SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ विइ तचाष्टभागम्यूनमपि देशोनं भवति । ततो विशेषथापनाया- पल्योपमस्यासंख्येयभागोनम् । एतच्च हैमवतैरण्यवनक्षेत्रापेक्षया रुष्टव्यम् । तत्र जघन्यतः स्थितेरे तावत्प्रमाणायाः संघात, उत्कर्ष त त्रीणि पल्योपमानि तानि च देवकुर्वपेक्षया । ( संहरणं पशुचेत्यादि ) संद्रणं नाम - कर्मभूमिजायाः स्त्रियोऽकर्म नुमिषु नयनं तत्प्रतीस्य तदाश्रित्य जघन्येनान्तर्मुहूर्तम्, उत्कर्षनो देशोना पूर्वकोटी । इयमत्र जावना-इड कर्मभूमिकाsध्य कर्मभूमिषु संहना अकर्म भूमि केति व्यवह्रियते, तत्क्षेत्र संबन्धभावात् । यथा लोके कश्चित् मगधाऽऽदिदेशात् सुराष्ट्रान् प्रस्थितो, गिरिनगरेषु निवासं कल्पयितुकामः सुराष्ट्रपर्यन्तग्रामं प्राप्तः सन् समुत्पद्यमानेषु तथाविधेषु प्रयोजनेषु सौराष्ट्र इति व्यवहियते, तद्वदधिकृताऽपि तत्र संहता सती काचिदन्तर्मुहूर्ते जीवति । ततोऽपि वा भूयोऽपि संहियते काचित्पूर्व कोट्यायुष्का यावज्जीवमपि तत्रावतिष्ठते, ततो जघन्यतोऽन्तर्मुहूर्तमुक्कम, उत्कर्षतो देशोना पूर्वकोटीति । आद-भरतैरवतान्यपि कर्मभूमौ वर्तते; तत्र चैकान्तसुमाऽऽदौ त्रीण्यपि पल्योपमानि स्थितिरस्या भवति, संहरणं च संभवति, तत्कथं देशोमा पूर्वकोट) भरायते इति ?। अत्रोय-कर्मकाल विवक्कयाऽभिधानासस्य चैतावन्मात्रत्वादिति हैमवतैरण्यवत कर्म भूमि कम नुष्य स्त्रीणां जन्मतो जघन्येन देशोनं पस्योपमं, पल्योपमासंख्येयजागेन न्यूनम, उत्कर्षतः परि पूर्ण पल्योपमम । संद्रणमधिकृत्य जघन्यतोऽन्तर्मुहुर्तम, उत्क तो देशोना पूर्व कोटी भावना प्रागिव । एवं "हरिवारम्भग" इत्याद्यवि सूत्रत्रयं भावनीयम् । नवरं हरिवर्षरम्यकयोर्जन्मतो तघन्येन द्वे पल्योपमे, पस्योपमासंख्येयभागन्यूने । सत्कर्षतः परिपूर्ण है पल्योपमे । देवकुरुत्तरकुरुषु जन्मतो जघन्येन त्रीणि बल्योपमानि पल्योपमासंख्येयभागहीनानि । उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि । अन्तरद्वीपेषु जघन्यतो जघन्येन देशोनपल्योपमासंख्येयः कियता देशोन इति चेत ? अत शाहबढ्योपमासंख्येयभागोनः । किमुक्तं जवति १ - उत्कृष्टात पश्योपमासंख्येयनागप्रमाणादायुषो जघन्यमायुः पल्पोपमासंस्थेय भागन्यूनम, नवरमूनताहेतुः पल्योपमासंख्येयो भागोssतीव स्तोको रूष्टव्यः । संणमधिकृत्य सर्वत्रापि जघभ्यत सत्कर्षतश्च तावदेव प्रमाणम् । जी० २ प्रति० । नपुंसकानाम (१७२४) श्रभिधानराजेन्द्रः । मस्सण पुंसगस्स णं अंते ! केषतियं कालं विती पठता ? | गायमा ! खत्त पहुच जढएरोणं अंतोसुहुत्तं, उक्कोसेां पुत्र कोमी | धम्मचरण पकुच्च जहणणं अंतोमुहुत्तं, कोसणं देणा पुनकोमी । कम्पनूमगभ रहेरवयपुब्वविदेवरविदेहमणुस्सए पुंसगस्म त्रि तहेव । प्रकम्मभूमगमाणुस्मणपुंसगस्स णं जंते ! केवतियं कालं विती पष्मत्ता ।। प्रोमा ! जम्मणं पच नहएणेणं त्र्यंतोमुदृतं, उक्कोसे तोमुडुचं । संहरणं पडुच्च जहणणं अंतामुदुक्तं, उक्कोसेणं दंसणा पुव्वकोषी । एवं० जाव अंतरदीवगाणं ॥ सामान्यतो मनुष्यनपुंसकस्यापि जघन्यतोऽन्तर्मुहूर्तम, उत्कर्षतः पूर्वकी कर्मभूमिकमनुष्यनपुंसकस्य के प्रतीत्य जघन्यतोऽउत्कर्षतः पूर्व कोटी । धर्मचरणं ब्राह्यवेषपरिकरितप्रय 1 T Jain Education International विइ ज्याप्रतिपत्तिमङ्गकृत्य जघन्येनान्तर्मुहूर्ते तत ऊ मरणाऽऽदिनावात् । उत्कर्षतो देशोना पूर्वकोटी, संवत्सराष्ट्रकाद्धे प्रतिपद्य जन्मपालनात् । भरतैरवतकर्मभूमिकमनुष्य नपुंसकस्य च क्षेत्र, धर्मचरणं च प्रतीत्य जघन्यत उत्कर्षतश्चैवमेव बकव्यम | अकर्मभूमिकमनुष्यनपुंसकस्य जन्म प्रतीत्य जघन्येनान्तर्मुहूर्तम, उत्कर्षेणापि श्रन्तर्मुहूर्तम । अकमंत्र्मौ हि संमूकिंमा मनुष्या नपुंसका एव भवन्ति, न गर्भव्युत्क्रान्तिकाः, युगलधर्मिकाणां नपुंसकत्वाभावात् । समूहिंमाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तायुषः, केवलं जघन्यादुत्कृष्टमन्तर्मुहूर्ते बृहत्तरमवसेथम् । संड्रणं प्रतीत्य जघन्यतोऽन्तमुहूर्तम, उत्कर्षतो देशोना पूर्व कोटी, संहरणादूर्द्धमा मरणान्तमवस्थान संभवात् । देशोनता च पूर्वकोट्या गर्भनिर्गतस्थ संजवात् । एवं विशेषचिन्तायां द्वैमत्रतैरण्यवता कर्मभूमिकमनुनपुंसकस्य हरिवर्ष रम्यक वर्षाक में भूमिकमनुष्यनपुंसकस्य देव कुरूत्तरकुर्व कर्मभूमिकमनुष्य नपुंसकस्य, अन्तरद्वीपकमनुनपुंसकस्य च जन्म, संहरणं च प्रतीत्यैवमेव वक्तव्यम् । जी० ३ प्रति० ॥ For Private सम्मुच्छिममस्साणं पुच्छा । । गोयमा ! जहोणं - तोमुदुतं, उक्कोसेण वि अंतोमुहुत्तं । गब्जवकंतियमणुस्सा पुच्छा ? । गोयमा ! जहएणेणं तोमुहुतं, उक्को सेणं तिष्ठि पलिश्रोमाई । अपज्जत्तगगन्ज व कंतियमगुस्साएं पुच्छा ? । गोयमा ! जहएऐणं अंतोमुदुनं, उकोसेण वि तोमुहृतं । पज्जत्तगगन्ज व कंतियमणुस्साणं पुच्छा ! | गोमा ! जणं तोमुदुत्तं, उक्कोसेणं तिघि पलिओ - माई अंतोमुहुत्तूणाई । प्रज्ञा० ४ पद । उत्तरकुरुमनुष्याणां जघन्येन पल्योपमस्यासंख्येयनागेनोनानि त्रीणि पल्योपमानि उत्कर्षात् परिपूर्णानि त्रीणि पल्योपमानि । जी० ३ प्रति० । वाणमंतराणं नंते ! देवाणं केवइयं कालं ठिई पष्णत्ता १ । गोयमा ! जहां दस वासस इस्साईं, उक्कोसेणं पक्षिश्रोवमं । अपज्जत्तयत्राणमंतर देवाणं पुच्छा है। गोयमा ! जहसेणं अंतोमुदुत्तं, नकोसेण वि तो मुदुतं । पज्जत्तयवा मंतर देवाणं पुच्छा १ । गोयमा ! जहणणं दस बाससहस्साई तो मुद्दत्तूणाई, नक्कोसेणं पलिओदमं त्र्यंतोतू । प्रा० ४ पद । प० द० । अकाम कायक्लेशतपखिनां व्यन्तरेषूपपन्नानां दश वर्षसहस्राणि स्थितिः । भ० । बालमरणम मृतानां व्यन्तरेषूपपनानां द्वादशवर्षसहस्राणि स्थितिः । श्र० । विधवानामल्पारम्नप्रवृत्तानां व्यन्तरेषूपपन्नानां चतुर्दश वर्षसहस्राणि स्थितिः । औ० । कामकायक्लेशतपस्विनीनां स्त्रीणां व्यन्तरेषूपपन्नानां चतुःषष्टिवर्षसहस्राणि स्थितिः । श्रौ० । उदकद्धितीयाऽऽदीनां पाखमवतिनां निर्विकृतिकानां व्यन्तरेषूपपन्नानां चतुदशी तिवर्षसहस्रं स्थितिः । और । वाणमंतरीणं देवीणं पुच्छा ? । गोयमा ! जहणणं दस बाससस्साई, उक्को सेणं अपवित्रोपमं । अपजत्तियाणं भंते ! बाणमंतरीणं देवीणं पुच्छा ? | मो Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy