SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ठगम अभिधानराजेन्द्रः। गण सजागा जंतसयग्घिमुसलनुसंटिपरिवारिया अउका सया एणसिं च बहूणं वाणमंतराणं देवाण श देवीण य श्राजया सया गुत्ता प्रम्यालकुटरइय अस्पालकयवसमाला| हेवच्चं पोरवच्चं सामित्तं जट्टित्तं महत्तरगतं भाणाईमरसेखेमा सिवा किंकरामरदंडोवरक्खिया लाउलोश्यमाहिया णावच्चं कारेमाणा पालेमाणा महया हयनगीयवाइयतंगोसीससरसरत्तचंदणददरदिपपंचंगुलितला उनचियचंद- तीतलतालतुमियघणमुइंगपडुप्पवाइयरवेणं दिव्बाई भोगएकलसा चंदणघडकयतोरणपमिदुवारदेसजागा पास-1 भोगाईमुंजेमाणा विहरति । सोसत्तविउबट्टवम्घारियमल्लदामकलावा पंचवन्नसरस- कहिणं भंते ! पिसायाएं देवाणं पज्जत्तापज्जत्ताणंगणा मुरभिमुक्कपुप्फपुंजोवयारकनिया कानागुरुपवरकंदरकतुरु- पक्षात्ता', कहि णं भंते ! पिसाया देवा परिवसंति । गोकधूवमघमघंतगंधायाभिरामा सुगंधवरगंधिया गंधवट्टीया यमा ! इमीसे रयणप्पनाए पुढवीए रयणामयस्स कंम्यस्स अच्छरगणसंघविकिमा दिव्वतुडियसहसंपन्नंदिया पमाग- जोयणसहस्सबाहवस्स उवरि एगं जोयणसयं श्रोगाहित्ता, मासानमाजिरामा सम्बरयाणमया अच्छा सएहा सहा हिहा नेगं जोयणमयं बज्जित्ता, मनके अट्टम जोयणसघट्टा मट्ठा नीरया निम्मला निप्पंका निकंकमच्छा- एम, एत्थ णं पिसायाणं देवाणं तिरियमसंखेजा भोमेया सप्पना ससिरीया सज्जोया पासादीया दरिस- ज्जानगरावाससयमहस्सा हवंतीति मक्खायं । ते गण भोणिजा अनिरूवा पमिरूवा । एत्थ णं वाणमंतराणं देवा- मेज्जा नगरा बाहिं बट्टा, जहा प्रोहियो भवणवाओ, तहा णं पजत्तापज्जत्ताणं अण्णा परमत्ता । तिसु दि लोगस्स नाणियन्वो० जाव पमिरूवा । एत्थ णं पिसायाणं देवाण असंखेज्जइलागे । तत्य णं बहवे वाणमंतरा देवा परि- पज्जत्तापजत्ताणं गणा पत्ता । तिमु विमोगस्स असंखेवसति । तं जहा-पिसाया नूया जक्खा रक्खसा किन्नरा ज्जनागे,तत्य णं बहवे पिसाया परिवति महिहिया जहा किंपुरिसानुयगवातणो य महाकाया गंधवगणा य निउण- भोहियाजाव विहरति । काझा,महाकाला,इत्य वे पिगंधवगीतरइणो अणवमियपणवामि यइसिवाइयनूयवाइय- साइंदा पिसायरायाणो परिवसंति महिहिया महज्जुइया० कंदियमहाकंदियकोहंम्पयंगदेवा चलचवलचित्तकीलण- जाव विहरति । दवपिया गहिरहासयपिया गीयणिञ्चरती वणमालाss- कहि णं भंते ! दाहिणिताणं पिमायाणं देवाणं गणा मेलपनलकुंडासच्छंदविउधियानरणचारुतूसणधरा स-1 पप्पत्ता ?, कहिणं भंते ! दाहिणिल्ला पिसाया देवा परिबोयमुरभिमुमसुरइयपलं बसोहंतकंतवियसितचितवनमा. वसंति ? । गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स सरइयवच्छा कामकामा कामरूवदेहधरा नाणावि- दाहिणणं इसीसे रयणप्पनाए पुढवीए रयणामयस्स कंसहवनरागवरवत्यालितचित्तचिबगणियंसणा विविहदे। यस्स जोयणसहस्मबाहवस्स उपरि एगं जोयणसयं ओसनेवत्यगहियवेसा समुश्यकंदप्पकलहकेलिकोलाहलप्पि- गाहित्ता, हिट्ठा चेगं जोयणसयं वज्जित्ता, मज्के असु या-हासा बोलबहुला अमिमोग्गरसत्तिकुंतहत्या अणेग- जोयणसएम, एत्थ णं दाहिणियाणं पिसायाणं देवाणं तिमणिरयाणविविहनिज्जुत्तविचिनचिंधगया सुरूवा महि- रियमसंखिजा भोमेजानगरावाससयसहस्सा हवंतीति हिया महज्जुतिया महायसा महावला महाणुजागा महा- मक्खायं । ते णं जवाणा जहा श्रोहियो भवणवमो सोक्खा हारविराश्यवच्छा कमगतुडियद्यनियनुया अंग- तहेब जाणियन्वो० जाव पमिरूवा, एत्थ णं दाहिणियकमन्नमहगंडजुयाकरणपीधारी विचित्तहत्यारणा दाणं पिसायाणं देवाणं पजत्तापजत्ताणं ठाणा पठत्ता, विचित्तमालामउलिकबाणगपवरवत्यपरिहया कबाणगप- तिसु बि लोगस्स असंखज्जइलागे, तत्य णं बहवे दाहिपरमलालेवणधरा जासुरवोंदी पलंबवणमालधरा दि- णिवा पिसाया देवा परिवसंति,महिलिया जहा ओहिया. वेणं बनणं दिव्वेणं गंधेणं दिनेणं फासेणं दिनणं संग- जाव विहरति । काले जत्थ पिमाईदे पिसायराया परिवणणं दिव्वाए शहीए दियाए जुईए दिवाए पनाए दिवाए सति महिहिए. जाव पभासमाणे, से पण तत्थ तिरियछायाए दिव्याए अञ्चीए दियेणं एएणं दिवाए लेसाए मसंखेज्जाणं भोमेजा णगरावासमयसहस्साणं चनएहं दसदिसायो नज्जोवेमाणा पजासेमाणा। तेणं तत्य साणं सामाणियसाहस्सीणं चढएहं अग्गमहिसीएं सपरिवाराणं साणं नोमेजाणगरावाससयसहस्सा असंखिजाणं साणं तिएई परिसाणं सत्तएहं अणीयाणं सत्तएर अणीयाहिबईसाणं सामाणियसाहस्तीणं साणं साणं अम्गमाहिसीणं साणं | णं सोलसएहं पायरक्खदेवसाहस्सीणं, अबेसिं च बहणं साणं सपरिसाणं साणं सामं अणीयाणं साणं साणं अ-| दाहिणियाणं वाणमंतराणं देवाण य देवीण य आहे वच्चं. णीवाडिवईणं साणं साणं मायरक्खदेव साहस्सीएं, अ. जाव विहरति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy