SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ जोसियंग जोसियंग - योषिदङ्ग - न० । स्त्रीणापत्रे, तथा चोकम" का पीपमतिमा मिया मस्निग्धा - शव कथा कुपितोऽपि कुपित इव । १ सू० १०४ अ० १० । नोसियाण - जोषित्वा - अव्य०। प्रीतपित्वेत्यर्थे, व्य०७ ४० । जोह-योध-पुं० । युध्यति शत्रून् प्रतिसंहरतीति योधः । युद्धं कृत्वा शत्रूणां जेतरि, उत्त० १४ अ० शूरपुरुषे, " जोहाण य सी।" योधानां शूरपुरुषाणाम | स्था० १० वा० । सुभटे, "यथा योधैः कृतं युद्धम् ।" अष्ट०१५ अष्ट० । ते च भटेभ्यो विशिष्टतराः सहस्रयोधाऽऽदयः । औ० भ० रा० वा० । सूत्र० । " सावरण विग्र जोहो " ०१ ४० सहयो विश्वाभावेऽपि बोधयमिदानीम् । तथा च साहस्तीमला खलु महपाणा पुव्य आसि जोड़ा उ वसुनत्यि एहि किं ते जोड़ा न होती तो १ ॥ | पूर्व योधा महाप्राणाः सहस्रमल्ला आसीरन्, इदानीं तेषां तु या न सन्ति किन्वनन्तभागहीनाः, ततः किं ते योधा न नवविकासत्येन तेषामपि कार्यकरणादिति ?, भावः । व्य० ३ ० । युध्यत इति योधः सुभटः, बोध श्व योधः । कर्मचैरपराजयकार के बहुभुताऽऽदो. "अप्यमले जोडे. एवं हवश बहुस्सुए।" उन्त०११ अ० भावे घञ् । युद्धे, वाच योद-पुं० [पुध तृच् । युद्धकर्तरि वाच नोइस पोसज्ज वि० योधानां युद्धं तत्रिमितं ( १६५६ ) भन्निधानराजेन्द्रः । 2. DIGAYOUɣ +++++++++++++++++++++ Coolpad ဒေါ်ဒေါ် ဒေါ်ဒေါ်adioava alaloo poing onionin asio dansioninasainyision alolololo Inleaonlolololo १०googl क Jain Education International ज्जर सज्जः गुणीभूतो यः स योधसज्जः। योधानां युका प्रमुखीभूते, जी० ३ प्रति० । जोहद्वारा योपस्थान न० घालीदाद के युद्धकालभयोधानामङ्गविन्यासविशेषे, स्था० १ ठा० । तानि च " लोयप्पपाप पंच डालाणि तं जहा माली, पचली. बखाई. मंगलं, समपादं । " ० म० १ भ० २ ख एक । "याणि पंच ठाणाविषाणपणकरणानि चि" माम०१ २०१. खत्म | मा० चू० । उत० । BYOOYO तथा च योधाऽऽदिस्थानप्रतिपादनार्थमाहआलीदें पचली, बेसाई मंडले व समपाए । बोधानां स्थानं पञ्चविधी प्रत्यासी, वेशाचं, भएऊलं समपाई तेपि स्थानयधा यथायोगं युध्यन्ते, तत एतानि योधस्थानानीति । व्य०१० | "असे जणंति सिचे जाणं जहाज बलि द्वितो पासतो पितो याति तं णामति" नि० चू० २०४० बलीदाऽऽदीनां स्वरूपं तत " जोहिया-योधिका स्त्री० । भुजपरिसपिणीभेदे, जी०२ प्रति० । झट-शद-पा० शालने वा०प०-०-निश पो" ४ १३० ॥ इति प्राकृत शीते डादेशः । 'ज्झडर' । प्रा०४ पाद शीयते, अशदत् । वाच० - घा० । सञ्चलने, स्वादि० पर०- अक० - सेट् | "क्षरः ज्जर-कर्-ध सिर-र-पर-पचड चित्र सिआ१३० इति प्राकृतसूत्रेण करतरादेशः प्रा०४ पाद करते, अक्षारीत्। वाच० । " इति श्री सौधर्म बृहत्तपागच्छीय — कलिकाल सर्वज्ञकल्प- जट्टारकजैन श्वेताम्बराऽऽचार्यश्री १००८ श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते "अभिधानराजेन्द्रे " जकाराऽऽदिशब्द सङ्कलनं समाप्तम् । aayo ayooyeayer For Private & Personal Use Only good Yooyooyo ay www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy