SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ड fiofo of ot डकार । म-म-पुं० । रुकारो ब्यञ्जन वर्णभेदः चतुर्थ वर्गीयः मूईस्थानीयः स्पर्शसंज्ञः । मी-मः । वारुवानौ, शब्दे, चाचपक्षिति, शिवे, वाच० । प्रयङ्करनादे, चन्द्र, चञ्चल बोषिति, जिह्वायाम, कुएमलिम्यान एका शङ्करे विषये दरे, भा रौफरसे, ध्वनौ च । एका ॰ । बाचि, सत्तायाम्, प्रज्ञायाम, स्त्री० अवेसी के आन्दोने, डामरे च न० एका मोर - दकोदर - न० । जलोदरनाम्नि रोगे, नि० सू० १३० । डंक - टङ्क - पुं० । वृश्चिकाऽऽदिकण्टके, का० १ ० १६ ० । नि० चू० । जाव० । मेख - संत-धा। संताचे, " संतपेर्डेलः " ८४१४ संतमेख इत्यादेशो वा जबति । 'नंबर' पक्षे 'संतप्पा' प्रा० ४ पाद ! मंद - दशम - पुं० | न० । “दशनदष्टदग्धदोलादण्डदरदाददम्नदर्भ कदनदोहदे दो वा मः " ॥ ८ । १ । २१७ ॥ इति दस्य वा कः । प्रा० १ बाद | दम अच् । निम्रढे, बिपा० १ ० ३ ० । द्वारा ''इति व्यूहभेदे, प्रकार, अश्वे, कोणे, मन्थनदण्डे, सैन्ये च । पुं० । ६भ्यतेऽनेन दम -मः । मस्य च नत्वम् । षष्टिपलाऽऽत्म के काले, 'काठा' इतिप्रति भूमिमानभेदे, सूर्यानुचरे, पुं० । दराम-जावे घञ् । अपार राम्रां बायें कर्तरि अन्यमे, पुं०। रामेषु दे० ना० ४ वर्ग वाच। सुध्या साटितेषु म पुं० देशी रथ्यायाम दे० ना०४ वर्ग (२०३३) अभिधानराजेन्द्रः । वाय• । प्र० क० दिएम कि-पुं० | उत्तरापथे कुम्भकारकृतनगरस्य राहि यत्पुरोहितेन पाकताना पूर्व वादपराजितम्पाराजः एकन्दकः प्रत्यभगिनीं पुरन्दयशसं मागतो मारितः सन् अग्निकुमरेपपः । नि० ० १६०० मंडणगार - दण्डानगार-पुं० खनामपामारे, स्वमुनातीरे यमुनाकोद्याने यमुनाराजेन हतस्य केवले उत्प महिमार्थे शक भागतः । योविं• । श्रा• चू• । आद● | ती संथा० । ढंमय - दमक - पुं० | 'मंडग' शब्दार्थे, आचा० २ ० ७ अ० १ ० । नि० ० चू। * Jain Education International रुब्भ डंगया - दएमका - स्त्री० 'फंडगा' शब्दार्थे, चाच० | मा० क० मि [ ए ] दमिन् पुं० | दएमधारक, श्री० । मेमिमण-दमिव एक वसन पुं० [दाभिरूपं यस वस्त्रं येषां ते । दारमखरामरूपवस्त्रवति, प्रश्न० ३ प्राश्र० द्वार । गंज- दम्ज-पुं० । ' दशनदष्ट०- " ॥ ० १ २१७॥ इत्यादिना दस्य मः । ' डंभो' दम्नः । प्रा० १ पाद । दम्भ-घञ्। कपटे, शाठ्ये ख । वाच• । मायाप्रयोगे, प्रश्न० १ संब० द्वार । सूचीप्राये इम्प्रकारके मलिषु प्रये शस्त्रविशेषे, विपा. १ ० ६ ० । 66 दम्भन मंजि-पुं० [देशी तारे वर्ग मंचर- पुं० | देशी - धर्मे, दे० ना० ४ वर्ग कंग - दमक- पुं० | साधूपकरणे दण्डे, श्राचा० २ ० १ | डज्जमाणधूव-दह्यमानधूप- पुं० । भस्मसात् क्रियमाणे अनेकसुगन्धद्रव्यसंयोगसमुद्भूते दशाङ्गाऽऽदिधूपके, कल्प० २ क्षण । धू० ७ ० १ उ० । नि० चू० । डेमगा दलका श्री० दरका उपथे जनस्थाननामके बने टड दष्ट-शि०० ० १ डंस-दंश-धा० । दंशने, स्वा०- पर०- सक० अनिट् । वाच०! "दं शद होः " ॥ | १ | २१८॥ इति धात्वादेवस्य कः । 'सर' । प्रा० १ पाद सूत्र० । अ० म० । 1 डक-दष्ट- त्रि० । “ अनादौ शेषाऽऽदेशयोईित्वम् " ॥ ८ । २ । ८६ ॥ इति पदस्थानादौ वर्तमानस्य द्वित्वम् । 'उक्को' प्रा०२ पाद । " शक्तमुक्तद एरुग्ण मृडुको वा ॥ ८ । २ । २ ॥ इति संयुक्लस्य वा कः । ' मक्को, ' दट्ठो' । प्रा० २ पाद । दशनाऽहते, निम्बू० १० । प्रश्न | श्राव० । दंष्ट्राविषाऽऽदिना दष्टस्य प्रा. णिनः पीमाकारिणि विषपरिणामे, स्था० ६ ० । दन्तगृहीते, दे० ना० ४ वर्ग । - मगण - मगण - न० । थानविशेषे, वृ० १उ० । मगलग-डगलक-पुं० न० 1 अतीब पक्केप्रकासु, घोघ० । लघुपाषाणाऽऽदौ, भोघ० । पक्केष्टकाखण्डे, पिं० । पुरीषोत्लगीनन्तरमपान प्रोच्कूनक पाषाणाऽऽदि ख रामे, पिं० । बृ० । डग्गल पुं० देशी-परदे० ना० ४ वर्ग डज्झमाण- दामान- पुं० । दह क्यच् । " दहो ज्जः " ॥ ८ ४ । २४५ ।। दहो ऽन्त्यस्य कर्मभावे द्विरुको ज्यो वा भवति, तत्सन्नियोगे क्यस्य लुक् च । प्रा० ४ पाद । भस्मसात्क्रियमासे, उत० १४ अ० । श्रब० । प्रति० ज० म० भ० । निο चू० । सूत्र० । प्रश्न० । - ॥ १।२।२१७ ॥ ६स्यादिना दस्य वा मः। 'डो' 'दडो' । दशनाऽऽहते, प्रा०१ पाद । दग्ध - त्रि० । भस्मीकृते, भाव० ४ अ० प्रश्न० औ० नि० प्यू० पृ० । संथा० महाटी देशी दवमार्गे दे० ना०४ वर्ग मपटप पा० संहतो, रा० पा०म०स० सेट् पयति पयते पापेष्ट बाच० । मप रिसंघात मिलन्ति। १ अधि० १ प्रस्ता० । . मप्फ-न० | देशी - सेल्लाऽऽस्ये प्रायुधे, दे० ना० ४ वर्ग । पुं०'' "०" - For Private & Personal Use Only " www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy