SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ (१६४३) जोगविहि प्राभधानराजेन्धः। जोगविहि एवं कालग्रहणाऽऽदिविधिरप्युत्तराध्ययनाऽऽदिगतो द्रष्टव्यः। उ-| बुष्टिमए सत्तघरमंतरगए य अहोरत्तं । महियाए रोचुट्ठीपधानं च यद्यस्मिन्ननादो भणितं,तत्तद्विधिश्च योगविधिप्रतिपा ए महाकलहे आसने पुरिसाणं इत्यीणं वा जुज्कधूदकग्रन्थतो शेयः । कासक्रमच आचाराङ्गाऽऽदे त्रिवर्षाऽऽदिपयो लिमाश्महे गाढपलीनणे जच्चिरं दमिए कासगए ठवियों यःसूत्रोक्तातल्नबनेन ददतस्तु प्राज्ञानताऽदयो दोषा एव । स च कासो यथा जाव असमंजसं, ताव मसकानो। निरंतर बुव्वुयवुडीए " तिरिसपरिमागस्स उ, आयारपकप्पणाममज्जयणं । तिन्हं, सामन्नधाराए पंचएई, फुसियमित्ताए सत्तएहंदिचनवरिसस्सब सम्मं, सुगडं नाम अंगं ति॥१॥ पाणं परेण आजकायभावियं ति निन्नमासं असज्जाओ। दसकप्प व्यवहारा, संवच्छरपणगदिक्विअस्सव । बसही पुण गीयत्येण उजयकानं दन्नाइएहिं सोहिगणं समवायो ति अ, अंगाई अट्रवासस्स ॥२॥ यब्बा-तत्थ तेरिच्चं सोणियपंसचम्पअहिरूवं प्रणदसवासस्स विवादा, एकारसवासयस्स य श्माओ । खुडिअविमाणमाई, अज्जयणा पंच णायवा ॥३॥ धियं सत्तहहत्थऽनंतरे पमएकालानो पोरिसितिगमसयारसवासस्स तहा, अरुणुववाया पंच अज्झयणा । काभो । सोणियं पुरण चूमिपमियं उहि न कप्पइ । तेरसबासस्स तहा, उधाणसुभाइथा चनरो॥४॥ मंमे पुण बहि धोए अंतो पक्के कप्पइ । अंडए निवे चउदसवासस्स तहा, पासीविसन्नावणं जिणाविति । गवाइपस्याए तहा जराए पमिए तहेव पोरिमितिगमपम्मरसवासगस्स य, दिछीविसभावणं तह य ॥५॥ सोमसवासाईसु य, एक्कुत्तरवट्टिएसु जहसंखं । सज्जाओ | विरालाइणा महाकायमसगाइगहिए अंतो चारणभावणमहसुवि-भावणा तेप्रगनिसग्गा ॥६॥ सहित्थस्स अहोरत्तमममायो । दगवाहेण वढे अग्गिणा पगूणवासगस्स उ, दिछीवाश्री दुवालसममंगं । दछे परियावन्ने विवन्ने गिलिप्रोग्गिझिए उभयनिग्गतेसु पुण बोसवरिसो, अणुवाई सवसुत्तस्स" ॥७॥ इति ।। मसगरवाहिए हंतरिए य न असज्कामो, माणुस्सए भावश्यकाऽऽदेस्तु योगोद्वहनोत्तरकाल एव काल इत्यवसेयम्। वि नवरं हत्थसए तिसु अहोरत्तं । अहिए पुण वारस ध०३अधिक। बरिसाणि। दंते नढे पयत्तेण गनिटे अदिखे तस्मोहडावअहुणा सेससाहूणं जोगविही वियाहिज्जा । तत्य पढमं ___णहूं अट्ठस्सासो उस्मग्गो कीरइ । इत्योए मासाविए कालग्गहणविही जमा-"दिण १ वसहि कालवेला महाउपत्ताए तिनि दिणाणि भमकानो; परो तहा ३, दिसि सोही एकालविहि ६ समक्खाया। पावासुयाए वसवेहिं पन्नवियाए अणत्यंताए तहेव काजसम्झायप्पटवणं ,वृच्छामि जहागमं सुगम"॥१॥ दारं । सग्यो । पसूयाए. कबडए जान सत्तदिणे, कवीच्याए पुण तत्य चित्तस्स आसोयस्स य मुक्कपंचपाए, आसाढस्स | अहदिणं, जगदलाइएसु बाहिं धोइयनइखयगाढवंधिए न कत्तियस्स य सुक्कचनद्दमीए य मज्झएहाम्रो पारन्न असज्झाइयं । तह विगलंतेहिं तिनि बंधा कायदा। पमिवयंतेमु दिणेसु लामेसु पुण सावणपुस्लिमाए महा- अणाहमडए बाहिं नीणियमित्ते विसुजाइ । अमझायं ति का कानग्गहणं-अज्झयण नसाइयं ण "रुद्दाइगिहमुसाणे, असिवोमाऽऽयाऍ बार परिसाणि । कीर, जगवईवज्ज जोगा य ण पिक्खिप्पंति । चित्तसु- अमझाइयं च रुहिरे, मच्छियपामो जहिं खुप्पे ॥१॥ कएगारसीग्रो पारन्त पुनिमंतेमु दिवसेसु अचित्तरज- सकाइऍालोए, कालाईए अणुचरण कुज्जा। श्रोहमावणत्यं पडिक्कमणाणंतरं चउजोअगरं चिंतयमाणो घाणामृत्तपुरीमे, चिलिमिलि अन्नत्य गम्मा ॥२॥" काउस्सग्गो कीर । अह न सुमरियं तो संवच्छरं जाव एवं मुद्ध दिवसे पच्छिमपोरिसीए सोहित्तु गुरुपुरो धूलीए पतीए अमझाओ। मूरगहणे मुक्के तं चेव अहो- वसहीए पवेश्याए श्रावस्सए कए फिमियाए कालवेलाए रत्तमसज्झाइयं, अमुकं तं चेब, अन्नं च । एवं चंदग्गहणे जहाकाले उस्सग्गेमु तिसु चरम वा कएमु कालो मज्जायस्स मुके सा चेव राई अमुक सा राई. अनं च अहोरत्तं ॥ घेप्पड़,नाहि वाघाइओकालो चित्तव्यो। अकरते पुण फिरणे यतः अहरत्तिो , तइयपहानसमयए वेत्तिमो, तो वेरत्ति"मगह निबुरू एवं, सूराई जेण हुंतिऽहोरत्ता ।। यसकायपहरणं । तस्सजायकरणकालं विलंबिय, जहा पाइन्नं दिणमुकं, सो चिय दिवसो य राई य" ॥१॥ खलियाइणा अट्ठवेनाइए कालग्गहणवेला, पमिकमणवेगंधवनगरादिसिदाहउक्काविजहि इक्विका पोरिसी अ. लाय पहुच्चइ, तहा पानाइओ घेतब्बो । तहा तिम तिथि तारगाओ ति पानाइए अदिखे विपासासु अतासकायो । गन्जिए दो पोरिसी। रविजयश्रद्दानक्खलामो रगा चनरो उन्नम्मि चिट्टो वि कालग्गहणवेलाए आय. भाव साइयंता दस नक्खत्ता, ताव विज्जुगन्जिएहिं न अस विज्जुगाज्जएराह न अस- रियस्स सहाइकहणविखेवाइणा वायणायरियभावे य झामो। धमहमिको य प्रदुप्पहरा । संसरुधिरपनि- कालम्गाहिणोमबयर ए हिंसाए निरावाद्वाप वपायार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy