SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ भाण धानमानानि । किम!, - 'विविन्तयेत्' इति पर्यन्ते वक्ष्यति षष्टधां(?) (५८) गाथायामिति । तब लक्षाऽऽदीनि विचिन्तयेदत्रापि गायाइमित्युत्तमायोजनीयमिति तत्र लक्षणं मस्तिकायादित्यादिना संस्थानं मुख्यवृत्या पुअरचनाऽऽकारणं परिममा जीवानाम्। यथोकम " परिमंडळे पवडे, तसे चउरंस श्रायते चेत्र । " जीवशरीसमचतुरखाऽऽदि धो-"समयहममले साति बामणे खुम्जे हुंमे विथ संठाणे, जीवाणं छ मुवा ॥ १॥ धर्माधर्मयर लोकापेक्षा भावनी"उरग 33 यो। लोगो श्रद्धागारो, मका खिचागिई आ ॥ १॥" तथाऽऽसनान्याचारणानि धर्मास्तिकायादीनां लोकाऽऽकानया तथा विधानानि धर्मास्तिकबादीना मेव नेदानीत्यर्थः । यथा धम्मत्धिकार चम्मत्धिका वस्स देसे धम्मन्थिकायस्स पदेसे " इत्यादि । तथा मानानि प्रमाणानि धर्मास्तिकायादीनामेवात्मीयामि तथा उत्पा स्थितिमादिपया ये चाणां धर्मास्तिकापानां सातवेदिति । पादादिपत्पादय यौव्ययुकं सत्" इति वचनात् । बुन ( १६६७) अभिधानराजेन्द्रः | "घटमी लिवणांध, नाशोत्पादस्थितिययय । शोक प्रमोद माध्यस्यं जनो याति सहेतुकम ॥ १ ॥ पयोव्रतो न दध्यति, न पयोऽत्ति दधिव्रतः ॥ 1 गोरसव्रतो नोभे, तस्मात्तस्वं त्रयाऽऽत्मकम् ॥ २ ॥ " ततश्च धर्मास्तिकायो विवक्तिसमय संबन्धरूपापेकयोपद्यते तदनन्तरातीतसमयसंबन्धरूपापेक्षया तु विनश्यते धर्मास्तिकायामनातु नित्य इति "सर्वव्य किषु नियतं कृणेन विशेषः सत्योषित्यपवित्यो कृतिज्ञातियवस्थानात् ॥१॥" आदिशन्दादगुरुच्या दिपर्यायपरिषद सार्थ इति गाथाऽर्थः ॥५३॥ किञ्चपंचयिकायमचं लोगगणाइनिहां जियस्वायं । नामाले अविद्धि तिविद्दमहोद्योग ने आई ॥ २४ ॥ पञ्चास्तिकायम लोकमनाद्यनिधनं जिना क्यासमिति, किया पूर्ववत् । तत्रास्तयः प्रदेशाः तेषां काया अस्तिकायाः, पञ्च च ते अस्तिकायाति विग्रदः एते च धर्मास्तिकायाश्रया त्याप अकरा या इति । उक्तं चजीवानां पुत्रानां च गत्युपग्रह कारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यया ॥ १ जीवनस्थिरयुपकारणम्। अधर्मः पुरुषस्येव तिष्ठासोरवनिः समा ॥ २॥ जीवानां च धर्माधर्मास्तिकाययोः । बादराणां घटो यद्वदाकाशमवकाशदम् ॥ ३ ॥ ज्ञानाऽऽत्मा सर्वभावो, भोका कर्ता च कर्मणाम् । जानासंसारमुकाऽसयो, जीवा प्रोको जिना स्पर्शरसगन्धवर्ण- शब्दमूर्त्तिस्वभावकाः । सङ्घातभेदनिष्पन्नाः, पुफला जिनदेशिताः " ॥ ५ ॥ तन्मयं तदात्मकम; लोक्यत इति लोकस्तम्, कालतः किंभूतमिति नातित्यर्थः । , Jain Education International - धनेश्वरादियमा सादिर्शनाशि वाहनावा सीधकरणम आह-जिन शिवानीनीधमधिकारोऽनुवर्तत प ततश्च जिनाऽऽख्यातमित्यतिरिष्यते । न । अस्थाऽऽदरसपाफ नार्थत्वात्, आदरस्थापनाऽऽदौ च पुनरुकदोषानुपपतेः । तथोकम काण 86 अनुवादाउदबोध्या-भृशार्थविनियोग देवासु ईचरसंभ्रमा गणनारणेन पुन तथा-नामा दिनेदविहितं भेद नामाऽऽदिभेदावस्थापि तमित्यर्थः । उक्तञ्च " नामं ववणा दविए, सेते काले नवे च भावे य पज्जवलोगे य तद्दा, विदो लोगनिखेयो ॥ १ ॥ " प्रायार्धतुर्विंशतिस्तयविवरणादयः । साम्प्रतं लोकमधि-त्रिविधं कर लोकमेव प्राकृतायोलोकादिि दाचिर्योपरि इति गाथाऽर्थः ॥ कितने विवेदिति प्रतिपादयन्नाह खिड़वलय दीवसागर - निरय विमान इठाणं । बोमाइड्डाणं निचे लोगहिरिद्वाणं ।। ५५ ।। कतिपयसागरनिश्यविमानस्थ तयः धर्माऽऽया पायाना भूमयः परिगृ ह्यन्ते बलवान घनोऽरमकानि धर्मा55दिपकविंशतिः पयः स्वयम्भूरमणद्वीपान्ता असष्याः सागरासा दया स्वयम्नूरमणसमुद्रपर्यन्तावा व रिया सीमन्तकाssar अप्रतिष्ठानावसानाः संख्येयाः । यत उक्तम् " तीसा य पन्नत्रीसा, पनरस य दसेव सहस्साई । तिवेगं पंचूणं, पंच य नरगा जहा कमलो " ॥ १ ॥ विमानानि ज्योनिष्कादि संघीन्यनुत्तरविमानान्तान्सयानि ज्योतिष्क विमानानामपत्वात् भवानि भवन्यायालयान असुरादिनिकायसंबन्धीनि नि उक्तं च " सवय कोमीओ, हवंति यावतारं सय महस्सा। एसो जवणसमालो, नवणवती बियाणेज्जा ॥ १ ॥ " आदिशब्दादयेयव्यन्तरनगरपरिषदः। उक्तं च[हेोरिजोस रहिरहोस पढमे अंतरियाणं, जांभा नगरा श्रसंखेज्ञा ॥ १ ॥ " ततश्च वितयश्च वलानि चेत्यादिद्वन्द्रः । एतेषां संस्थानमाका विशेषणं विचिन्तयेदिति । तथा व्योमाऽऽदित मित्यत्र प्रतिष्ठितः प्रतिष्ठानं भावे ल्युट् । व्योम श्राकाशम् दिशापरिि माऽऽदिप्रतिष्ठानं लोकस्थितिविधनमिति योगः । विधिधानं प्रकार इत्यर्थःस्थ शबनम दिवा पूर्व " For Private & Personal Use Only त्यत्ि www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy