________________
जोगसत्य
रमन्धेषु पावलाऽऽदिति पञ्च०१ वि० हेमचन्द्र ऽऽचार्यविरचिते योगशाखनामके प्रकरणान्ये च ।
जोगसद्द - योगशब्द- पुं० । योगप्रतिपाद के शब्द, अत्र परिमतश्री जगमाल गणित यथा-" भावस्सिपाए जस्स जोगो सिज्जातर०" इत्यत्र योगशब्देन किमुच्यते ? इति प्रश्ने, उतरम् -'बस्य योगो' भिक्कार्थे गच्छन्निदं वक्ति, यस्य योगोयेन वस्तुना सद् संबन्धो जविष्यति, तद् ग्रहीष्यामीत्यर्थः । इति श्रनिर्युक्तवृत्तौ । १० प्र० । ही० १ प्रका० । जोगसिद्ध - योगसिद्ध - पुं० । योगेषु योगे वा सिद्धो योगाद्धः । योगातिशयवति सिरूदे, श्रा० म० । साम्प्रतं योगसिद्धं प्रतिपादयन्नादसव्वे विदव्वजोगा, परमच्छेरयफलाऽवेगो वि | नस्सेस दोन सिद्धो, स जोगासको जहा समितो ॥ सर्वेऽपि कात्स्न्येन व्ययोगाः परमाऽऽश्वर्यफलाः परमाद्भुतकार्याः । अथवा एकोऽपि योगः परमाऽऽश्चर्यफलो यस्य भवेत्
सिका योग योगे वा सिधे योगसिद्धोऽतिशयवान्। यथा समित श्राचार्य इति गाथाङ्करार्थः । श्रा० म० १ ० २ खराम । ( कथानकं ' जोगपिंड ' शब्दे श्रस्मिन्नेव जागे १६४० पृष्ठेयम्)
(१६२१) अभिधानराजेन्व:।
द्वा० १६ द्वा० ।
जोगिणाण - योगिज्ञान - १० 'ओराण शब्दासम्म ०२ काएम । जोगिणाह - योगिनाथ- पुं० । 'ओहणाह' शब्दार्थे, द्वा० १५ द्वा० । जोगिणी पट्टण - योगिनी पट्टन न० ।' जोइणीपट्टण ' शब्दायें, ती० ४७ कल्प । जोगिय-यौगिक-त्रि० । 'जोश्य' शब्दार्थे, प्रश्न० २ संब० द्वार ।
46
जोगबुद्धि-योगिवृद्धि श्री. 'जो' शब्दार्थे ० जोग्ग- योग्य-त्रि० । योगमर्हति । युज्-यत्. ण्यत वा । योगाहें, वाच० । अर्हे, “ अरिहो ति वा, जोग्गो विघा एगई।" आ० ० १ ० । योग्यमहं मित्यनर्थान्तरम् । विशे० ॥ श्र० म० । उचिते, दश० १ ० । प्रभो, पभुति वा जोगो तिवा एग ं ।” नि० चू० २० उ० । घटमानके, “ अजोगरूवं इह मं जयाणं ।" अयोग्यरूपमघटमानकम् । सूत्र० २ ० ६ अ० । निपुणे के पुनवेच विनामोपचे, न० बाच प०२ बाटो, दे० ना० ३ वर्ग । । । नोगमुदितव - योगशुद्धितपस् - - न० | मनोवाक्कायव्यापाराऽन- जोग्गा-योग्या स्त्री० । योगमर्हति युज्-यत्-कुत्खम । एयत्वा । वधता संपादके तपोविशेषे, पञ्चा० १० विष० । यत्र निर्विकृतायामोपपासा केकयोगी योगद परिपाटी येन तपोदिनानि स्युरिति पञ्चा० १३ विष० योग गुसचिव मनोवाक्कायि
जोगसिद्धि - योगसिद्धि-स्त्री० । योगनिष्पतौ, यो० बि० । लोग कि योगा कि स्त्री० योगाः कायदा मनोन्यापारवृद्धिः सोपयोगान्तरगमननिरवद्यनाथशुभचि नादिरूपायांशु
गुणनिकायाम, भ० ११ ० ११३० । श्र० । अन्यासे, जं० ३ बक्क० । “खुरली तु श्रमो योग्याज्यासः" इति चचनात् । क लप० ३० क्षण । शास्त्राज्यासे, सूर्यस्त्रियां च । वाच० । गर्भधा रणसमर्थाय योनौ, तं० ।
लोग
I
सहिते, पो० १३ वि० । जोगणियोगहानि - स्त्री० । योगानां संयमव्यापाररूपाणां हानि पानी "रेणाधिन तेखि आसी जोगाण हाणी दुविहे वलम्मि । " व्य० १ ० । नोगहीण-योगहीन-चारेोषभेदे
-
श्राव० ४ श्र० ।
जोगाइ सय - योगातिशय- पुं० । श्रात्माभ्यन्तरपरिणामोत्कर्षे,
जोगायरिय- योगाचार्य पुं० । पतञ्जल्यादिके, " योगाऽऽचा
Jain Education International
यथोदितम्। "योगात्पादिभिरिति । द्वा० २१ द्वा० । योगप्रतिपादके सूरौ च । " योगाऽऽवार्यैर्विनिर्दिष्टं तन क्षणमिदं पुनः। "योगाचायें। योगप्रतिपादभिरिति ।
६० १९ द्वा० ।
जोगायार-योगाऽऽचार - पुं०। योगेनाऽऽचतेि । श्रा-चर् घञ्। प्रतिक्षेपेण विज्ञानादिति पेण विज्ञानमात्रसमभको योगाऽऽचार इति । सम्म १
काण्ड । वाच० ।
जो (यू)
जोगारूढ योगाऽऽरूड पुं० [योगमाकद
आह
" यदा तु नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसंकल्प संन्यासी, योगादस्तदोच्यते ॥१॥ इत्युके योगिने, “योगा 536ढस्य तस्यैव, समः कारणमुच्यते । " इति । बाख० । योगे स म्यग्दर्शनचारित्रे आत्मीय आरूढो योगाऽऽरूढः । सम्यग्दर्शन योगादः समादेष शुध्यत्यन्तर्गतक्रियः । " अष्ट० ६ अष्ट० । जोगि (ड्)- योगिन् पुं० जोर (ए) शम्दार्थे १४
"
विव
कोसायारिं जोणं, संपत्ता सुकमीसिया जड़या । सहया जीवब्वार, जोग्गा अनिया मिथिदेहिं ॥१॥
धोका योनि संप्राप्ताः सन्तः शुकमि बिता ऋतुप्रान्ते पुरुषसंयोगेन संयोगेन या पुरुषो मिलिना ) ला जागति योग्य भणिताः कथिताः जिनेन्द्र ॥ ११ ॥ खं० ॥ जोग्गोचयरिया-योग्योपचर्या स्त्री० । योग्यानां देवगुरुलाधर्मकस्वजनीनामाचाऽऽदीनामुखितोष पोम्पोपश्चर्या धूपप्रेमाखनदानादिमका देवगुरु
1
धार्मिक जन मानाचादीनामुतोपम०२०। जोड-यौट सम्बन्धे, भ्यादि० पर०-सक० सेटू । यौद्धति, श्रयटीत् । चङि न हस्वः । वाच० । नक्कत्रे, दे० ना० ३ वर्ग जोडि - पुं० । देशी-ध्याधे, दे० ना० ३ बर्ग । जो [[]-पोन पुं० [योनि सविताऽऽदिकां चतुरशीतिल दया करोतीति यस्ता विपि विलु संसारे है० म० ।
For Private & Personal Use Only
www.jainelibrary.org