SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ गण अभिधानराजेन्द्रः। गण भग्गमाहिसाणं साणं साणं परिसाण साणं साणं अणीया- जवणावाससयसहस्मा जयंतीति मक्खायं । ते णं भवएं साणं साणं अणीयाहिवाईणं साणं साण आयरक्ख- णा बाहिं बट्टा,अंतो चउरंसा, सेसं जहा दाहिणिवाणं० देव सहस्साएं, अन्नेसिं च बहणं भवणवासी देवाण जाब विहरति । वली इत्थ वइरोयणिंदे वइरोयणराया प-- पदेवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगतं रिवसइ, काले महानीलसरिसे जान पनासेमाणे, से णं प्राणाईसरसेणावच्चं कारेमाणे पालेमाणे महया हयनगी- तत्थ तीसाए भवणाबाससयसहस्साणं सहीए सामापवाइयतीतलतालतुडियघणमुडंगपप्पवाश्यरवेणं दि- णियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउएहं ब्वाई भोगनोगाई अँजेयाणा विहरति । लोगपालाणं पंचए अगमहिसीणं सपरिवाराणं तिएहं कहि णं ते ! दाहिणियाणं प्रसरकुमारदेवाणं पज्ज-| परिसाणं मत्तएई आणीयाणं सत्तएहं मणीयाहिबईणं तापजनाणं गणा पत्ता', कहिणं भंते ! दा- चउएहं सहीणं पायरक्खदेवसाहस्सीणं, अम्लेमिं च हिणिवा णं असुरकुमारा देवा परिवति । गोयमा ! बहणं उत्तरिस्लाणं अमरकुमाराणं देवाण य देवीण जंबुद्दीचे दीवे मंदरस्स पब्वयस्स दाहिणणं इमीसे र | यावरचं पोरेवच्चं० जाव कुवमाणे विहरति । यणप्पनाए पुढवीए असीनुत्तरजोयपासयसहस्मबाह- कहि एं भंते ! नागकुमाराणं देवाणं पज्जत्तापज्जछाए उवरि एग जोयणसहस्सं जग्गाहित्ता, हेहा चगं चाणं गणा पएणता?, कहि णं जंते ! नागकुमारा देवा जोयणसहस्मं वज्जित्ता, मज्झे अहत्तरिजोयण-| परिवसंति । गोयमा ! इमीसे रयणप्पनाए पुढवीए असयसहस्से । एत्य णं दाहिणिलाणं अमुरकुमाराणं देवा- सीउत्तरजोयणसयसहस्मबाहद्वार, उपरि एगं जोयणसहणं देवीण य चोत्तीसं जवणावाससयमहस्सा हवंतीति स्मं वज्जिऊण, मझे महत्तरिजोयणमयसहस्से । एत्थ मक्खायं । ते णं जवणा बाहिं बट्टा, अंतो चउरंसा, सो णं नागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं चुलसीइनवणाचेव वएणमो. जाव पभिरूवा । एत्थ एं दाहिणिलामं वाससयसहस्सा हवंतीति मक्खायं । तेणं भवणा बाहिं असुरकुमारदेवाणं पज्जत्तापज्जत्ताणं गणा पएणता । बट्टा, अंतो चनरंसा० जाव पमिरूवा। तत्य णं नागकुमातिसु वि लोगस्म अमंखेजइभागे । तत्य णं बहवे दाहि- राणं पज्जत्तापजत्ताणं गण पप्पत्ता । तिमु वि लोगस्स पिल्ला असुरकुमारदेवा देवीओ परिवति । काला.लो- असंखेजइभागे । तत्थ णं बहवे नागकुमारा देवा पग्विसंति हियक्खा तहेव. जाव तुंजेमाणा विहरति । एवं समत्थ | महिठिया महज्जुझ्या सेसं जहा मोहियाणं जाव विहरति । नाणियन्वं नवणवासी । धरणनूया एणंदा एत्थ वे नागकुमाररायाणो परिवसंतिमचमरे इत्थ अमरकुमारिंदे असुरकुमारराया परिवसा । हिहिया,सेसं जहा अोडियाणं० जाब विहरंति। कहिणं भंत! काझे महानीलसरिसे. जाव पहासेमाणे,सेणं तत्य चउ- दाहिणिवाणं नागकुमाराणं देवाणं पज्जत्तापजत्ता गतीसाए जवणावासमयसहस्साएं चउसट्ठीए सामाणिय- णा पएणता ?, कहिणं भंते ! दाहिणिवा णं नागकुनारा साहस्सीणं तायत्तीसाए तायत्तीसगावं चउएई लोग- देवा परिवसंति । गोयमा! जंबुद्दीचे दीवे मंदरस्स पन्न यस्स पालाणं पंचपई अग्गमाहिसीणं सपरिवाराणं तिगडं परि- दाहिणेणं इमासे रयणप्पनाए पुढवीए असीउत्तरजोयणसाणं सत्तएई अणीयाणं सत्तएई अणीयाहिबईणं च- सयसहस्सवाहलाए, उवरि एगं जोयणसहस्सं उग्गाहिता नएहं च चउसट्ठीणं आयरक्खदेवसाहस्साणं, अन्नसिं च | हेहा चेगं जोयणसहस्तं वज्जित्ता, मज्के अट्ठहत्तरिजोयणबहणं दाहिणिस्लाणं देवाणं देवीण य माहेवाचं पोरे- सयमहस्से। एत्थ णं दाहिणिलाएं नागकुमाराणं देवाणं चीबच्चं० जाब विहरति । यालीस भरणावाससयसहस्सा हवंतीति पक्खायं । तेणं कहि णं भंते ! नतरिल्लाणं असुरकुमाराणं देवाणं भवणा बाहिं चट्टा० जाव पमिरूवा । एत्थ णं दाहिणिलाणं पज्जत्तापज्जताणं गणा पल्पता, कहिणं भंते ! - नागकुमाराणं देवाणं पज्जत्तापज्जत्ताणंगणा पत्ता,तिस सरिन्ला असुरकुमारा देवा परिवति । गोयमा ! - विलोगस्स असंखज्जइभागे। एत्य णं बहने दाहिणिलाणं बुद्दीवे दीवे मंदरस्स पन्नयस्स उत्तरेणं इमीसे रयण- नागकुमारा देवा परिवसंति महिहियाजाव विहरति । धरणे प्पभाए पुढवीए असीनत्तरजोयणसयसहस्सबाहल्लाए एत्थ नागकुमारिंदे नागकुमारगया पारवतंति महिहीए. स्वरि पगं जोयणसहस्सं नम्गाहिता, हेडा चेगे जोयपास- नाव पभासेमाणे, से णं तत्य चोयानीसाए भवणावासइस्सं वजित्ता, ममे भट्ठहत्तरिजोयणसयसहस्से । एत्य सयसहस्साणं ए सामाणियसाहस्सीणं तायत्तीसाए थं उत्तरिस्ताणं असरकमारा देवा देवीण य नीस सध्यत्तीसगाणं एवं लोगपालाणं गए अम्गमाहसीणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy