SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ (१९२६) अभिधानराजेन्द्रः | जोग मूरखते पाच मुली यावलम्बी पत्र श्रईत् सिरुस्वरूपं ज्ञानदर्शन चारित्राऽऽद्यनन्तपर्यायविशुकं शुदाध्यात्म धर्ममवलम्बते इति । अरुप्यालम्बनी तत्र जाव्यते-अनादितो जीव मूर्तफलकम्यावलम्बनपरितः कथं प्रथमत एवामर्ताऽऽनन्दरूपं स्वरूप यत अतिशयोवीतरागमु दादिकं परं चालयविषयकाद्धिकरं खीचना 550वलम्बनं स्यज्यति इत्येका परावृत्तिः । पुनः स एव श्रतिशयाऽऽदिरूपं मूर्ते नालम्बनं यम, अहं तु श्रमूर्तः, मूर्तभावरसिकत्वं नोपयुज्यते । यद्यपि अर्हतः संबद्धं तथापि श्रदयिकं नालम्बनम, अनन्तगुणाऽम्बनमुत्तममिति गुणावलम्बी मूर्तान्नावा न रसिकत्वेन गृह्णाति, सापेकपरत्वेन पश्यतीति द्वितीया परावृत्तिः। मत 35 गुणरसिक भवति तेन परमेष्ठिस्वरूपं कारणंनाबांये स्वीयासं पेय दशम्यायव्यापकभावाच्या स्ति करवायास्तिकानन्तस्वानन्दमयं ध्येयायल बने इति तृतीया परावृतिरिति साधनपद्धति सर्वेषां तत्स्वरूप साधनम अरूपगुणाः सिद्धगुणा भावात्म सा या योगायोग जनं द्यपि पदवलम्बनं श्रुता33दीनां तयापि मनावनमेव पर उत्कृष्ट योगः कं च पाठ "तत्राप्रतिष्ठितं खलु, यतः प्रवृत्तश्ववत्यतस्तत्र / सर्वोत्तमो हि मनुजवानालम्बनो गीत" निरालम्यनयोगेन धारावाहिप्रशान्तवादिता नाम चिन्तितस्य स्वरसत एव मनः सहजधारायां वर्तते, न प्रयासो भवति । उक्तं च विंशतिकायाम्- "आलंबणं पि यं परमो सितम्गुणपरणमित्सो, दमो श्रालंबणो नाम ॥ १ ॥ एकाप्रयोगस्यैवापरनाम अनालम्बनयोग इति । एवं स्थानाऽऽद्याः पञ्च इच्छा ऽऽदिगुणिता विंशतसेच प्रत्येकमनुष्ठानचतुष्कयजिता अतिप्रकारा भवन्ति ॥ ६ ॥ तत्स्वरूपनिरूपणायोपदिशति प्रीतिभविचोऽसगैः स्यानाऽऽद्यपि चतुर्विधम् । तस्माइयोगियोगा-पक्षपोगः कमार जवेत् ॥ ७ ॥ इति चतुरशी तिभेदाः भवन्ति योगा योगिनामा योग प्राप्तिर्भवति योगी योगशैलेश करणं पखानाऽऽयः प्रांतिक " प्रयोगचापल्यरहितो योगस्तं प्राप्नोति तेन पुनः क्रमाद् मोक्षः "सर्वकमीभाव लक्षण आत्मनस्तादात्म्यावस्थानं मोकः।" एवं योगः संयोगः क्रमात् अनुक्रमेण भवति । ( अथ प्रीत्या द्यनुष्ठानस्वरूपं तु षोमशकपान 'भारा' शब्दे प्रथम ३७७ पृष्ठे गतार्थम्) एवं क्रमेण योगसाधनारतः सर्वयोगरोधं कृत्वा अयोगी भवति ॥ ७ ॥ स्थानाऽऽय योगिनस्तीर्थोच्छेदाऽऽयालम्बनादपि । सूत्रदाने महादोषः, इत्याचार्याः प्रचक्षते ॥ ८ ॥ इति स्थानाऽऽदिप्रवृत्तिपोगरहितस्य सुत्रदानं महादोष इति श्राचार्या हरिभाऽऽदयः प्रचक्षते कथयन्ति, कस्मात् ? तीच्छेदाऽऽयालम्बनात, निरास्तिकस्य सूत्रदाने कदाचित कुप्ररुणाकरणेन तीर्थोच्छेदो भवति । उतं च विंशतिकायाम "रियरच्या इति पालं स एय एमेच सुनकिरियाइनासो, सो समंसविहाय ॥ १ ॥ सोम को विस, नयससमयमादिना । पयंविभावयम् तिरछेदभीका ॥ २ ॥ Jain Education International जोग मुण लोगसनं, नाऊण य साहसमयसग्भावं । सम्मं परियट्टिव्वं, बुहेण मइनिउणबुडीए " ॥ ३ ॥ एवं प्रथमं खानाऽऽदिविशुद्धिं कृत्वा इष्वाऽऽदिपरिणतः क्रमेण स्वस्वरूपाऽऽलम्बनाऽऽदि गृहीत्वा प्रीत्याद्यनुष्ठानेन असानुठानयोगतः सर्वशो भूत्वा अयोगीभूय सिद्धो भवति श्रतः क्रमसाधना श्रेयस्करी । इति व्याख्यातं योगाष्टकम || अष्ट २७ अष्ट० । अध्यात्म ज्ञावना ध्यानं, समता वृत्तिसंक्षयः । योगः पञ्चविधः प्रोक्तो, योगमार्गविशारदैः ॥ १॥ द्वा० १८६० । अष्ट० ( सबै भेदाः 'प्रावणा' शब्दे विवेचनासांता पदप (१७) वृतिरोधोऽपि योगवेद, भिद्यते पञ्चधाऽप्ययम् । मनोकावृत्तीनां रोधे व्यापारभेदतः ।। २७ ।। मोकल योगः पचामि इति प्रदर्शितं वृतिरो धोऽपि वेद्योग उच्यते भयमपि पञ्चधा भिद्यते मनोबाकाय वृत्तीनां रांधे व्यापारभेदतोऽनुभवसिकानां भेदानां प त्वात्; अन्यथा अन्य मात्र परिशेषप्रसङ्गादिति भावः ॥ २७ ॥ प्रवृत्तिस्थिरताभ्यां हि मनोगुप्सिदये किल । नेदावत्वार इष्यन्ते तत्रान्त्यायां तथाऽन्तिमः ||२८|| प्रवृतिः प्रथमान्यासः स्थिरता उत्कर्षका सिकिल आद्यत्वारो ने अध्यात्मजायनाध्यानमतान्त्रणा इष्यन्ते, व्यापारभेदादेकत्र क्रमेणोभयोः समावेशाशुन्यात्तथाऽमायां वमनोगु अन्तिमो वृत्तिसंकय इष्यते । इत्यं हि पञ्चापि प्रकाश निरपाया एवं ॥ २८ ॥ विमुक्तकरूपनाना, समत्वे सुप्रतिष्ठितम् । यात्माऽऽरामं मनवेति मनोगुप्तित्रिपोदिता ॥ २५ ॥ विमुकं परित्यका विका सुप्रतिष्ठितं सम्यग् व्यवस्थितम, आरमारामं स्वनाव तिबर्फ, मनः, तद्वेदिभिः मनोगुप्तिखिधा विनिः प्रकारैः उदिता कथिता ॥ २६ ॥ अन्यासामवतारोऽपि यथायोगं विभाव्यताम् । यतः समितिगुतीनां प्रपन्चो योग उत्तमः ॥ ३० ॥ अभ्यासां वाकाय गुप्त समित्यादीनाम, अवतारो पि यथायोगं यथास्थानं विनाव्यतां विचार्यां परमात् समिति प्रपञ्च यचाप विस्तारी, योग उच्यते म उत्कृष्टः, न तु समितिगुप्तिविभिन्नस्वनावो योगपदार्थोऽतिरिक्तः कोऽपि विद्यत इति ॥ ३० ॥ उपायत्वेऽत्र पूर्वेपा - मन्त्य एवावशिष्यते । तत्पचमगुणस्थानादुपायोऽर्वागिति स्थितिः ॥ २१ ॥ श्राध्यात्माऽऽदिभेदेषु योगेषु पूर्वेषामध्यात्माऽऽदीनाम, उपाययोगोपात्त्रमात्रे व अस्य एव वृक्ष योगो शिष्यते। तस्मात् पञ्चगुणानादव पूर्व सेवारूप उपाय तत आरज्य तु सानुबन्धयोगप्रवृतिरेवेति स्थितिः सन्तन्त्रमयदा । ३१ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy