SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ********************************** * ************************ (१३) घण्टापथः। 学生升学生荣半朱孝荣华实朱丰荣半生半丰朱朱津津半朱朱朱学费 朱朱学生学学生体学生中学生学的学生学学生学学生中学生学学生学学生学 अथ प्रकृतं निर्वृतिप्राप्तिसाधनीभूतं धर्म प्रस्तुमः- त्युच्चैन दृष्टिसंमोहः । अरुचिर्न धर्मपथ्ये, न च पापा क्रोध. "वचनादविरुद्धाद् य-दनुष्ठानं यथोदितम् । मैञ्यादिनावसं. कण्ट्रातः॥२॥" "जीवदय सच्चवयणं, परधणपरिवजणं मिश्रृं, तमर्म इति कीर्यते ॥ ३॥ " तथाहि-यदनुष्ठानमिहलो सुसीलं च । खंती पंचिंदियनि-ग्गहो य धम्मस्स मूलाई॥१॥" कपरलोकावपेक्ष्य हेयोपादेययोरर्थयोरिहैव शास्त्रे वक्ष्यमा धर्मानधिकारिणस्तु-" सुत्तेण चोइओ जो, अप्पं उद्दिसिय गलकणा प्रवृत्तिरिति तरूम इति कीर्यते । “धर्मश्चित्तप्रज तं ण पडिबजे । सो तत्तवादबको, न होइ धम्मम्मि अहिबो, बतः क्रियाऽधिकरणाश्रयं कार्यम् । मलविगमेनेतत् मारी ॥६॥" समग्रहणयोग्यस्तु-" संधिग्नस्तच्छ्रतेरेव, ज्ञात. खदु, पुष्ट्यादिमदेष विशेयः ॥२॥ रागाऽऽदयो मसान- | तस्यो गरो नमः । रढं स्वशक्त्या जातेधः, संग्रहे ऽस्य प्रवर्त. ल्वागमसयोगतो निगम एषाम् । तदनं क्रियान एव हि, पुष्टि. |ते ॥३०॥" किम्ब-यः कश्चिद् विदितसंसारस्वन्नावतया श्चित्तस्य शुद्धस्य॥॥ पुष्टिः पुण्योपचयः, शुद्धिः पापक-धर्मचरकावणमनाः पूर्व प्रवज्याऽवसरे संयमानुष्ठानो. येण निर्मलता। अनुबान्धनि द्वयस्मिन्, क्रमेण मुक्तिः परा केया स्थायी, परवाच श्रमा संवेगातया विशेषेण धर्फमानपरि. ॥४॥" अमुमेव धर्म भेदतः प्रभेदनइच वर्षयन्ति यसित. खामोनो निपाती, सिंहतया निश्कान्तः, सिंहतया विहारी च, तिपतय:-"सद्विधा स्यादनुष्ठातृ-गृहितिविवागतः । सामा-गणधगऽऽदिवत । अथवा पूर्वोत्थायी, पुनर्विचित्रत्वात कर्म न्यतो विपासा, सहिधर्मोऽध्ययं द्विधा ॥४॥" "धम्मो | परिणतेस्त धाविधभवितव्यतानियोगात पहचान्निपाती स्याबावीसविदो, अगारधम्मोऽजगारधम्मो य । पदमो व बारस- त् , नन्दिपेणाऽऽदिवत । कश्चिद् गोष्ठामाहिलवत् दर्शनतोऽपि, चिहो, दसदा पुष बीय ओ होर १२॥" व्यासार्थ बाहुः इत्यादि सबै 'धम्म' शब्दे २६७३ पृष्ठे विवृतम् । तदुद्भासूरयः-"सम्म समूख मसुनय-पणगं तिभि उगुणब्यथा होति। | बकावामी-" प्रावचनी धर्मकथी, बादी नैमित्तिकस्तपस्वी सिक्खावया चउरो, वारसहा हो। मिहिधम्मो ॥२॥' | चविद्यालिकः सपाता, कधिरपि चोद्भावकाश्वामी १॥" तथा च-"पायो य नाश्वाएज्जा, अदिनं चि य सादए । सा-तथा च परिपक्वबुदित्वात् मध्यमवया विशेषतो धर्माहः । 2 दिसं ण मुसं तूया, एस धम्मे वुसीमो ॥ १६ ॥ अतिक्कम | यत तमाचारा-" मजिकमेणं वयसा एगे संधुऊमाणा सानि वायाए, मणसा वि न पत्थए । सम्बनी संयुमे दंते, प्रा. समुदिता सोच्चा मेधावी बयणं पंमियाणं णिसामिता स. सायाणं सुसमाहरे ॥१०॥" सम्यगभ्यस्तश्रावधर्मस्याति. मयाए धम्मे श्रायरियेदि पवेदिते ते अपवखमाणा अण तावस्यकान्ततो भवनमणषिमुखस्य संयतातिशिवसजाभि. तिवाएमाणा अपरिगदाणा रणो परिम्गहावंति, मध्यावंति लाषाऽतिरेकस्य यतिधर्मकरणश्रकोत्पद्यते, अतस्तत्स्वरूप. |चणं योगसि णिहाय दंड पाणहिं अकुचमाणे पस मई भ. निरूपणायेदमाह-" खंती य म जब, मुत्ती तव संजमेय गंधे दियाहिए।" ततश्व-" धम्मो गुणा अहिंसा- इया उ बोधये । सच सोय आर्कि-चणं च बंनं च जाधम्मो से परममंगलपना । देवा बि लोगपुजा, पण मंति मुधम्ममिद ॥४॥" तथादि-" पशाबाहिरमणं, पञ्चेन्द्रियनिग्रहः हेक॥१॥दिदतो अरहंता, अणगारा य बहवो उ जिणसी. कषायजयः । द एमञ्चयबिरनिइचे-ति संयमः सप्तदशनेदः | सा । वत्तणवत्ते नज, जं नरवषो वि परामति ॥२॥ ॥१॥ "दुवहा उ भावधम्मा. सुयधम्मो अनु चारित्तधम्मा उवस हारो देवा, जह तह राया वि पणमइ सुधम्मं । तम्हा य । सुयधम्मे सज्झानो, रिसधम्मे समणधम्मो ॥१॥" धरमो मंगन-मुसिहमिह ब निगमणं ति ॥३॥" साम्प्रतं अथवा-"मुह हो जावधम्मो,सुबचरणे वा सुयम्मि सज्झाभो। प्रतिक्षाकिरभिधीयते-“जह जिणलासणनिरया, धम्म पाचरणम्मि समणधम्मो, खंती मुत्ती भवे दसदा ॥ १ ॥" नि मारवो महान कतिस्थिपस पर्व, दीस परिपालणो* अथवा-"रोश्यलो उत्तरिओ, दुविहो पूण होति नावधम्मो । वासो ॥१३॥" अत्राह स्ववपि च तन्त्रान्तरीयधर्मषु ध. सुविहो वि दुविहतिविहो, पंचविहो होति जायचो ॥१॥"मशब्दो लोके रूढः, तथा च यथातथं नेजमेव धर्म प्रशंसन्ति, तथाहि-भावधर्मों मोबागमतो द्विविधः । तद्यथा-लौकिको, ततश्च कयमेतदिति। अत्रोच्यते-ननूक्तः पूर्व सावधः कुनीलोकोत्तरश्च । तत्र लौकिको विविधः-गृहस्थानां, पास्वपिडनांकिधर्मः तीर्थकरैः, षाजीवनिकायपरिज्ञानाऽऽद्यनाबादेचेत्यच । लोकोत्तर त्रिविधः-शानदर्शनचारित्र भेदात् । तत्राप्या-त्रापि बहु वक्तव्यं तनु नोच्यते. विस्तरभयात् । तथा च-तन्त्रा. भिनिबोधिक ज्ञान पश्चधा । दर्शनमप्यौपशमिकसास्वादनका मनरायेषु धर्मेषु धर्मशब्दो यः स उपचारेण, निश्चयेन तु योपशमिकवेदककाथिकसेदात् पञ्चविधम् । चारित्रमपि सा- जिनशासने, यथा सिंहशन्दः सिंढे प्राधान्येन व्यवस्थितः, माथिका दिनेदात् पञ्चविधम् । “दव्वं च अधिकाओ, प. उपचारेण तु माणवकाऽऽदौ । उपचारनिमित्तं च शौर्यको 5यारधम्मो य भावधम्मा ब । दबस्स पजत्रा जे, ते धम्मा त-दया. धर्म स्वहिसाऽऽभिधानाऽऽदयः। हेतुविशुद्धिस्त-"ज स्स दबस्म ॥४०॥" तथाहि-"धम्मस्थिकायधम्मो, पया. भसपाणउबगर-णवसहिसयणाऽऽसणाइसु जयति । फासुय रधम्मो य विलयधम्मो उ । सोइय कुप्पावणिओ, लोगुत्तर अकयनकारिय-अणण्मयादिभोई य || ७ ||" तदन्ये लोगिणेगविहो ॥४१॥ " अनेकविधत्वं तु-" गम्मपसुदेसर. पुन:-" अल्फामुयकयकारिय - अणुमय हिमोइणो हंदि । त. जे, पुरवरगामगणिगोहिराईणं । सावजो उ कुतिस्थिय- सथावसाप, जणा अकुसला उत्रिपंति ॥ ६८" दृष्टा. धम्मो न जिणेहि न पसत्यो ॥ ४२ ॥ " " औदार्य तविशुद्धिः-"जहा दुमस्स पुप्फेस, भमरो प्राविया रसं । दाक्किएयं, पापजुगुप्माऽथ निर्मलो बोधः । सिङ्गानि ण य पुष्फ कियामेइ, सो य पीण अप्पयं ॥२॥" अत्र चवं धर्मसिके, प्रायेण जनप्रियत्वं च ॥२॥" "आरोग्ये सति व्यवस्थिते सति कोऽपि यात्-यदिदं पाकनिर्वननं गृहभिः यद्, व्याधिविकारा भवन्ति नो पुंसाम । तद् धर्माऽऽरोग्ये, क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते सुवि. पापविकारा अपि केयाः ॥१॥ तन्नास्य विषयतृष्णा, प्रनव-हितानां, गृहन्ति च ते ततो भिकामित्यतः पाकोपजावन. **************************************************************************************** ************************* ** * *F ***************** ***** *********** Jain Education International RE E RRE*** For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy