SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ विगण अभिधानराजेन्द्रः । ठियकप्प १०। कप्र० । पं० सं०। (नरयिकाऽऽदीनां स्थितिस्थानमा- विकसिकि-स्थितिसिकि-श्री.म्यवस्थानसाधने, हा०२॥ श्रित्य दण्डको "जीव" शब्दे चतुर्थजागे १५४२ पृष्ठे उक्तः) | प्रह। छिणामणिहचानय-स्थितिनामनिधत्तायुष-नास्थितियथा ठिय-स्थित-त्रिका व्यवस्थिते, सूत्र० १७०६०। बस्थिस्थातव्यं तेन नावेमाऽऽयुर्दविकस सैव नाम परिणामो, धर्म ते, स्या०२ चा उत्त। पञ्चा। उपा० । अप्रयुते, सइत्यर्थः। स्थितिनाम गतिजात्यादिकर्मणां च प्रकृत्यादिभे- तुपामा मिष, उद्यते, अगतिपरिणामे, नि०प्यू.१ देन चतुर्विधानां यःस्थितिरूपो नेदस्त स्थितिनाम, तेन सह स।कटीस्तम्नेन अवस्थामे, १ स. । वेस्थानमिघत्तमायुः स्थितिनामनिधत्ताऽऽयुः । मायुर्वन्धभेदे, स०।। स्थिते, भ. श. ३३ उ० । सत्रादित प्रारज्य पठनक्रिय स्था०। भ०। प्रशा०॥ यावदम्यदेवाविस्मरणतश्तासे स्थितत्वात स्थितम् । द्वितीये रिपरिणाम-स्थितिपरिणाम-पुं० पायुषो याऽन्तर्मुहर्ताऽऽदि. मागमतो कण्यावश्यकभेदे, ज्ञा० १७०एम० । श्रा० त्रयस्त्रिंशत्सागरोपमान्ता स्थितिर्भवति स स्थितिपरिणामः । चू० । विशे०। प्रथमे कल्पनेदे, “प्रत्ये विणमोषकारिते आयुःपरिणामभेदे, स्था० ६ । विवस्स जहा विजाभो फलं पयति ।" नि० ५.१०। विप्पगप्प-स्थितिप्रकल्प-पुं० । स्थिती अवस्थाने बलियञ्चा-ठियकम्प-स्थितकरूप-पुन भवस्थितसमाचारे, पृ. ६४०नि० विषये प्रकल्पः सकल्पः स्थितिप्रकल्पः । भवस्थानविषयके याप्र. । प्रव० । पश्चा। नि०। (प्रथमवरमयोस्ती करयोराबेलक्याऽऽदयो दश कल्पा अवस्थिता एवेति 'कप्प" सारपे, भ०३ २०१०ास्थितिप्रकरूपमवस्थान विकल्पनम्-ते. वह विष्ठेयमिति, पते वा मम तिष्ठन्तु स्थिरीभवनिवत्येवरूपे, शब्दे तृतीयमागे २२५ पृष्ठे दर्शिताः) स्थित्या वा मर्यादया विशिष्टः प्रकल्पः। प्राचाराऽऽसेवायाम, भयमपरः स्थितकल्पःस्था० ३ ०३ उ०। यानीमानि सुप्रसिरूतया प्रत्यक्वाणि स्थ ठितकप्पमो तु तत्तो, वोच्छामि गुरूवदेसेणं । विराणां स्थविरकल्पिकानां स्थिती समाचार प्रकल्पानि प्रक- गच्छाणुकंपताए, सुत्तत्यविसारए य भायरिए॥ स्पनीयानि योग्यानि विशुद्धपिएमशय्याऽऽदीनि स्थितिप्रकल्पा- प्रागाढे पढमसंजय-नवगाहिए य कप्पदुए। नि । पिएमाऽदिकानां च कल्पाना मासकल्पाऽऽदिकानां च गच्छ जदि हीरिज्जा, पायरियं वाऽतिवायते को। स्थितीनां द्वन्द्वे, स्था० ५ ०१ उ० । परिसए भागादे, जस्स तु जो होति सद्धीभो । विश्बंध-स्थितिबन्ध-पुं० । अध्यवसायविशेषगृहीतस्य कर्म सोन पमादेती पढ-मणियंठे पुलागलकीओ।। बलिकस्य स्थितिकालनियमने, कर्म. ५कर्म०। पं० सं०। मष्टानां झानावरणीयाऽऽदिकर्मप्रकृतीनां जघन्याऽऽदिमेदनि गच्चोबग्गहहे, करणपकपिहितोऽएएणा॥ भावस्थानस्य निवर्तने, स०१ सम । स्था० । मूलोत्तरप्र- सुपए ति साहुसाहुणि, तदवहेतुं तु एव मूलगुणे । कृतीनामुत्कृष्टभेदे, प्राचा०१७०२०१०। कर्मक भणिता सेवा एसा, सीसो पुच्चति तु मह इणमो । प्र०। पं० सं० । ( एकोन्डियाऽऽदिजीवानाभित्याल्पबदुत्वम् "अप्पाबहुय" शब्दे प्रथमभागे ३१८ पृष्ठे बढ्यते) (अप्रत्यं जह कारणम्मि भणिता, मूलगुणेसं तु एव पमिसेवा । मर्व “बंध" शब्दे प्रदर्शयिष्यामि)। तह होज कारणम्मी, पडिसेवा उत्तरगुणे वि? ॥ निबंधपरिणाम-स्थितिबन्धपरिणाम-पुं० । येन पूर्वनवाऽयु:- गुरुयतरएस एवं, मूलगुणेसुंतु नदि भवेऽणुपणा । परिणामेन परजवाऽऽयुषो नियतांस्थिति बन्नाति,स स्थितिबन्ध उत्तरगुणेमु सत्तो, बहुयतरेसुं भवेऽएएणा॥ परिणामः । यचा तिर्यगायुःपरिणामेन देवायुष उत्कर्षतोऽष्य- ठितकप्पो सो भणितो,...................... |पंजा । टादश सागरोपमाणीति । आयुःपरिणामभेदे, स्था.ग०। " याणि चियकप्पो । तत्थ गाहा-(मच्छाणु०) भायरिया विश्वडिय-स्थितिपतित-त्रि० । कुलक्रमादागते पुत्रजन्मानु- था उबज्झापा पा गच्छो वा हारज्जा, उबगरणं भासिया भने, नि०१६०१ वर्ग ११०।कुलस्य लोकस्य वा मर्या- वेजा हेमंते, ताहे मारिया चेव भवंति सीएण, एएदि कारके। दायां गतायां पुत्रजन्ममहप्रक्रियायाम, न.१० ११ उ०। हिमागाडेजा माथि पुलागलकी, भरणं वा सामत्यं, ताहे रा। विपासका। परिकमइ । मोषमाहिमो नाम-गन्छोपप्राकरः। पकप्पध्यिस्स ठिसंकम-स्थितिसंक्रम-पुं० । म्सप्रकृतीनामुत्तरप्रकृतीनांच एवमणुपणायं । गाहा-(चंति) साहणं साहणीण यपडिसेस्थितेरुत्कर्षऽपकर्षणे प्रकृत्यन्तरस्थिती नयने, (स्था) वणा, एवं मूलगुणेहि प्रणिया पडिसेवणा। सीसो पुच्चर-जदा "विसंकमो ति वुन्चर, मयुत्तरपगो बजा हि निई। मूखगुणसु पमिसेषा भणिया, तदा उत्तरगुणेसु, वि होखा ?। सम्वट्टिया पोष-ट्टिया व पगई नियावर्ष"॥१॥ स्था०४ उच्यते-जाताय गुरुपसु भगुराणाया, उत्सरगुणेसु खदुपसु ठा०२०।०प्र०।पं० सं०। (सच 'संकम शम्दे पागेच अणुराणाया। ट्ठियकप्पो नाम पसु कारणेसु पत्तेसु बक्ष्यते) अवस्सं कायम्वं । एस द्विवकप्पो। "पं००। सिंतकम्म-स्थितिसत्कर्म-न । कर्मस्थितिसकमकर्मणि, कप्पष्ठितमाहिए पुण,वोच्छामऽहुणा समासेणं । ००। पं० सं०। ('सकम्म' शदे प्ररूपवियते) संघयणवज्जिनो विहु,दुक्खक्खयकारो पणगजाश्रो। विडसाइप-स्थितिसाधन-न । दोकामर्यादाकथने, पक्षा संघयणसमग्गस्स वि, अजातचतुरो प्रमोक्खाए। १२विवः। पंच तु महब्बयाई, पण गंतेसिं करे पयतं तु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy