SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ( १६२८) अभिधानराजेन्द्र : । जोग क्षायोपशमिका धर्माः, योगाः कायाऽऽदिकर्म तु ॥ ११ ॥ दाद्विकारोऽयं सामयोगः संयासयोगसंन्याससंके जाते यस्य स तथा संज्ञा बेड तथा संज्ञायत इति - स्वातत्स्वरूपमेव परामनि कास्यादयो धर्माः योगास्तु कायादिकर्म कायोत्सर्गकरणा उद्या कायाप्याचाराः ॥ ११ ॥ द्वितीयापूर्वकरणे, प्रथमस्ताविको भवेत् । आयोज्य करणादू, द्वितीय इति द्विदः ।। १२ ।। द्वितीयाकरण इति निधनप्रथमापूर्वक बद्वितीय प्रथमेऽतिसामयोगास पूर्वकरणस्य तु नाजान पूर्वग्रन्यिनेदा 55दि फलेनानिधानाद यथाप्राधान्यमय मुपन्यासः । चारुश्च पश्चानुपूर्व्येति समयविदः । ततो द्वितीयेऽस्मिँस्तथाविधकर्मस्थितेस्तथाविधसंख्येयसागरोमानिकप्रभाविनि प्रथमो धर्मसंन्याससंहितः सामभोग ताकि पारमार्थिको भदेत् उपयोगिनः कायोपशमिककाम्यादिधर्मनिवृत्तेः शास्त्रियापि भवति प्रतिकृणधर्मसंन्यासायाः प्राज्ञानयोगप्रतिपत्।ि अत एवास्या अविरत वाधिकाः। यथोकमा प्रस्थार्थदेशोत्पति लान्वितः । प्रायकर्ममल बुद्धि:, दुर्लनं मानुष्यं, जन्म मरणानमिसं संपदा विषयात संयोगो वियोगान्तः, प्रतिकृणं मरणं, दारुवी विपाक स्वगतसारय तत कपायो उपहास्या गवि राजामात्ययौ र जनमतकारी कल्याण समुपसंपन्नश्चेति" । नानीदृशो ज्ञानयोगनाराधयति, न चेदृशो नातिनीयम् सर्वज्ञवचनमागमः त्रायमनिताइति योग्यकर पलामो भयोहिकर्माणि तथा व्यवस्थाप्य तत्पण्व्यापारणं शैलेश्यावस्थाद्वितीय योगसंन्याससहित इति द्विमिच विस्थायां काया 33देिषोगानां संन्यासेनायो - स्य सर्वसंग्यासलत्तणय सर्वोतमस्य योगस्य प्राप्तेरिति ॥१२॥ ताविकताविति सामान्येन विचाऽप्ययम् । ताविको वास्तवोऽभ्यस्तु तदाभासः प्रकीर्तितः ॥ १३ ॥ सामान्येन विशेषमेानुपदे, तारिको ताकत धाऽप्ययं योग इष्यते । तात्त्विको वास्तवः, केनापि नयेन मोयोजनफल इत्यर्थः । अन्योऽतात्विकस्तु तदानास उक्तलक्षयोगोचितपादना योगदानासमानः प्र कीर्तितः ।। १३ ।। पुनर्वन्धकस्यायं व्यवहारेण तात्त्विकः । अध्यात्मावनारूपो निश्नोत्तरस्य तु ॥ १४ ॥ अयं योगो ध् हारेण कारणस्यापि कार्योपचाररूपेण तस्त्रिको च्यास्मरूपो भावना निययेन नियनयेनोपचारपरिहारकर स्य तु चारित्रिण पत्र ॥ १४ ॥ अनधकस्योपहासम् सदावर्तनादीनामनासिक उदाहृतः । प्रत्यवायफलप्रायः तयावेषाऽऽदिमात्रतः ।। १५ । Jain Education International जोग सहदेवारस आयतं वनन्तीति सहावा आदिशब्दा द्विरावर्तनाऽऽदिग्रहः । तेषामनात्रिको व्यवहारतो, निश्चयतञ्चातत्त्वरूपोऽपरिणामम्बादानोऽध्यात्मभावनारू पो योगः प्रत्यपावोऽनर्थः फलं, प्रायो बाल्येन, यस्य स तथा तथा तत्प्रकार जावमाराध्याऽऽत्मभावनायुक्त योगियोग्यं यद्वेषाऽऽदिमात्रं नेपथ्यचेष्टाजापालकणं श्रकानशून्यं वस्तु तस्मात. नत्र हि वे पाssदिमात्रमेव स्याद्, न पुनस्तेषां काचिच्छ्रद्धालुनेति ॥१५॥ नुरूपपेक्षी यथायोगं चारित्रयतएव च। हन्त ! ध्यानाssदिको योग-स्नासिकः प्रविजृम्भते ॥ १६ ॥ यथायोगं यथाखानं, शुद्धयपेक उत्तरोत्तरां शुद्धिमपेय प्रवर्त मानवारित एव श्यकः पारमार्थिक स्वरूपो ध्यानाssदिको योगः प्रविजृम्भते प्रोल्लसति ॥ १६ ॥ पायजावाभावान्यां सानुबन्धोऽपरभ सः । निरुपक्रमकर्मैवा- पायो योगस्य वाधकम् ॥ १७ ॥ अपायस्य प्रायाभावा सापासाचा अप निरनबन्ध, सयोगः अपायतिः सानुबन्धन नि रनुवन्ध संत योगस्य बाधकं निषक्रमे विशिष्टान यानुष्ठेयमनाइयंस्यामा कर्मचाहनीयाऽऽरूपमपायः ।। १७ ।। बहु जन्मान्तरकरः, सापापस्येव साय | अनाश्रवस्त्येक जन्मा तच्चागव्यवहारतः ॥ १८ ॥ बहुजन्मान्तरको देवमनुष्याद्यनेक जन्मधिशेष तुम कर्मणोऽवश्य वेदनीयत्वात्, सापायस्यैवापायवन एव, सावो योगः, एकमेव वर्तमानं जन्म यत्र स त्वमाश्रवः । ननु कथमेतन?, योगिकवल गुणस्थानादव सर्वसंवराजावेनानाश्रयत्वासंभवादित्यत श्राह तत्त्वाङ्गनिश्चयप्रापको यो व्यवहारः, ततः स्तेन साम्परायिककर्मवचनस्य वाऽऽपस्याभ्युपगमा सदभावे इत्यराऽऽश्रवभावेऽपि नानाश्रययोगक्षतिरिति भावः । तदुक्तम" आश्रवो बन्धहेतुत्वाद्, बन्ध एवेह यन्मतः । स साम्परायिको मुख्यः, तदेषोऽर्थोऽथ सङ्गतः ॥ २७५॥ एवं चरमदेहस्य, संपरायवियोगतः । इत्वराssवभावेऽपि स तथाऽनाश्रवो मतः ॥ ३७६ ॥ निश्चयेनात्र शब्दार्थः, सर्वत्र व्यवहारतः । निव्यवहारी बहू द्वावप्यभिमतार्थी ॥ २७७॥" (बो०वि०) तृतीया ततो निश्वेनोप पकव्यवहारत इत्यन्वयः ॥ १८ ॥ इथे साधवानाश्रवत्वाभ्यां योगविभ्यमुक्या, शाखापेक्षस्वाधिकारिकत्वतद्विपर्ययाज्यां तद्द्वैविध्याभिधानाभिप्रा बवानाह शास्त्रेणाधीयते चार्य, नासिके गोत्रयोगिनाम् । मिद्धेर्निष्पन्नयोगस्य, नोद्देशः पश्यकस्य यत् ॥ १६ ॥ अर्थ व योगो गोत्रयोगिनांगण योगिनाम असमं विगतमा योगमायाभावात् शास्त्रेण योगतत्रेय माथी तथा सिद्धेः सामश्याम एवं कार्यमिष्यनिष्य प्रयोगस्यासङ्गानुष्ठानादर्शनेन सिद्धयोगस्वायं शास्त्रे नाधीयते यद् यस्मात् पश्यकस्य स्वत एव विदितवेद्यस्य, उ For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy