SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ठकार अभिधानराजेन्सः । ठवणा नया अक्षाऽऽदिरून्यं सर्व, स्थापनैय वा प्रकाऽऽदिव्यरूपा सर्व स्थापनासर्वम्। स्था०१०म०। RAAAAAAAAAAAA ग्वणा-स्थापना-खी । स्वाप्यतेऽमुकोऽयमित्यभिप्रायेण किelealaloooaoagalpacapagalba यते निर्वयंत इति स्थापना । काष्ठ कर्माऽऽदिगताऽऽवश्यकवव सवादिम्पे, अनुका स्था० । सेप्याऽऽदिकमणि,स्था०२ 100 स० । सर्वस्य वस्तुनो निजे निजे प्राकारे, विशे। भाकारीव. शेषे, आम० अ०१खएक । लेप्याऽऽदिकर्म-अहंदादिविकपन स्थाप्यते । स्था० १५ ठा० । सद्भावासनावरूपप्रतिकृती, भाचा०११०२ ० १ उ० । पत्रादिशिखिते आकार, SSETTETTETTERegranepone नयो । भा०म० । स्था० । तचित्र स्थापनेति-तस्य घटस्य चित्रं पत्राऽऽदिलिखित प्राकारः स्थापना । तलकणं चेद स्मरन्तिठ-उ-''श्त्ययं वणों मूळस्थानीयः स्पर्शसंक्षकः । वाच० ।। "यत्तु तदर्थवियुक्तं, तदभिप्रायण यच्च सत्करणिः । उ-पुं० । महेशमहामन्त्रे, मन्त्रिाण, नूपे,वामवे, भासने, शयने, लेप्या.ऽदिकर्म तत् स्था-पनेति क्रियतेऽपकासं च" ॥१॥ माकाशे, जलाऽऽशये, घटे, चक्रे, मुखायाम,कुरामले,भगवत्कचे, एतदर्थोऽयम्-यदस्तु,तदर्थवियुक्तंभावेन्द्रार्थरहितं,तदभिप्राय बृहद्भवाने, साहसे, स्तम्भे, चन्धमण्डले च । न०। शवे,शून्ये, ण उद्बुध्या, करणिराकृतिः, यहाऽऽद्याकृति लेप्याऽऽदिकर्म क्रियते, चशब्दादाकृतिशून्यं चावनिकेपाऽऽदि, तत् स्थापनेति; मनोजे, करिने च। त्रि० । एका। तच्चाल्पकामित्वरमित्यर्थः । चशम्दाद् यावद्रव्यनावि च इअ-पुं० । देशी-उस्विते, अवकाशे, दे० ना०४ वर्ग। मृतव्यमिति, घटकारणीभूता मृदेव द्रव्यघट इत्यर्थः। नयो । उकार-ठकार-पुं० । शङ्करे, विषये, दरे, भासे, शङ्कनिनादे, ननु सादृश्यसंवन्धस्य स्थापना निकेपनि सिकन्वेऽसद्भा कये, रौधरसे, ध्वनौ च । एका। वस्थापनोच्छेदप्रसङ्गोऽनिप्रायसंबन्धस्यापि तन्निउक्का-ढका-स्त्री० । " चूमिकापैशाचिके तृतीयतुर्ययोराद्यद्वि- यामकत्वं च नाम्न्यपि तस्य सुवचनत्वादति. तीयो" ||G४।३२५ ॥ इति दस्य ठः । प्रा०४ पाद । स्व. प्रसस्तदवस्थएवत्याशङ्का यामाहनामयाते वायभेदे, वाच०। अतिप्रसङ्गो नै चा-ऽनिपायाऽऽकारयोगतः । उक्कुर-उस्कुर-पुं० । ग्रामाऽऽदिप्रभो,विशे०। प्रा०म०। यच्छुतोक्तमनुसध्य, स्थापना नाम चान्यतः ॥ एए॥ महारत्त-ठट्टारत्व-न) । शुल्वनागवङ्गकांस्यपित्तलाऽऽदीनांक (अतिप्रसङ्ग इति) एवमुक्तासकरप्रकारेण च, अतिप्रसङ्गो न रणघटनाऽदिना जीविकायाम, ध०५अधिः । भवति, यत् श्रुतोक्तं सिद्धान्तवचनमनुलक्ष्य,अक्षाऽऽदावेवानिउस-स्तब्ध-त्रि० । “स्तब्धे ठ-दो"।। ८२॥ ३६॥ इति स्तम्धे प्रायसंबन्धं, प्रतिमादावव चाऽऽकारसंबन्धं पुरस्कृत्य, स्थापसंयुक्तयोर्यथाक्रम पढौ भवतः । जमे, प्रा०२पाद । नाऽऽडियते, अन्यतोऽन्यस्यले च, नाम निक्षेप इति क्वातिउप्प-स्थाप्य-न० । असंव्यवहार्ये, भनु। भ०। प्रसङ्गः । तथाच-सूत्रबोधितबलवदनिष्ठाननुबन्धीष्टसाधनतागरिब-न । देशी-गौरविते, ऊर्ध्वस्थिते, देना०४ वर्ग। कतातगुणस्मृतिजनकसंस्कारोद्धोधकाभिप्रायाऽऽकारान्यतर-- उल-पुं० । देशी-निर्धने, दे० ना०४ वर्ग। संबन्धवस्वं तत्स्थापनात्वमिति फलितं भवति । १९ ।। ठवण पुरिस-स्थापनापुरुष-पुं० । पुरुषप्रतिमाऽऽदी, स्था.३ उक्तविशेषप्रयोजनमेवोपदर्शयितुमाहना० १००। अत एव न धीरई-पतिमायामिवाईतः। ग्वणप्पमाण-स्थापनाप्रमाण-न० । आकारविशेषयवस्तु-| भावसाधोः स्थापनायाः,व्यनिङ्गिनि कीर्तिता।।१०। प्रतिपादके नामनि, मनु० । "अत एव" इत्यादि । अत एवोक्तविशेषणनिवेशध्रौव्यादेसे किं तं ठवपापमाणे। ग्वणप्पमाणे सत्तविहे पत्ते। ब. अप्रतिमायामहत इव, द्रव्यझिङ्गिनि प्रकटप्रतिषविणि तं जहा पार्श्वस्थाऽऽदौ, स्थापनायाः, भावसाधो, धीः, सिकान्ते, न "एक्खत्तादेवय-कुले, पासंम-गणे अ जीवियाहेक। । कीर्तिता ॥१०॥ प्राभिप्पाइयनामे, वणानामं तु सचविह" ॥ १ ॥ कुतः ?, इत्याहप्रय किं तत् स्थापनाप्रमाणम् ? स्थापनाप्रमाणं सप्तविधमिः | सा हि स्याप्यस्मतिद्वारा, भावाऽऽदरविधायिनी । स्थादि। "णक्खत्तगांदा।" श्यमत्र हृदयम्-नकत्रदेवताकुलपाख न चोत्कटतरे दोष, स्थाप्यस्थापकनावना ॥ १०१।। गगणाऽऽदोनि वस्तून्याश्रित्य यस्य किश्चिन्नामस्थापनं क्रि. सा हि स्थापनाधीहि, स्थाप्यस्मृतिद्वारा " एकसंबन्धिज्ञाने यते,सेद स्थापना गृह्यते । न पुनर्यत्तु तदर्थवियुक्तं तदन्निप्रायेण, अपरसंबन्धिस्मृतिः"इति नियमविधया स्थाप्यस्मृतिव्यापारण, बच्च तत्करणीत्यादिना पूर्व परिभाषितस्वरूपा सैव प्रमाणं भावादरम्यस्थाप्यगतगुणप्रणिधानोद्रेकस्य, तज्जनितानजरातेन हेतुभूतेन नाम सप्तविधं भवति । अनु। ऽतिशयस्य वा,विधायिनी। न च स्थापनाविषये उत्कटतरे दोघे, ग्वसन्ध-स्थापनास-न। स्थापनया सर्वमेतदिति कल्प- प्रतिसन्धीयमाने इति शेषः । स्थाप्यस्थापकभावना, फल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy