SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ (१९६६) गण भन्निधानराजेन्छः। गण मोक्तसामाचारी नातिकामन्ति तथा राजधानी-यत्र राजा:- स्मा, पञ्चेन्जियतियम्मनुजानां सप्लाष्टी वा, भवस्थितिस्तु वाभिषिच्यते, वासमुपगताः, निवासं प्राप्ता इत्यर्थः। (एगाया य यूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहस्राऽऽत्मित्ति)एकका एकतरा,निर्ग्रन्धा निर्ग्रन्थिका वाचः पुनरर्थः । अत्र का,तेजसस्त्रीएयहोरात्राणि, द्वीन्द्रियाणां शहनाऽऽदीनां द्वादश प्रामाऽऽदौ उपाभयं गृहपतिगृहाऽऽदिकमिति ।। तथा (प्रत्ये. वर्षाणि, त्रीन्जियाणां पिपीलिकानामेकोनपञ्चाशदहोरात्राणि, त्ति) अथ गृहपतिमृदाऽऽदिकमुपाश्रयमनस्या। (एमइया) पके फेचन मागकुमारावासादौ वासमुपगता अथवा(अस्थेसि) चतुरिन्द्रियाणां नमरादीनां परमासाः, पञ्चेन्द्रियतिर्यग्मनु घ्याणां त्रीणि पव्योपमानि, रेवानां नारकाऽऽदीनां च कायस्थिमह संबध्यते, अस्ति सन्ति भवन्ति , निवासमुपगता, तस्य च ना. तेभीवाद भस्थितिः त्रयस्त्रिंशत्सागरापमाणीति । श्यमुगकुमारावासाऽऽरतिशून्यत्वात् । अथवा बहजनाऽऽश्रयत्वाद. नायकत्वाच निर्ग्रन्थिकारवार्थमेकत पर स्थानाऽऽदि कुर्वाणा ना कृश । जघन्या तु सर्वेषामन्तर्मुहर्ताऽऽत्मिका, नवरं देव नारकयोर्दशवर्षसहस्राणीति । अथवा अकास्थानं समयावनितिक्रामन्तीति ३॥ तथा प्रामुष्णन्तीत्यामोपकाचौराः, श्यन्ते च मच्छन्ति निग्रंथिकाः (चीवरवमियाए नि)चीचरप्रतिझया कामहर्ताहोरात्रपक्वमासर्वयनसंवत्सरयुगपव्योपमसागरोपमो त्सपियवसर्पिणी पद्लपरावर्तातीतानागतसर्वकारूपमिति । वस्त्राणि गृहीष्याम इजिप्रायेण, प्रतिग्रहीतुं यति गम्यते । तत्र निर्ग्रन्यास्तककणार्थ मेकतः स्थानादिकमिति ४ । तथा मै कार्यस्थानं तु-कायोत्सर्गाऽऽदिकम् अस्योपलक्षणत्वानिषद्याssपुनप्रतिज्ञया-मैपुनार्थमिति ५। इदमपवादसूत्रम्। उत्सर्गश्चाप द्यपि गृह्यते,उपरतिविरतिः.तत्स्थानं-देशे सर्वत्र च श्रावकसाधुवादसहितो नायगाथाजिरवसेयः। विषयम् । वसतिस्थान-यो यत्र प्रामगृहाऽऽदौ वसति। संयमस्था नं-संयमः सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसदमताशेमा:--- संपराये यथाख्यातरूपः, तस्य पञ्चविधस्याप्यसवयेयानि सं"जयणपयाण चनपहं, अस्पतरजुए उ संजए संते। यमस्थानानि । किं तदसंख्यम?, इति चेत्, अतीन्छियत्वादजे निक्खू विहरेजा, अह वा वि करिज सम्झाय" ॥१॥ थस्य न साक्षानिर्देष्टुं शक्यते । आगमानुसारोपमया तूच्यते(एका साधुरेका स्त्रीत्यादिभङ्गकानामित्यर्थः)। हैकसमयत्वेन सूक्ष्माग्निजीचा असंख्येयलोकाऽकाशप्रदेशप्र. "असणादि वा हारी, उच्चारादि चावरिजाहि । माणा उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असंख्येयगुणाः, निट्टरमसाधुजन्तं, मणेतरकहं च जो कहए ॥२॥" ततोऽप्यनुभागबन्धाभ्यवसायस्थानान्यसंख्येयगुणाः, ततोऽ(स्त्रीभिः सहेति) प्यनुभागवन्धाभ्यवसायस्थानान्यसंख्येयगुणानि संयमस्थाना न्यप्येतावन्त्येवेति सामान्यतः । विशेषतस्तूच्यते सामायिक" सो प्राणा प्रणवत्य, मिच्छत्सविराहणं तदा दुविदं । दोपस्थापनीयपरिहारविशुझीनां प्रत्येकमसंख्येयनोकाऽऽका. पावर जम्हा. तेणं, एए उ पप वि वजेजा ॥३॥" शतुल्यानि संयमस्थानानि सुक्ष्मसंपरायस्यान्तौतिक"वीयपयमणपज्झ गवन्नुवसमारोहगहाणे। त्वादन्तर्मुहर्त समयतुल्यान्यसंख्येयानि संयमस्थानानि, यसंजमभयवासासु य, खंतियमाईण णिक्वमणे ॥४॥"त्ति ।। (अपवादोऽनात्मवश इत्यर्थः) स्था० ५ ग. २ उ०। थाख्यातस्य वेकमेवाजघन्योत्कृष्ट संयमस्थानम । अथवा संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि, सा चानेन परमारवादीनां स्थिति परिणामे, विशे०। स्थीयते अनेनेति स्थानम् । कायोत्सर्गपर्यनुबन्धपद्मासनाऽऽदिसकसशास्त्र क्रमेण भवति । तद्यथा-अनन्तचारित्रपर्यायनिष्पादितमेकं सिके आसनविशेष, षो० १२ विव० । प्रकारे, स्था. संयमस्थानमसंख्येयसंयमस्थाननिर्वत्तितं कएमकं, तैश्वास. ख्येयैर्जनितं षट्स्थानक, तदसंख्येयाऽऽत्मिका श्रेणीति । प्रम१० नग०। दे, प्रा. चू०४०।स। स्था० । पदे, स्था० १० वा० सत्कर्षापकर्षरूपे (उत्त० ३४ १०) गुणविशेष, हस्थानं तु-प्रकर्षण गृह्यन्ते वाचोऽस्येति प्रग्रहः, ग्राह्यवाक्यो नायक इत्यर्थः । स च लौकिको, लोकोत्तरश्च । तस्य स्थान स्था०५ग०३०। भाकारे, ओघ । पर्याये, आव०४०। कारण, स्था०२ मा०४ उ०।०। नपादानकारणे, सुत्र०१० प्रग्रहस्थानम् । लौकिकतावत्पञ्चविधम् । तद्यथा-राजा, युवराजो, १०२ उ०। प्राचा० निमित्ते, स०२६ सम० । तिष्ठन्त्य महत्तरः, अमात्यः, कुमारश्चति । सोकोत्तरमपि पञ्चविधम् ।तस्मिन्निति स्थानम् । सामान्ये, भ०१श०१२ । प्राचा० । द्यथा-प्राचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदिभेदात् । योव्य० । वस्तुनि, स्था० ९० । ज्योतिःस्थाने, यन्त्रस्थाने धस्थानं पञ्चधा । तद्यथा-लीदप्रत्यालीढवैशाखमरामबसच । नि०१ श्रु०३ वर्ग ३ अामाश्रये, सूत्र० १ ० ११ मपादजेदात् । अचलस्थानं तु-चतुर्दा, सादिसपर्यवसानभे दात् । तद्यया-सादिसपर्यवसानं परमारवादेव्यस्यैकप्रदेशाऽऽअ० स्था0 1 श्राव० । आवासे, उत्त०५०। दाववस्थानं जघन्यत एकं समयम, उत्कृष्टतथासंख्येयकालस्थानस्य पञ्चदशधा निकेपमाह मिति। सायपर्यवसानानां सिद्धानां प्रविष्यदकारूपम; अनादिनाम बणा दविए, खेत्तका उस जबरई वसही। सपर्यवसानमतीताकारूपस्य शैलेश्यवस्थाऽन्त्यसमये कामसंजम पग्गह जोधे, अचन्न गणण संधणा भावे ॥७३॥ णतैजसशरीरभव्यत्वानां चेति । अनाद्यपर्यवसानं धर्माध. तत्र द्रव्यस्थानं इशरीरजन्यशरीरव्यतिरिक्त. द्रव्याणां सचि. म्माऽऽकाशानामिति । गणनास्थानम-एकद्यादिकं शीर्षप्रशिचाचितमिश्राणां स्थानमाश्रयः। क्षेत्रस्थान-जरताऽऽदि, ऊर्जा कापर्यन्तम । सन्धानस्थानं द्विधा-द्रव्यतो, भावतश्च । पुनरभस्तियश्लोकाऽऽदि चेति, पत्र के स्थानं व्यास्यायते । महा णेकै द्विधा, चिन्नाच्चित्रभेदात् । तत्र व्यच्छिन्नसन्धान कामस्तस्थान-द्विधा,कास्थिति-भमस्थितिनेदात । तत्रका- कञ्चुकाऽऽदे। मच्चिन्नसन्धानं तु पदमोत्पद्यमानतन्वादेरिति । यस्थितिः पृथिव्यप्तेजोवायूनामसंख्येया उत्सपिण्यवसर्पिण्यः। नावस्थानमपि-प्रशस्ताप्रशस्तनदाद द्वधा । तत्र प्रशबनस्पतेस्तु ता पवानन्ताः, विकलेन्द्रियाणामसंश्येया वर्षसह- स्ताभिचनावसम्धानमुपशमक्षपकपयामारोढतो जन्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy