SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ( २६८१ ) अभिधानराजेन्द्रः । चवणा समरसाऽऽपत्तेः । स्थाप्येन तदपि मुख्या, इन्तैषैवेति विज्ञेया ॥ १ ॥ " इति । नन्वेवं निश्चयतः स्थापनाया आत्मगतायाः प्राप्तौ प्रतिमायां तद्व्यवहारः कथम् ? अत आह-बिम्बे च, सा स्थापना उपचारतः, स्वाऽऽत्मनि स्थापितस्य भावस्याऽऽलम्बनतया समापत्तिविषयक्रियमाणस्य परमाऽऽत्मनः साकारयोगमुद्राऽनुकारितया वा लक्षणया एव इत्यर्थः ॥ १०२ ॥ नस्वेवं यजमानगतारमेव प्रतिष्ठाफलं भवद्भिरुपपादितम् साताकादीनां का सिद्धि सहित स्थात, पहि प्रतिष्ठाऽऽदितश्चारकालाऽऽदिस्पर्शनाश्यः पूजाफल प्रयोजकः कचिदतिशय उपयुपगतः स्यात् प्रतिप्रतिमापूजनस्यादिना फलविशेष हेतुत्वस्य इत्थमेव वक्तुं शक्यत्वात् । न च यजमानगतादृष्टं तदादितं तथा चाण्मानाऽऽदिस्पर्शेन व्यधिकरणेन तन्नाशयोगाद् यजमानस्य तददृष्टकये पूज्यत्वानापतेः। एतेन संबन्धविशेषेण यजमानगतादृष्टस्य प्रतिमागतत्वसमर्थनमपि प्रत्याख्यातम् । य-प्रतिष्ठाविर्देवतासंविधानस्य स्वादस्त्रीयत्वाऽऽदिशानतदाहितसंस्काररूपस्य उत्पादात् फलोत्पत्तिः चाण्डालाssदिस्पर्शे च तदभावात् फलजाव इति कयचिद् मतम् । तत्तु मुक्तिप्रतिष्ठितदेवताया अभिमानानावात प्रतिष्ठया तदुपकरण स्य अशक्यक्रियत्वात् चाऽऽचार्यैरेव दूषितम् । तटुक्तम्- " मुक्यानन प्रतिष्ठिताया न देवतायास्तु स्थाप्येन च मुख् तत्, तदधिष्ठानाऽऽद्यजावेन” |१| इत्यादेर्न च तस्या उपकारः क श्चिदत्र मुख्य इति तदतत्वकल्पनेचा बालीकासमा भवतीति । यदपि " प्रतिष्ठितं पूजयेत् " इति विधिः प्रतिष्ठाकालीनयात्र दस्पृश्यस्पर्शांभार्याविशिष्टः प्रतिष्ठापनमाज था फल इति गोपाध्या रुन नदपि प्रतिष्ठायां जायतेत ध्वंमस्यैव फलजनकव्यापारस्याऽऽश्रयणे चारष्टमात्रस्यैव दलजला निश्वात् कथं प्रतिष्ठितेऽप्रतिष्ठि तत्वज्ञानेन पूजाफलम् ?, प्रतिष्ठाध्वंस्रवत्वेन प्रमीयमाणत्वस्य पूजाफलजनकतावच्छेदककोटी निवेशेन प्रतिष्ठान प्रमी यमाणत्वस्य निवेशयति नदित्। नादिफलप्रयोजकत्वं कथं प्रतिष्ठाया है, इति जिज्ञासायामादप्रतिष्ठितप्रत्यनिज्ञा ममापपराऽऽत्मनः । रोपनमा चट्टणामपि धर्मः ॥१०३॥ (प्रतिनेिति सा स्थापना, प्रतिष्ठितप्रत्यनिलया, समापन्नो यः प SSत्मा जगवान्, तस्य, आहार्याऽऽरोपतः, द्रष्टृणाम उपलक्षणाद् चन्द्रकानां पूजकानां च धर्मभूः धर्मकारणं जयति । श्रयं भावःप्रतिमायां भगवदभेदापं विना न तावद्वन्दन पूजनाऽऽदिफलं संप मा मति स्वरसतो तोयतीत्याहार्य एव संपादनीयः । श्राहार्यत्वं बच्चा जन्यत्वम इच्छा च दृष्टसाधनताज्ञानसाध्या, इति इष्टसाधनताज्ञानसंपादनाय प्रतिष्ठितां प्रतिमां भगवदभेदेन अविधिः कल्पनीय तथा चाऽऽहार्य भगवा रोमादिशेषार्थ योजनाला प्रतिष्ठपरम्पराभवति । प्रतिि ४५ १ Jain Education International त्रणा तं पूजयेत्" इत्यत्रापि तप्रत्ययस्व स्वएकशः शक्त्या क्षणाSSदिना वा प्रतिष्ठाऽऽदायांऽऽरोपविषयवादिनेव फलहेतुता । कप्रत्ययस्य चत्सर्गिकण कृत्प्रत्ययार्थेनापप्रत्ययस्वेनैवावति चिन्तामणिकारादयति सूक्ष्ममतिनिपुणं व वयमीक्षामदे ॥ १०३ ॥ उक्तमेव वक्ष्यमाणफलान्वयेनाऽऽदतत्कारणेच्छा जनक- ज्ञानगोचरोपकाः । विधयोऽप्युपयुज्यन्ते, तेनेदं दुर्मतं दृतम् ।। १०४ ।। (तत्कारणेति तस्याऽऽहाऽऽरोपस्य कारणंया इच्छा, तज्जन यत् प्रतिष्ठितां प्रतिमां भगवदयाविध जनितं ज्ञानं, तगोचरीभूतायाः प्रतिष्ठाया बोधकाः, इष्टसाधन बोचनादिद्वारा तत्पत्तिहेतव इति यावत् विधयो वि. चिपाक्पानि अयुपयुज्यन्ते फलन्तो भवन्ति तैः प्रतियादने प्रतिष्ठितप्रतिमायामारोपविधिना नगवदभेदाध्यारोपप पती जपतेनेदं या दुर्मत माध्यात्मिकाऽऽजासानां, हतं निराकृतम् ॥ १०४ ॥ किं तत् ?, इत्याहप्रतिष्ठाऽऽयनपेक्षायां शाश्वतप्रतिमाऽर्चने । अशाश्वतापूजायां को विधिः किं निषेचनम् ? ।। १०५।। प्रतिमाने प्रतिष्ठाया घाटाविह प्रथमतोऽनपेज्ञायां तत्रैव तस्याः फले व्यभिचारात् । अशाश्वतानां कृत्रिमत्रतिमानां पूजायां प्रतिष्ठितां प्रतिमां पूजयेत्" इति विधिः कठिन पूजयेत्" इति निषेधनं च किम प्रति प्रतिभावपरिष्टानिष्टसाधनता व्यभिचारादावेन तत्र चि पिनिषेधान्यस्यायोग्यत्वात् इति भावः ॥ १०५ ॥ कथमेतन्निरस्तम् ?, इत्याहपूजाऽऽपि ज्ञानविव्यङ्गित्वं यदाश्रिताः । शाश्वताशाश्वताच, विभेदेन व्यवस्थिताः ।। १०६ ।। (पूजाऽऽदीति) पूजाऽऽदिविधयः- “प्रतिष्ठितां प्रतिमां पूजयेत" त्यादिवालक्षणः ज्ञानविधेः 'प्रतिष्ठितां प्रतिमां भगव नत्वेनाध्यारोपयेत्" इत्यङ्गवाक्याऽऽत्मकस्य, अङ्गित्वं प्रधानत्वम भाश्रिताः शाभ्यनाशयता विभेदेन ि स्थिताः। तथा च प्रतिष्ठाया न पूजासहकारित्वम्, किं तु स्वकर्तव्यताबोधकविध्यङ्गताऽऽपन्नविधिविषयनिर्वाहकत्वेन प्रयोज कत्वम् । तच्चा शाश्वतप्रतिमास्थले । अन्यत्र त्वनादिप्रतिष्ठितत्वप्रत्यभिज्ञाया एव तथात्वं तादृशशिष्टाऽऽचारेण तथैव विधिबोध नादिति विकल्पेनानयोः पूजाप्रयोजकय्याने कोऽपि दोष इतिनिधिमेवेतिविधा नदेशनविशेषाकरवेन व्यवस्थितविकल्पोपपादक विधितिष्ठदिदिकारणा अम्बोपनिष्ठितुल्यतामा मन संभावशोषितशुद्धनिमि समिति के शु नानीशोध नमात्रेण मध्यम शुद्ध्यपव्यवात्तस्या अपि च शुनानुबन्धसारत्वादिव्यादिकमुपास्मात् स्थापना रथेन जगनगास्मारकतया तदाहारोपयोजकता या संग्रनयेाप्यवति १०६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy