SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ जाण अनिधानराजेन्डः । काण जवन्ति शुभाऽऽवसंबरनिर्जरामरसुखानि-शुभाऽऽश्रवःपुण्याऽऽश्रवः, सम्बर:-अशुनकर्माऽऽगमनिरोधः, विनिर्जरा. जह रोगाऽऽसयसमण, विसोसणविरेअणोसहविहीहि । कर्मयः, अमरसुखानि-देवसुखानि । एतानि च दीर्घस्थिति तह कम्माऽऽमयसमणं, झाणाणसणाइजोगेहिं ।।१०॥ विशुरुधुपपाताच्यां बिपुलानि विस्तीर्णानि, भ्यानवरस्य ध्यानप्रधानस्य, फलानि बनानुबन्धीनि सुकुलप्रत्ययानि पुनों यथा रोगाऽऽशयशमनं रोगनिदानचिकित्सा, विशोषणविरेचघिलाभनोगप्रवज्याकेवलशमेश्यपवर्गानुबन्धीनि, धर्मभ्यानस्ये. লাঘবঘিাম-গমীজনবিন্ধীঘমা: নখ কামাsযয় ति गाथाऽर्थः ॥ १५ ॥ उक्तानि धर्मध्यानफलानि । मनं कमरोगचिकित्सा,ध्यानानशनाऽऽदिभियोगैः, मादिशब्दाद अधुना शुक्लमधिकृत्याऽऽह ध्यानवृद्धिकारकशेषतपोभेदग्रहणमिति गाथाऽधेः॥ १०२ ॥ ते म विसेसेण सुहा-ऽऽसवादोऽणुत्तरामरमुहं च । किचदुन्हं सुकाण फलं, परिनिन्या परिवाणं । ए६ ॥ जह चिरसंनियमिंधण,जलणोपवणसहिमो दुभं महा। ते च विशेषण शुनाऽऽश्रवाऽऽदयोऽनन्तरोदिता, अनुत्तरामर- तह कम्मिघणमामि, खणेण काणानसो महः ॥१०३॥ सुखं च, योः शुक्लयो, फलमाचयोः। परिनिवावं मोकगमनं बचा चिरसंचितं प्रभूतकालसंचितम्, इन्धनं कामाऽदि, ज्व(परिमा ति) चरमयोईयोरिति माथाऽर्थः॥६६॥ सनोऽग्निः, पवनसहितो वायुसमन्वितः, द्रुतं शीघ्रं, दहति न. अथवा सामान्यनव संसारप्रतिपकभूते पते इति स्माकरोति । तथा दुःखतापहेतुत्वाकर्मवेन्धनम, अमितमने. दर्शयति कनवोपातम, अनन्त, कणेन समयेन, ध्यानमनल श्व ध्यानानभासदारा संसा-रहेनयोजन धम्ममुक्केसु । खा, असौ, दहति भस्मीकरोतीति गाथाऽर्थः ।। १०३ ॥ संसारकारणाई, न तो धुवं धम्ममुकाई ॥६॥ जह वा घणसंघाया, खणेण पवणाहया विलयमिति। भाश्रवद्वाराणि संसारदेतबो वर्तन्ते, तानि च यद् यस्मात्र काणपवणावमा, तह कम्मरणा विलिनंति ॥१०॥ धर्मशुक्लयोर्भवन्ति । संसारकारलानिन तस्माद् ध्रुवं नियमेन यथा या धनसमाता:-मेघोत्कराः, क्षणेन, पवनाहता वायुप्रे. धर्मशक्लानि । इति गाथार्थः॥७॥ रिता,विशयं विनाश,यान्ति गन्ति ।ध्यानपवनावधूता ध्यान. (१६) संसारप्रतिपक्षतया स मोकहेतु. बायुविहिताः, तथा कर्मैव जीवस्वभावा घनाः कर्मघनाः । भ्यानमित्यावेदयन्नाह-- उक्तं चसंबरविणिज्जराभो, मुक्खस्स पहो तबो तासि । "स्थितःशीतांगुवज्जीवा, प्रकृत्या भावास्या। काणं च पहाणंगं, तबस्स तो मुक्खोऊ ॥ ॥ चन्धिकावविज्ञानं, तदाबरणमन्नवत्" ।।१॥ संबरविमिर्जरे मोकस्य पन्थाः-अपवर्गस्य मार्गः, तपः पन्थाः इत्यादि। पिलीयन्ते विनाशमुपयान्ति, इति गाथाऽर्थः॥१०४० मार्गः, तयोः संवरनिर्जरयो। ध्यानं प्रधानाचं तपस भारत किशेवमन्यदिहलोकप्रतीतमेव ध्यानफलमिति दर्शयतिरकारणत्वात् । ततो मोकदेतुस्तद ध्यानमिति गाथा: 18 न कसायसमुत्थेहि अ, वाहिजइ माणसेहि सुक्खेहिं । अमुमेवार्थ सुखप्रतिपत्तयेरान्तः प्रतिपादयत्राह ईसाबिसायसोगा-इएहिँ जाणोपगपचिचो ॥१०॥ अंबरलोहमहीणं, कमसो जहमलकलंकपंकाणं। नकषायसमुत्यैश्चन कोधाऽऽयुद्भवैश्व, वाध्यते पीण्यते,मानसैः सोकावणयणसोसे, साइंति जलानलाचा ।। ए॥ दुःखः, मानसग्रहणात्ताप इत्यापि यक्कम, तन्नबाध्यतेहअम्बरलोहमहीनां बसालोहकितीना, क्रमशः कमेण,यथा म. याविषादशोकाऽऽदिभिः,तत्र प्रतिपक्काभ्युदयोपलम्भजनितो मकलक्कपकानां यथासंस्य शोभ्यापनयनशोषान् यथासंस्था मत्सरविशेष ईयी, विषादो वैक्लव्यम्, शोको दैन्यम् प्रादिशमेव, साधयन्ति निर्वर्तयन्ति, जवानखाऽदित्याः। इति गा बाद हाऽऽदिपरिग्रहः । ध्यानोपगतचित इति प्रकटायम्। भयं थाऽर्थः ॥९॥ गाथाऽर्थः ॥ १०५॥ तह सुज्काइसमत्था, जीवंबरझोहमेइणिगयाणं । सीमायवायएहि अ, सारीरेहि मुबहुप्पगारोहिं। काणजमानमूरा, कम्ममाकलंककाणं ॥१०॥ माणसुनिचलचित्तो, न बहिजा निजगपेही॥१०६॥ तथा शोध्यादिसमर्था जीवाम्बरसोहमेदिनीगतामां ध्यानमेव जलानलसूयाः, कमैव मसकलस्कपडा, तेषामिति गाथाऽर्थः বহু জাল স্কার্যাবহান্নাবানহামিষ, বিহাৰা सुदादिपरिग्रहः । शारीरैः, सुबहुप्रकारैरनेकौदैः, ध्यानमुनि॥१००॥ चलचित्तः ध्यानभावितमतिः, न स बाध्यते, ध्यानसुखादिति गम्यते । अथवा न शक्यते चालयितुं, तत एव निर्जराऽपेकी तावो सोसो भेओ, जोगाणं जाणो जहा नियं। कमतयापेक्षकः। इति गाथाऽर्थः ॥१०६॥ उक्तं फलद्वारम् । तह तावसोसनेमा,कम्मस्स वि जाणोनिमा ॥१०॥ अधुनोपसंहानाहतापः, शोधो, नेदः, योगानां, भ्यानतो ध्यानाद, यथा नियत- इयमवगुणाऽऽहाणं, दिद्दादिमुहसाहणं जाणं । मवश्यम । तत्र तापोःखं, तत पर शोषो दौर्बल्यम, तत एव मुपसत्यं सके, नेकेअंच निच्चं पि॥ १०७॥ भेदी विदारणं; योगानां वागादीनां तथा तेनैव प्रकारेण, नापशोपभेदाः, कर्मणोऽपि भवन्ति । कस्य ?-भ्यायिनः, पंचुत्तरेण गाहा-सएण माणसयगं समुद्दिडं। न यहच्या , नियमाद् नियमेनेति गाथाऽर्थः ॥ १०१ ॥ जिणनहखमासमणे-हिँ कम्ममोहीकरं जाणा ॥१०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy