१७४२) ईसंतार अभिधानराजेन्स:। पाईसंतार पा य दुरूहे नावं, तत्थाबाया बहू वुत्ता ॥ ७५१ ॥ ख) प्रस्ताघतामनुमीय, तीरात पुनरपि जले प्रतिवरणं क. रोति, प्रत्यागच्छतीत्यर्थः। मागत्य च तदुपकरणमेकाप्नोग वे योजने गस्था यत्र स्थलेन गम्यते, तेन पया बजेस , मा व| करोति, पकत्र नियनयतीत्यर्थः। ततस्तद गृहरवा, तेन परीक्षिनावमारोहेत् । यतस्तत्र बहवोऽपायाः पूर्वमेधोक्ताः । कारणे तु राजसपनोत्तरति । एष खेपे, पोपरौ वाषिधिरुक्ता वृ०४उ०॥ तत्रापि गम्यते। तत्र संघ गच्छता सावयतनामाह से भिक्खू वा निक्खुणी वा गामाणगामं दृइजमाणे णो थलसंकमणे जयणा, पमोगणा पुच्चिकण उत्तरणं। परेहिं सादिं परिजविय परिजविय गामाणुगामं दूइजेजा, परिहरिऊणं गमणं, जति पंयो तेण जयणाए ।।७५॥ । तो संजयामेव गामाणुगामंदइजेजा[७४०] से भिक्खुवा स्थलसंक्रमणे यतना कार्या, एकंपाद जसे, एकं पादं स्थले भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से जंघासंकुर्यादित्यर्थः । प्रलोकना नाम-लोकमुत्तरन्तं प्रलोकयति, य. वारिमै उदए सिया, से पुवामेव ससीसोबरियं कायं पादे सिन् पावें जश्यामात्रमुदकं तत्र गच्छति । अथोत्तरतोन य पमज्जज्जा, से पुवामेव पमज्जिचा जाव एगं पादं जपश्यति, ततःप्रातिपयिकम, अन्यं वा पच्चति । ततो यत्र नीच से किया पगं पादं यो किच्चा, तमो संजयामेव जंघासतरमुदकं, तरोत्तरणं विधेयम् । (परिहरिकण) इत्यादि । यदि तारिमे उदगे प्रहारियंरीपज्जा७ि४१से निकलवा भिक्खतस्योदकस्य परिहारेण पन्था विद्यते, तदा तं परित्यज्य यत पी चा जंघासंतारिमे उदगे महारियं रीयमाणे णो हनया तेन गन्तव्यम्। अथ स्थनपदे ममी दोषा भवेयुः त्थेण वा हत्थं पादेण वा पादं कारण वा कार्य प्रासाएसमुदाणं पंथो वा, वसही वा थलपण जति णत्थि। । ज्जा, से अणासादर प्रणासायमाणे तमो संजयामेव जं. सावयतेणभयं वा, संघट्टेणं ततो गच्छे ।। ७५३ ॥ घासंतारिमे उदए अहारियं रीएज्जा [ ७४२] से भिक्खू वा समुदानं भिका तत्र नास्ति, स्थसपथ एव वा नास्ति, व. जिक्खुनी वा जंघासंतारिमे उदए महारियं रीयमाणे णो सासतिर्वा स्थलपयेन यदि न समस्ति, श्वापदभयं, स्तेन जयं बा| यावमियाए णो परिदाहरमियाए महति महालयंसि उदतत्र विद्यते, ततः स्थलपथं मुक्त्वा संघठून प्रथमनो गच्छेत, गंसि कार्य वितिसेज्जा, तो संजयामेव जंघासंतारिमे उतदभावे लेपन। तत्रेयं यतना दए अहारियं रीएज्जा, अह पुण एवं जाणेज्जा-पारए निन्जऍडगारत्थाणं, तु मग्गतो चोलपट्टमुस्सारे । सिया उदगाओ तीरं पानणित्तए, तभो संजयामेव नदउसजये भत्याचे वा, उत्तिणेसुं घणं पहुं ।। ७५४॥ | श्रेण वा ससणिण वा कारण नदगतीरे चिढेजा [७४३] यदि स साधुहिसार्थसहायः, तत उदकसमीपं गत्वोर्ध्व- 'से' इत्यादि स्पटमानवरमधेयं सामाचारी-यमुदकावलं तव कायं मुखबनिकया, अधःकायं रजोहरणेन प्रमाज्योंपकरणमे- स्वत एषयावनिप्रगलं भवति,तावदुदकतीर एव स्थ्यमा प्रथ कतः कृत्वा, यदि निर्भयं चौरभयं नास्ति, ततो गृहस्थानां चौरादिजयाद् गमनं स्यात्, ततःप्रलम्बमानं कायनास्पृशता मार्गतः सर्वतः पश्चादुदकमवतरति, यथा यथा चोएडमुण्डतरं नेयमिति । तथा 'से' इत्यादि काव्यम । नवरं (परिजविय इ. जलमगादते, तथा तथोपर्युपरि चोलपहकमुत्सारयेत येन म सि) परैः साई भृशमुज्ञापं कुर्वन गच्छेदिति । इदानी जहासतीभ्यते । अथ तत्र सन्नयम, अस्ताचं वा जलं. ततो यदा तरणविधिमाह-"से" इत्यादि । तस्य निकोीमान्तरं गच्यतो कियन्तोऽपि गृहस्था अप्रतोऽवतीर्णाः, तदा मध्ये साधुनाs. यदन्तराले जानुदनाऽऽदिकमुदकं स्यान, तत कर्चकायं मुखवतरणीयम्, चोलपट्टकं च धनं रदं बन्नीयात् । बखिकया,अधःकायं च रजोहरणेन प्रमृज्योधकं प्रविशत्प्रविष्श्व एतेन विधिनोत्तीर्णस्य यदि चोसपट्टकोऽन्यद्वा किञ्चिपक पादमेकं जवे कृत्वा, अपरं स्थले भाकाशे करवा पादावुस्तिरणजातं तीमितं तदाऽयं विधिः पक्ष गच्नेत, न जनमालोमयता गन्तव्यमित्यर्थः। (अहारियंरी. येजसि) यथा ऋजु भवति तथा गच्छेद,नावित विकारं षा दगतीरे ता चिडे, णिप्पगलो जाव चोलपट्टो तु । कुर्वन् गच्छेदिति । 'से' इत्यादि । स भिक्षुर्यथार्थमेव गटनमसभए पलंरमाणं, गच्छति कारण अफुसंतो ॥१५॥ हत्युदके महाश्रये वकस्थलाऽऽदिप्रमाणे जासंतरणीये नदी दकतीरे स्निग्धपृथिव्यामप्कायरकणार्थ तात्तिष्ठेद् वावचो बाऽऽदी पूर्वविधिनैव कार्य प्रवेशयेत् । प्रविश्व यधुपकरणं लपट्टकोऽवोपकरणं निष्प्रगलं भवति । मथ तत्र तिष्ठतः निर्यादयितुमसमर्षस्ततः सर्वम्, असारंवा परित्यजेत । मयैवं सभयं, ततः प्रगलन्तमेष तं चोलपट्टकं कायनास्पृशन पाहा. जानीयावृतोऽहं पारगमनाय, ततस्तथाभूत एव गच्छेत् । यां प्रलम्बमानं मयन् गच्छति। उत्तीर्णध कायोत्सर्गाऽऽदि पूर्ववत् कुयोदिति । प्राचा०९४०१ यत्र सार्थविरहित एकाकी समुत्तरति, तत्रायं विधिः ०३७०२ उ०। अथापबादमाहअसई गिहिणालियाए,प्राणदेउं पुणोऽपि पडियरणं । एगानागं च करे, उवगरणं सेव उवरिं च ॥७५६॥ पंचहिं ठाणोहिं कप्पा । तं जहा-भयंसिवा, इन्जिवं. गृहिणामभावे सर्वोपकरणमवतरणतीरे मुक्ता नालिका सिवा पबहेजवणं को, दोघंसि वा एज्जमाणंसि मात्मप्रमाणाबतुपालातिरिका यदि गृहीत्वा, तया (साख-। महता वा प्रणारिएहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy