SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अर्द्धम् । ग्रन्थनिर्माणकारणम् -## श्री वर्धमान जिन गौतमसत्सुधर्म - जम्बूमुनीन्द्र जगदर्चितजडवादोः । यो वर्धितो निजकृपोदक से चनानिधर्म डुमो निखिलधर्मतरुप्रधानः ॥ १ ॥ काले गते बहुतिथेऽथ विलुण्ठितं तं मूलार्थविप्लवनसासमाश्रयद्भिः । मिथ्याविनिः पुनरपीह समुद्दिधीर्षुः, सूरीश्वरो जुवि दयोदधिराविरासीत् ॥ २ ॥ कामाऽऽदिवैरिनिवद्दोन्मथनात्सुहृष्टः, बाह्याऽऽन्तरो जय विचित्रचरित्रदृष्टः । कारुण्यपूर्ण रसपूरितजव्यपुण्यनीराब्धिसंगत सुधोन्मथने समर्थः ॥ ३ ॥ चेतोऽन्धकारोद्धरणे विरोचनो, राजेन्द्रसूरिर्विबुधार्चिताङ्घ्रिकः । संघोपकर्ता न च कोऽपि तादृशः, पुण्यैक मूर्तिर्जविकोधबोधदः ॥ ४ ॥ निजमतच्युति जैनमतग्रहा - न्यतरमादवभङ्गपणं दिशन् । तितवादकथासमरे परानू, व्यजयताऽजयतां प्रथयन्निजाम् ॥ ५ ॥ अथ विजित्य दिशो दश शिष्यतां, Jain Education International घण्टापथः । गतवतः करुणावरुणाऽऽलयः । मुनिगणान् नववादरणाऽङ्गणे, निजधियाऽजधिया समयोजयत् ॥ ६ ॥ सूत्राएयुपास्य तडुपोलितैः स्ववाक्यै - |राख्यानकैश्च विततैर्निज देशना जिः । यो जैनसंघम खिलं कृपयोधार, सूरिः स वै विजयते स्म पवित्रकीर्तिः ॥ ७ ॥ ( १७ ) इत्थं स जैनाऽऽगममत्र लोके, सम्यग् व्यवस्थाप्य न संतुतोष । कालक्रमेणास्य पुनर्विनाशमाशङ्कमानो विजितान्यमानः ॥ ८ ॥ ततोऽभ्यगात् शिष्यगणैः सुविवृतो विहारेण मरुस्थलं तु । उवास कालं चिरमात्मतत्त्रं, तान् बोधयन् धर्म शिरःप्रतिष्ठम् ॥ ए ॥ कदा संसदि सन्निविष्टो, निजाऽऽत शिष्याऽऽदिविभूषितायाम् । सङ्घोपकण्ठं च निजा जिलाएं. व्यजिज्ञपत् सूरिवरः कृपालुः ॥ १० ॥ जैनागमानां निजयुक्तियोगात्, संयोक्तुमेकत्र नवीनरीत्या । कोशं विधित्सामि जिनेन्द्र भाषामयं न लुप्येत यतः कदाचित् ॥ ११ ॥ श्रुत्वा पुनस्तमुपदेशवरं प्रहृष्टा प्रदीप गुरोरनुशासनं तत् । संगृह्य द्रव्यमतुलं च ततोऽनिधानराजेन्द्रकोशममलं निरमापयँस्ते ॥ १२ ॥ For Private & Personal Use Only इति विज्ञपयन्तिश्रीमदुपाध्याय मोदनमुनयः । www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy