SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ निय अन्निधानराजेन्दः। शि बमाई। ईसाणे कप्पे अपरिग्गाहियाणं अपज्जत्तियाणं दे तद् यथाबीणं पुच्छा ।। गोयमा ! जहएं अंतोमहनं, उक्कोसेण | तेणं परिष्नायगा एयारूवेणं विहारेणं विहरमाणा बहवि अंतोमुत्तं । ईसाणे कप्पे अपरिग्गहियाणं पज्जत्तियाणं इबासाई परियाई पाउणिति, बहइं वामाई परियाई पाउदेवीणं पृच्छा। गोयमा! जहमेणं सारंग पलिओवमं हिता कालमासे कालं किच्चा नकोसणं बंजलोए कप्पे अंतोमुत्तूणं, उक्कोसेणं पणपष्ठ पलिभोषमाइं अंतो- देवत्ताए अवतारोति । तेहिं नेसिं गई दस सागरोमुहुत्तूणाई ॥ बपाई लिई पएणता । सेसं तं चेत्र ।।१२।। मौ० । अम्ममस्य देवस्य ब्रह्मलोककल्पे देवेषूपपत्रस्य दश सागरोप. ईसाणस्स णं देविंदस्स मन्मिए परिसाए देवाएं छ प मा स्थितिः। औ०। सिप्रोत्रमा लिई पएणत्ता। स्था० ६ ठा० । लंदए पुच्छा! । गोयमा ! जहरणं दस सागरोषमाई, ('लोगपाल 'शब्दे सन्डाणां लोकपालानां स्थितिवक्तव्य. उक्कोसेणं चउदस सागरोबमाइं । लतए अपज्जत्ताणं पुता) कन्दर्पिकाऽऽदीनां श्रमणानामुत्कर्षेण सौधर्मकल्पे कन्दपिकेषु देवेषूपपन्नानां वर्षसहस्रमभ्याधिकं पव्यापमं स्थितिः । चा। गोयमा ! जहमेणं अंतोमहत्तं, उक्कोसेण वि अंभौ० भ० । द०प० । स्था। तोमुहत्तं । संनए पज्जताणं पुच्चा । गोयमा! नहएणणं सणंकुमारे कप्पे देवाणं पुच्छा। गोयमा ! जहणं दो | दस सागरोवमाई अंतोमुत्तूणाई, उक्कोसेणं चउदस सागसागरोवमाई, उक्कोसेणं सत्त सागरोवमाई । सणंकुमारे कप्पे | रोवमाइं अंतोमुटुत्तूणाई । प्रज्ञा० ४पद । अपज्जत्तगाणं देवाणं पुछा। गोयमा ! जहम्मेणं अंतो- সামাৰ মলিনানামাঘssধিমালঙ্কানাमुहुरा, उकोसण वि अंतोमुटुत्तं । सणंकुमारे कप्पे पज्जत्ताणं मुत्कर्षेण सान्तके कल्पे देवकिस्विषिकेषपपनानां प्रयोदश सागरोपमा स्थितिः। औ०। देवाणं पुच्छा। गोयमा ! जहरणं दो सागरोवमाई तद् यथाअंतोणदत्तलाई उकसिण सत्त सागरोवमाइं अंतोमुत्तूणाई। से इमेगामाऽऽगरजाणसभिवेसेसु पन्वक्ष्या समाणा नवमाझ्देि कप्पे देनाणं पुना। गोयमा ! जहमेणं साइरेगाई | ति। तं जहा-आयरियपाहणीया, नचजफायपडिणीया, कुदो सागरोवमाई, उकोसेणं सत्त साहियाई सागरोधमाई । सपरिणीया, गणपमिणीया, पायरियावज्झायाणं अयममाहिंदे कप्पे अपज्जत्ताणं देवाणं पुच्छा ? । गोयमा ! ज- कारगा अवएणकारगा अकित्तिकारगा बहहिं असम्भावहोणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहत्तं । माहिंदे कप्पे एम्भावणाहिं मिच्छत्ताहिणिवेसेहि य अप्पाणं च परं पज्जत्ताणं पुच्छा ? । गोयमा! जहोणं साइरेगाइं दो साग- च तनयं च बुग्गाहेमारणा वृप्पाएमाणा विहरिसा बहूई रोवमाई अंतोमुहत्तूणाईनकोसणं सत्त साहियाई सागरो- चासाई सामएणपरियागं पामणिति, बहुयस्स ठाणस्म बमाई अंतोमुहुनूणाई। भणालोइय अपमिकता कालमासे कालं किच्चा कोअसुरिंदवज्जियाणं भवणवासीणं देवाणं देसूणाई दो। सेणं संतए कप्पे देवकिठिवसिएमु देवकिन्विसित्ताए पलि ग्रोवमाई चिई पमत्ता ?। सोहम्मे कप्पे देवाणं नववसारो हवंति । तोहिं तेसि गती तेरस सामरोवमाई सकोसेणं दो सागरोत्रमाइं लिई पएणता । ईसाणे कप्पे । ठिती अणाराहगा, सेस तं चेव ॥ १५ ॥ औ० । देवाणं उक्कोसेणं साइरेगाई दो सागरोबमाई लिई पएणत्ता। महासुके देवाणं पुच्चा ? गोयमा ! महोणं चउदस सणंकुमारे कप्पे देवाणं जहएणणं दो सागरोवमाइं ईि सागरोचमाई, उकोसेणं सतर सागरोवमा महामुके अपपएणचा । माहिदे कप्पे देवाणं जहणं साइरगाइं दो। जत्ताणं पुच्छा १ । गोयमा ! जहएणेणं अंतोमुकुचं, नको. सागरोवमाइं दिई पसत्ता । स्था० २ ठा०४०।। सेण वि अंतोमुत्तं । महामुक्के पज्जत्ताणं पुच्चा । गोयमा! बंगलोए कप्पे देवाणं पुच्छा ?। गोयमा ! जहम्मेणं जहणं चोदस सागरोबमाई अंतोमुहुत्तूणाई, सकोसेणं सत्त सागरोवमाई, नकोसेणं दस सागरोवमाई । बंभलोए सतर सागरोवमाइं अंतोमुदुतूणाई। अपज्जत्ताणं पुच्छा ।। गोयमा ! जहएणणं अंतोमुटुचं, सहस्सारे देवाणं पुच्छा | गोयमा ! जहमेणं सतर सकोसेण वि अंतोमुहुत्तं । बंभलोए पज्जत्ताणं पुच्छा ?। सामरोबमाई, उक्कोसेणं अट्ठारस सागरोवमाई । सहस्सारे गोयमा ! जहोणं सच सागरोवपाई अंतोमुत्तूमाई, उ- अपज्जचाणं पुच्छा। गोयमा! जहमेणं अंतोमुहत्तं, उकोकोसणं दम सागरोबमाई अंतोमुडुत्तूणाई । सेण वितोमुहत्वं । सहस्सारे पज्जताणं पुच्छा। गोमस्करिसाम्ययोगिकापिलादीनां सरकपरिवाजकानामु यमा नहोणं सतर सागरोक्माइंभंतोमरतुणाईनकोसेणं कण प्रहालोककल्ये देवेषपपचानां दश सागरोपमा स्थिति:- अधरस सागरोवमाई अंवोमुत्तूणाई। प्रज्ञा०५पद। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy