SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ जोग ओग (१६ ) अभिधानराजेन्द:। प्रतः-मस्मात्कारणात, मत्रैव योगे,महान् अन्योपायाताया। | मतचन्द्रमसः सूर्यस्य वा एकतरस्व प्रहेण नक्षत्रेण वा एक. पजामादरः, तस्य तस्य तावस्य वर्गनरकाऽऽदे, प्रसिम्ये तरेण जाता, मदनन्तरं द्वितीयेन सूर्याऽऽदिना सोपवयं गतः प्रतीत्यर्थ, प्रेक्षावता बुद्धिमता, सदा सर्वकालं, कार्यों विधे- सप्रीणित इति प्रायः महकप्लुतो नाम दशमः सा मण्डका कः। उपायान्तरप्रतिषेधमाह-वादप्रन्थाः परपकनिराकरणेन प्लुत्या यो जातो योगः समपकप्लुनः, सब प्रदेश सावे. सपक्षप्रतिष्ठापनानि तर्कप्रकरणानि, तुः प्राग्वद, प्रकारणं तत्व.] दितम्यः भन्यस्य महकप्ततिगमनासंजवात् । कंच-बनाप्रतीतेरहेतवः ॥६॥ सूर्यनक्षत्राणि प्रतिनियनगतानि, प्रहास्त्वनियतगतब इतिाप. एतदेव समर्थयमान प्राह दिरथं पथावबोधं दशानामपि बोगानां स्वामानावना रुता उक्तं च योगमार्गझै-स्तपोनि तकन्मपैः। पचासंप्रदापमन्यथा वाच्या, तत्र युगे वनातिच्छत्रवर्जाः शेषा नवापि बोगाः प्रायो पहुशो बदुषु च देशेषु भवन्ति । छत्रातिनावियोगिहितायोच्चै-मोहदीपसमं वचः ॥ ६६॥ च्छत्रयोगस्तु कदाचित्कमिचिदेव देशे। सू०प्र०११ पादु। उक्तं च निरुपितं पुनः, योगमार्गह-अध्यात्मविद्भिः पतअलिप्र (३०)योगान्वाद मोगा। पमाऽऽदिकेषु योगाोय.(नेच'जोगंग' भृतिनिः, तपोनिधूतकम्मः प्रशमप्रधानेन तपसा कोणमार्गा शम्देऽनुपदमेव १३३८ पृष्ठे वक्ष्यन्ते) उत्साहे.पो०३ विकलाप्रा. नुमारिबांधवाधकमोहमलैः, भाषियोगिहिताय-भावयद्विवा काशगमनाऽऽदिफो पारमेपाऽऽदिके पसंघात योग प्रकाशरबहल कलिकालयोगिहितार्थम, उरत्यर्थ, मोहदीपसममति गमनादिफलो व्यसंघातः । पिं०। यांगा वशीकरणाऽदि. मोहान्धकारप्रदीपस्थानीयम, वचो बचनम ॥६६॥ प्रयोजनाद् सभ्यसंयोगा इति।प्रश्न०१संबद्यार। “जोगो पुण पतदेव दर्शयति हो पायलेवाई।" निचू.१३ उ० 1 "सिकरणपायनवाडबादाँश्व प्रतिवादाश्च, वदन्तो निश्चितास्तथा । दिया तु जोगा मुणेया।"भा पं०ची पादप्रमेाऽऽद. तत्वान्तं नैव गच्चन्ति, तिलपीलकबद्तौ ॥६॥ पः मौभाग्यदौभाग्यकरा योगाः । ३०३ मधिला योगसौभाग्यापादाँ पूर्वपकरूपान्, प्रतिवादाँचपरोपन्यस्तपतप्रतिवचन ऽऽदिकद व्यनिनय इति । ग०१अधिका(अध्ययूधिकाना, रूपान्,चौसमुचये,बदन्तो ब्रुवारणाः निश्चितामसिदानकान्तिका गृहम्धानां वा योगकरणे प्रायश्चित्तादिमत्राणि 'भा उधिय' दिहेतुदोषपरिहारण, तथा तेन प्रकारेण तत्तच्छास्त्रप्रसिदन, शम्ने प्रथम नागे ४७२ पृष्ठे द्रव्यानि । तेषां सत्राणां व्यासर्वेऽविदशनिनो मुमुकचोऽपि, किम , इत्याह-तत्वान्तम मा. ज्यारुपा गाथा: 'पसिणापसिण' शब्दे रश्याः) तदात्मके पश्चस्माऽदिनावप्रसिमिरूप, नैव गछन्ति न प्रतिपद्यन्ते । तिलपी दश उत्पादनादरोये चापि०। (तक्तव्यता जोगपिंक' शम्दे मकवद् निरुसाकसंचारतिनयन्त्रवाहननियुकैकगीमहिषा55. रश्या) धुनोपधाने, “जोगा य पहावेकपा ।" योगा उपधादिवत. गती वहनरूपायां सत्यामितियथा प्रमौ तिमीसको नानि,बहुविकल्पाः गच्छभेदेन बहुभेदाः । व्य०१०। "भागागादिनिरुदाकतया नित्यं भ्राम्यनपिन तत्परिमाणमवबुध्य. दमणागादे, विधे जोगे समासती दोर" । जोगो दुविधोते, पचमेतेऽपि वादिनः स्वपक्षाभिनिवेशान्धा विचित्रं वदन्तो भागादो य, अणागाढो ५ । जम्मि जोगे तणा मो अपि नोच्यमानतस्त्वं प्रतिपयन्त इति ॥ ६७ ॥ यो वि० । आगादी। पथा भगवतीत्यादि । इतरोभणागाढो, पयोत्तरापन्धसूर्यनत्राणां वृष दानुजाताऽऽदिके योगेच। सु०प्र०। ध्ययनादि । नि० चू०४०।प्रागादमुत्तराध्ययननगवत्या. दिकम, भनागाढं दशकालिकादिकमिति । जाता था। (२६)ते च दश वाक्ये, वाक्यस्यैकार्यिकानधिकृत्य-"वाजोगजोगे थ।"श. तत्य खबु मे दसविधे जोए पएणत्ते । तं जहा-धमत्ता- ७० । ज्योतियोक्ते रविचन्मयोगाधीनेषु विकुम्भाऽदिषु एनाते , वेणुयाणं जाते २, मंच ३, मंचाइयचे तिथिवारनकत्राऽऽदीनामन्यतरान्यतमानाममृतयोगोऽमोदययोकत्ते ५, छत्तातिछते ६,जुअण , घणे ७, पीणिते है, ग इत्यादिक योगविशेष,वाचा पापमासिकयोगाऽऽदौ दत्ति. प्रत्याश्यानं कार्यते, तत् किं "साणभोर पंचातयं प्रायमंककत्ते प्यामं दसमेत्ता १० ॥ बिलं पचनाचा" श्याचाम्साऽऽदिस्याने पठ्यते, प्रथया-"स. "तत्य बनु" इत्यादि । तत्र युगे, खल्वयं यत्वमाणो,दशविधो पाणभोभणं पंचदत्तिनं एगासणं पचखा।"त्येकाशनपोगः प्रातः । तद्यथा-वृषभानुजातः । अत्र अनुजातशब्दः काऽऽदिस्थाने पठ्यते, तिप्रश्रेउत्तरम-"मपाणभौयणं पंच. सरशवचनः, वृषभस्यानुजातः सरशो वृषनानुजाता, वृषभा- दत्तिनं मायांबलं पचक्खाइ" इत्येवंरूपं प्रत्याश्यानं गुरुपरप्रकारेण चन्कसूर्यनक्षत्राणि यस्मिन् वोगे एव तिष्ठन्ति स वृषभा. म्परया पठ्पमानमुपलभ्यते, न स्वम्पधेति। ७६ प्र.। सेन०१ नुजात इति भावना। एवं सर्वत्रापि भावयितायम । वेणुवंशः, उल्ला । योगमध्ये रात्रावनाहारग्रहणं भवति, नपा! ति सदनुजातस्तत्सरशो वेणुकानुजातः।मचो मशसरशः। मचान् प्रश्ने, उत्तरम-रात्री योगिनां संघकाभावात किमपि प्रहीत म्यवहारप्रसिद्वान् वित्रादिभूमिकाभावतोऽतिशायी मञ्चो म- न कल्पते, संघ तु सायं मुक्तमिति प्रातःप्रवचनप्रवेदनानशातिमश्वः तत्सरशो योगोऽपि मचातिमतः छत्र प्रसिम्म, स्तरमेव तहण कल्पत इति । १०३ ३० । सेन. २ । सदाकारी योगोऽपि कृत्रम् । स्त्राव सामान्यरूपात उपर्यन्या- प्रावइयकोनराध्ययनाऽऽदियोगेषु पत्तनीयमुजगोधूममोदकान म्यचत्रभावतोऽतिशायि पत्रं छत्रातिच्छत्रम,तदाकारो योगोऽपि केचन गृहन्ति, केवन न?, इति प्रश्न,उत्तरम्-न गृहन्तोति वृकत्रातिच्छत्रम,युगमिव नदो युगन,यथा युगं वृषभस्कन्ध- परम्पराऽस्तीति । १३५ प्रासेन०२ उमा। मावश्यकयोबोरारोपितं वर्तते तइद् योगोऽपि यः प्रतिनाति, स युगन गसंबद्धदशवकालिकयोगप्रवेशःशुवति,नवा, इनि प्रश्रे, इत्युच्यते । घनः संमर्दकपः, यत्र चन्द्रः स्यों वा प्रहस्प उत्तरम-शुदाति । १३ प्रासेन ३ उठा० । येन साधुना मक्षत्रस्व वा माये गति, प्रीणित उपचयं नीतः यः प्रय- योगा न न्यूढाः तेन तयोगानां प्रवेशोचारणं कार्यते, न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy