SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ लोग त्याच्या संहत्यकारिता संभूयमितिचकेवाकारिता, मानतिरिकामा प्रमाणं यत्त्यर्थक्रियाकारि परा टटम. यथा शय्याशयनाऽऽसनाऽऽद्यर्थाः । सत्वरजस्तमांसि व बिरालपरिणाममा संहत्यकारीचितः परार्थानि परः स पुरुष इति । तटुक्तम्-" तदसंश्येयवासना निश्चित्तम. पिपरा, संस्कारेत्यादिति ४२४) ॥ २३ ॥ कुनः १, इत्याह सानामपि स्वाङ्गि न्युपकारोपपतितः । बुद्धिर्नामैत्र पुंस्तत्, स्याश्च तत्त्वान्तरव्ययः ॥ २४ ॥ सस्वाऽऽदीनां धर्माणां वा उपकारोपप सितः फलानादुपमे माना जा संहत्यकारित्यम्य त्या संपपरासि बुद्धचैव सफन्यादवारमा क रिद्धिबुद्धिः पुंसः पुरुष स्यैव नाम स्यात् । च पुनः, तस्यान्तरन्ययोऽङ्काराऽऽदितो छेदः स्यात् ॥ २४ ॥ " ( १६२४ ) अभिधान राजेन्द्रः । 93 तथादिव्यापार भेदादेकस्य वायोः पञ्चविधत्ववत् । अङ्गारादिसंज्ञानोपपचिसुकरत्वतः ॥ २५ ॥ एकस्य वायोः व्यापारनेदा दुई गमनादिव्यापारभेदा प वाययः प्र थापानाऽऽदिभेदादिति [[पद कुराऽऽदिसंहानामामुपपत्तेः सुतः सौत् तथाहि बुद्धिरेाहङ्कारस्यापारं जनयद्वारयुज्यताम सैन भाषा साधिकार प्रकृतिरिति व्यपदिश्यताम किमन्तर परिकल्पयेति ॥ २५ ॥ पुंसकत्वेऽपि कूटस्थस्यमयुक्तिमत् । अनित्वमेतत्सदेत्यादि निरर्थकम् ।। २६ । स्व. वेन्युपगम्यमाने यमकिमङ्गनम् प्रनिष्यामिजनता 'अकारणमकार्ये च पुरुषः " इति वचनं व्यादन्येतति ज्ञावः । अधिनत्यमभिकंदेशात्मक पुरुष स्तु सदैकरूप इति चेत्, तर्हि तदेत्यादि" तदा रूष्टुः स्वरूपावस्थानम" (१-३) इति सूत्रं निरर्थकम, तदेत्यस्य व्यवच्छेद्याभावातद्विषयस्य घटादिव्यवहारविषयस्यापि तथात्वाऽऽपत्तौ शून्यवादिमतप्रवेश इति भावः ॥ २६ ॥ निमित्तत्वेऽपि कौटरध्य-मथास्यापरिणामतः । स्याद्वेदोपदेन तथापि भवमोकृषोः ॥ 23 ॥ अवास्थामनवमिनिभविष् कि प्रति अपरिणामतः परिणामाभावाद त्यस्यानुपादानकारणमित्यर्थात् उपादानकारण परिणाम स्वाद परिवामस्य चास्यागमन प्रणत्वादिति भाषा तथाऽपि भवमोकयोः संसारापवर्गयोः, धर्मभेदेन जोमनिमित्ताविमिरास्वधर्मभेदेन स्यात्कथश्चिद, जेद आवश्यकः । मोपे पूस्वभावले कारणान्तराभावाच प्रोग इति को भेद इति [?] सौम्य । कथं तजियोमा विरोधः । स्वमाचा नायमिति पेयमेवस्था द्वाद इति कि वृथा विद्यसे ? ॥ २७ ॥ 1 Jain Education International जोग मतदवस्थ्यं च, बुद्धेर्भेदेऽपि तत्वतः । प्रकृत्यन्ते लये मुक्तेर्न चेदव्याप्यवृत्तिता ॥ २८ ॥ केभेदे प्रस्थात्मभिमाने, तस्वनः पर मार्थतः प्रकृत्यन्ते प्रकृतिविश्रान्ते, लये डुः बभ्वंसे सति, प्रससादयस्वयम एकस्य मुकायन्यस्यापि - रिहार एवं प्रकृतेरेव मुकेर म्युपगम्यमानत्वाद तस्यास मुकत्वामुकस्योभयविरोधात एकत्र वृके संयोगतदजावयोरिव प्रकृतौ विभिन्नवृद्धावच्छेदेन न मुक्त्वामु कस्त्र पोर्विरोध - त्यत आह-वेद्यदि, मुकेर व्याप्यवृतिता, न, अभ्युपगम्यत इति शेषः तद्भ्युपगमे च मुकेऽप्यमुक्त्यव्ययद्वाराऽऽपतिरेव दू म चै मुकस्याप्यात्मनोज रानमोगापतिरिति कृतनिश्मम्युपेतम् २८ प्रधानभेदे चैतत् स्यात्, कर्मबुद्धिगुणः पुमान् । स्याद्वधावति जयताद् जैनदर्शनम् ॥ २७ ॥ दोपप्रिया प्रधानभेदे चान्युपगम्यमाने आत्मभोगापवजि मेनकर्मस्वात. पुमान् पुरुषः बुद्धिगुणः स्यात बुडल ज्ञानानामनन्तर वध पर्यायत इत्येवं जैनदर्शनं जयना, दोषलवस्याप्य स्पर्शात् । ननु च पुंसो विषयग्रहणसमर्थत्वेनैव चिद्रूपत्यं व्यवतिष्ठत इस विकामगुणत्वं न युक पारविरोधादिति नाम के कोपर्याग स्व जावत्वेन तदविरोधादिति ॥ २६ ॥ तथा च कायरोधाssदावव्यासं प्रोक्तलक्षणम् । एकाग्रता रोपे वाच्येच माथि चेतसि ॥ ३० ॥ तथा च दर्शनजि प्रक्षणम, कायरो वाऽऽदानस्याम आदिना वा निरोधाऽऽदि ग्रहः। यकाशनाचा काशनातिरोधमात्रसाधारणे रोवा प्राचिएकाग्रताया पृष्ठभाविनि चेतस्वयात्माऽरिशु व्याप्तम् ॥ ३० ॥ योगाऽरतोय विदिशे व्युत्थानं क्षिप्तमूढयोः । एकाच निरुदे च समाधिरिति चेन तत् ॥ ३१ ॥ अथ विकले वियोगारम्भः सिडोसियोत्पानम कामे निरुद्धेवि समाचित पृष्ठभावि चित्तस्या लक्ष्यत्वादेव न तत्राव्याप्तिः । विप्तं हि रजस उकादस्थिरं बढि मुखतया सुख दुःखाऽऽदिविषयेषु कल्पितेषु सन्निहितेया रजसा प्रेरितम, तश्च देवदैत्यदानादीनाम, मूढं तम उद्रेका कृत्याकृत्यवभागासंग कोचाभिर्विव नियमित सदैव रक्षः पिशाचादीनामविक्षिप्तं तु सरोकार पनि दुःखमाचमेव शब्दाऽऽदिषु प्रवृत्तम तच्च सदेव देवानाम् । एनास्तिनश्चितावस्थान स मायायुपयोगिन्यः काप्रनानिरुद्धको सो कथांतरमवस्थितत्वाच्च समाधावुपयोग नशेते ति खेदू, न तत् ॥ ३१ ॥ योगाऽरम्भे योगस्य, निश्येनोपपादनात । मदुक्तं लक्षणं तस्मात् परमाऽऽनन्दकृत् सताम् ॥१२॥ योगायोग म्भक से पनयो For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy