SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ (१६७०) काण अन्निधानराजेन्द्रः। यस्थ,मनस इति योगः। तत् त्रिभुवनविषयं,क्रमशः क्रमेण,परिपा नाणानयाणुसरणं, पुनगयमुपाणुसारेणं ॥ ७ ॥ ट्या प्रतिवस्तुत्यागबवणया,संकिप्य संकोच्य, किम?, मनः-अ. उत्पादस्थितिजङ्गाऽऽदिपर्यायाणाम, उत्पादाऽऽदयः प्रतीताः । न्तःकरणम् । क्व?,अणी परमाणी, विधायेति शेषः। कः?, छद्मस्थः आदिशब्दान्मूतोमूर्तग्रहः । अमीषां पर्यायाणां, यदेकस्मिन् प्रानिरूपितशब्दार्थः। ध्यायति चिन्तयति, सुनिष्प्रकम्पोऽदीव व्ये अण्यात्माऽऽदी, किम ?,नानानयहव्यास्तिकायाऽऽदिनिः, निश्चल इत्यर्थः। ध्यानं शुक्लं, ततोऽपि प्रयत्नविशेषान्मनः अप अनुस्मरणं चिन्तनम् । कथम, पूर्वगतश्रुतानुसारेण पूर्वविदः। नीय, अमना अविद्यमानान्तःकरणो, जिनो भवत्यहन् भवति, मरुदेव्यादीनां त्वन्यथा । तत्किमित्याहचरमयोद्वयोातेति वाक्यशेषः । तत्राप्याद्यस्याम्तमुहर्तन सविआरमत्यवंजण-जोगतरो तयं पढमसुकं । शैलेशीमप्राप्तस्तस्यां च द्वितीयस्येति गाथाऽर्थः ॥७॥ आह-कथं पुनः उग्रस्थः त्रिनुवनविषयं मनः संक्षिप्याणी होइ पुहुत्तविक, सविप्रारमरागभावस्स ॥ ७० ॥ धारयति, केवली वा ततोऽप्यपनयति (अत्र रान्तः 'जिण-1 सविचारम-मह विचारेण वर्तत इति सविचारम,"विचारोsविज्ज' शन्दे तृतीयजागे १५०६ पृष्ठे गतः) र्थव्यञ्जनयोगसंक्रमः" इति प्राह च । अर्थव्यञ्जनयोगान्तरसा-मअस्मिन्नेवार्थे दृष्टान्तान्तरमनिधातुकाम श्राद थों द्रव्य, व्यञ्जनं शनः, योगो मनःप्रभृति, एतदन्तरत ओसारिएंधणभरो, जह परिहाइ कम्मसो हासो वा। पतद्भेदेन,सविचारम, अर्थाद्यजनं संक्रामतीति विभाषा । तम, थोविंधणावसेसो, निव्वाइ तोऽवणीओ अ॥ ५॥ कमी-पतत प्रथमं शुक्लमाचं शक्यं भवति किनाम्ना?, इत्यत आह-पृथक्ववितर्क सविचार-पृथक्त्वेन देन विस्तीर्णभावेन अपसारितेन्धनभरः-अपनीतदाह्यसंघातः, यथा परिहीयते अन्ते वितर्कः श्रुतं यस्सिँस्तत्तथा । कस्येदं भवति !, इत्यत्राहानि प्रपद्यते, क्रमशः कर्मण, हुताशोचह्निः, वा विकल्पार्थ,स्तो सह-अरागनावस्य रागपरिणामरहितस्थेति गाथाऽर्थः ॥८॥ केन्धनावशेषः हुताशनमात्रं भवति, तथा निर्वाति विध्यापय. ति, ततः स्तोकेन्धनादपनीतश्चेति गाथाऽर्थः ॥७॥ जं पुण मुनिप्पकंप, निवायसरणप्पश्वामिव चित्तं । अस्यैव दृष्टान्तस्त्रोपनयमाह उप्पायट्टिइभंगा-इयागमेगम्मि पज्जाए ॥ ८१ ॥ नह विसएंधणहीणो, मागोहासो कमोण तणुअम्मि।। यत्पुनः सुनिष्पकम्प विक्षेपरहितं, निर्वातशरणप्रदीपश्च निविसएंधणं निरुज, निघाइतोऽवणीओ अ॥७६|| गंतवातगृहैकदेशस्थदीप श्व, चित्तमन्तःकरणं, क्व?, उत्पाद स्थितिजनाऽऽदीनामेकस्मिन् पर्याये ।।८।। तथा विषयेन्धनहीनो गोचरेन्धनहीन इत्यर्थः । मन एव तत्किम? अत श्राहदुःखदाह कारणत्वाद् दुताशो मनो हुताशः, क्रमेण परिपाट्या, अवियारमत्यवंजण-जोगंतरो तयं विश्यमुकं । ननुके कृशेक्का-विषयेन्धने, अणावित्यर्थः। किम?, निरुभ्यतेनिश्चयेन ध्रियते, तथा निर्वाति, ततस्तस्मादों अपनीतति पुचगयमालंचण-मेगत्तविअकमवियारं ॥२॥ गाथाऽर्थः ॥ ७६॥ अविचारमसंक्रमम, कुतः?, अर्थव्यजनयोगान्तरत इति पूर्वपुनरप्यस्मिन्नेवायें दृष्टान्तोपनया वाह बत्। तत, किमेवंविधम् ?,द्वितीय शक्तं भवति । किमभिधान तोयमिव नालिआए, तत्तायसनायणोदरत्यं वा । मिति,अत पाह-पकत्वधितर्कमविचारं एकत्वेनाभेदेन वितर्कः न्यजनरूपः,अर्थरूपो वा यस्य तत्तथा। इदमपि च पूर्वगतश्रुतापरिहाइ कमेण जहा, तह जोगिमणोजनं जाण ॥७॥ SSसम्बनम, पूर्वगतश्रुतानुसारेणैव भवति । अविचारादि नोयमिव उदकमिव. नालिकायाः घटिकाया,तथा-तप्तं च तदा-| पूर्ववदिति गायाऽर्थः ॥८॥ सयभाजनं लोहभाजनं, तदरम्थंवा विकल्पार्थः ।परिहीयते निव्वाणगमणकाले, केवलिणो दरनिरुक्कजोगस्स । ऋमेण यथा । एप दधान्तः। अयमुग्नयः-तथा तेनैव प्रकारेण, सुहुमकिरियाऽनि अहि, तअंतणुकायकिरियस्स ॥७३॥ योगिमन एवाऽविकलवाजलं योगिमनोज, जानीहि अवबुध्यस्वा तथा-अप्रमादानलसप्तजीवभाजनस्थं मनो जलं परिही. निर्वाणगमनकाले मोक्वगमनप्रत्यासनसमये, केवलिनः सर्वयत इति नावना । अलमतिविस्तरेण इति गाथाऽर्थः ॥७॥ स्थ, मनोवाम्योगद्वये निरुद्ध सति, अर्द्धनिरुद्धकाययोगस्य, किअपनयति ततोऽपि जिनबैद्य इति वचनादेव तावत्केवली म्?, सूक्ष्मक्रियानियार्ति-सदमा क्रिया यस्मिन् नत्सूक्ष्मक्रिय, सूक्ष्ममनोयोगं निरुणहीत्युक्तम् । क्रियं च तदनिति चेति नाम-निवर्तितुं शीलमस्येति निर्ति, अधुना शेषयोगनिरोधविधिमभिधानुकाम आह प्रवर्धमानतरपरिणामात्, न निवर्ति अनिवर्ति, तृतीय, ध्यान मिति गम्यते । तनुकायक्रियस्येति-तन्बी उच्चासनिःश्वासाऽऽदिएवं चिअवय जोग, निरंज कमेण कायजोगं पि। लकणा, कायक्रिया यस्य स तथाविधस्तस्येतिगाथाऽर्थः ॥८॥ तो सेलेसु व्य थिरो, सेनेसी केवनी हो ॥ ७० ॥ तस्मेव य सेलेमि, गयस्म सेलेमुव निष्पकंपस्स। एवमेव पनिरेव विषाऽऽदिदृष्टान्तः, किम्?, वाग्योग, निरुणाक। वाचिनकिरिश्रमप्पमि-वाईकाणं परममुकं ॥ ४॥ तथा क्रमेण काययोगमपि, निरुणानि वर्तते । ततः शैलेश तस्यैव च के वनिनः शैलेशी गतस्य, शैलेशी प्रास्वर्णिता, तां श्व मेरुरिव, स्थिरः सन् शैलेशी केवली भवतीनि गाथाऽर्थः।। प्राप्तस्य, किंविशियस्य?, निरुरुयोगत्वाच्छैलेश इव निधकम्प(आव०)(कह च भावार्थः 'सेलेसी' शब्द वदयते) स्य, मेरुरिव स्थिरस्येत्यर्थः। किम्?, व्यवच्छिन्नक्रिय,योगाभावात ( १५ ) श्दानी ध्यातव्यद्वारं विवृण्वन्नाह अप्रतिपाति अनुपरतिस्वभावामिति । एतदेव चास्य नाम, ध्यान उपायटिभंगा-इपजवाणं जमेगदम्बम्मि । परमशुक्लं, प्रकटार्थमेव तदिति गाथाऽर्थः॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy