SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ (१६१०) जोसिय अभिधानराजेन्डः। जोइसिय तावानेव, तस्य षष्ट्या जागहरणं, लब्धानि चतुर्दश मामलानि, त्रयस्थापना-ए२८ । १३७९०४।१। अत्रान्स्यन राशिनेकलरोषास्तिष्ठन्ति चतुश्चत्वारिंशत् । ४४ । ततइद्यम्बेदकराइया- कणेन मध्यराशेस्तामना, जातः स तावानेव,तस्थाsोन ८९२८ भतुम्केनापवर्तना, जात उपरितनो राशिरकादशरूपोऽधस्तनः राशिना भागहरणं, लब्धानि पञ्चदश मामलानि । १५ । पश्चदशरूपः, लब्धाः पञ्चदशमण्डलस्यैकादशभागाः । १४ । शंषमुरति एकोनचत्वारिंशच्कृतानि चतुरात्यधिकानि ।३६. ।"ता भाचणं" इत्यादि सूर्यविषयं प्रश्नसूत्रं सुगमम् । ८४ । ततश्चेद्याछेदकराश्यारष्टाचत्वारिंशता उपवर्तना, जात भगवानाह-पञ्चदहाचतुर्नागाधिकानि मामलामि चरति तथा उपरितनो राशिस्यशीतिरधस्तनः षडशीत्यधिकं शतमान। हि-यदि षष्टया सर्यमासनवशतानि पञ्चदशोत्तराणि मण्डला- आगतं षोडशमामलस्य ज्यशीति पाशीत्यधिकशतभानां सूर्यस्य सभ्यते, तत एकेन मासेन कि सभामहे । रा. गाः । "ता अभिवहितसं" इत्यादि सूर्यविषयं प्रभसूत्र शित्रयस्थापना-६०। ९१५ । १ । अत्रान्त्येन राशिना एक- सुगमम् । जगवानाह-"ता सोलस" इत्यादि । घोडश कणेन मध्यराशेगणनं, जानः स ताबानेव, तस्य पष्टया भागह- मण्डलानि त्रिभिर्भागन्यूनानि चरति । ममलं द्वाभ्यारणं, लब्धानि पञ्चदशमएमलानि, षोडशस्य च षष्टिभागविम- मष्टाचत्वारिंशदधिकाज्यां शताज्यांछित्त्वा तथाहि-यदि षट्पकस्य पञ्चदशनागात्मकाश्चतुर्भागाः । १५ "ता प्राइच- शाशदधिकशतसंख्ययुगभाविमिरष्टाविंशदधिकैराभवति-- सं" इत्याद नक्षत्रविषय प्रभसूत्रं सुगमम् । भगशनाह-"ता प. मासनवाशीतिशतैः सूर्यमण्डलानामेकं लक्ष,विचत्वारिंशत्साहबरस" इत्यादि। पञ्चदश मण्डलानि चतुर्भागाधिकानि पश्चधि- स्राणि, सप्त शतानि चत्वारिंशदधिकानि लभ्यन्ने, तत एकना. शतं विंशत्यधिकशतजागान् मण्डलस्य चरति । किमुक्तं भवति?. निवर्द्धितमासेन किं सभामदे ! । राशित्रयस्थापना-GE२८ | पोमशस्य च मण्डलस्य पञ्चत्रिशतं विशत्यधिकशतभागान् १४२७४०।१। अवान्स्यन राशिनकलकर्णन मध्यराशिगेंचरति । तथाहि-यदि विशन. सूर्यमासशतनावादश शनानि एयते, जातः स ताबानेव, तस्याऽऽद्येन ८१२७ राशिना नागो पञ्चत्रिशदधिकानि मामलानां नक्वत्रस्य लभ्यन्ते, तत एकेन | द्वियते,लब्धानि पञ्चदश मएडानि ।१५। शेषमुदरन्ति अष्टासूर्यमासन कि लज्यत । राशित्रयस्थापना-१२०। १८३५ ॥१॥ शीतिशतानि विंशत्यधिकानि ।८८२० ततइच्छेद्यच्छेदकराश्योः अत्राम्स्येन राशिना मध्यराशिगुणितः, जातस्तावानेव, तस्य पत्रिंशताऽपवर्तना, जात उपरितनो राशिर्के शत पञ्चचत्वारिंविशत्यधिकेन शतेन भागहरणं, लब्धानि पञ्चदश मामलानि, शदधिके । २४५ । अधस्तनो द्विशतेऽष्टचत्वारिंशदधिकं ।२४०। पञ्चत्रिंशच विंशत्यधिकाः शतभागाः पोसशस्य ।१५।।। भागतं षोमशमराकलं त्रिभिर्भागै!नं द्वाभ्यामष्टाचत्वारिंशद(७६) अधुनाऽभिवद्धितमासमधिकृत्य चन्दाऽऽदीनां मएमला- धिकाभ्यां शताभ्यां प्रविभक्तम् ।२४८ । “ता अनिवहिनेण"s. नि निरूपयन्नाह त्यादि नविषयं प्रश्नसूत्र सुगमम् । जगवानाद-"ता सोलस" ता अजिवलितेणं मासेणं चंदे कति मंडलाई चरति । ता| इत्यादि । पोमश' मरामसानि सप्तचत्वारिंशता भागैरधिकानि चतुर्दशनिः शतैरष्टाशीत्यधिकैमएमनं छित्वातियाहि-यदिपपसरस मंझलाई चरति, तेसीति-छचुलसीतिसत ट्पञ्चाशदधिकशतसंख्ययुगभाविभिरभिवद्धितमासनवाशीतिमागे मंडलस्स | ता अनिवहितेणं मासेणं सूरे कति शतैरष्टाविंशत्यधिकैन कत्रमण्डलानामेकलकं त्रिचावारिंशत्सहमंगलाई चरति । ता सोलस मंगलाई चरति तेहिं ना- स्राणि शतमेकं त्रिशदधिकं लभ्यते, तत एकेनाभिवदितमासेगेहिं कगागाई,दोहिं अमयालेहिं सएहिं मंगलं छित्ता। ता न किसनामहे ।राशित्रयस्थापना-CE२८ । १४३१३०।१। अभिवहितणं मागंणक्खत्ते कति मंझलाई चरति ?।ता अत्राम्येन राशिना एकलकणेन मध्यराशेर्गुणनं, जातः स ता • बानेव, तस्दाऽऽोन ८६२८ राशिना भागो हियने, सम्धानि सोसम मंगलाई चरति, संतालीसाएहिं नागेहिं अहि पोमश मएमलानि, शेषमुद्धरति द्वे शते यशात्यधिके । २०२। याहिं चोद्दसहिं अट्ठामीएहिं सरहिं मंझनं छेत्ता ॥ ततइच्छेद्यच्छेदकराश्योः षट्रेनापवर्तना, जाता उपरि सप्तचत्वा. "ता भजिवलितणं" इत्यादि । 'ता' इति पूर्ववत । अभिवर्कि- रिंशत्, अधस्तु चतुर्दश शतान्यष्टाशोत्यधिकानि । ट। तेन मामेन चन्छः कति मण्डलानि चरति जगवान हता आगताः सप्तचलारिंशद् अष्टाशीत्यधिकचतुःशशतभागाः । पण्णरस" इत्यादि । पञ्चदश मण्डलानि चरति, पोमशस्य बमपमनस्य यशतिषशात्यधिकशतनागान् । तथाहि-प्र (४७) संप्रत्येकै केनाहोरात्रेण चन्द्राऽऽदयः प्रत्येकं कति मण्मअयं त्रैराशिकम-वह युगेऽभिवस्तिमासाः सप्तपञ्चाशत्, सप्त लानि चरन्तीत्यतन्निरूपणार्थमाहसाहोरात्राः, एकादश मुदत्तात्रयोविंशतिश्च द्वाषष्ठिभागा मुद्- ता एगपेगेणं अहोरत्तेणं चंदे कति मंझलाई चरति । ता संस्य । पांच राशिः सांऽश इति तस्त्रैराशिककर्मविषयः। एग अचमनं चरति, एकतीसाए भागेहिं ऊणं एवहिं ततः परिपूर्णमासप्रतिपस्यर्थमयं राशिः षट्पञ्चाशदधिकन शतेन गुण्यते, जातानि परिपूर्णानि नवाशीनिशतान्यष्टाविंशत्यधि. पल्सरसेहिं सतेहिं अद्धमंझ छेत्ता । ता एगमेगेणं अहोकाम्यभिवाम्तमामानाम। किमुक्तं भवति?-षट्रपञ्चाशदधिक रतणं मूरिए कति ममलाई चरति । ता एगं अच्छमंडलं शतसंख्येषु युगवतावन्तः परिपूर्णा अनिवर्कितमासा बज्यन्ते । चरति । ता एगमेगेणं अहोरत्तोपं णक्वते कति मंडलार्ड एनबहानशाभृते सूत्रकृतव साक्षादनिहितम । तनखराशि- चति । ता एग अद्धमतं चरति, दोहिं जागेहिं अधियं ककर्मावतारः । यद्यविंशत्यधिकैरजिवस्तिमासैनवाशीतिशनैः षट्पञ्चाशदधिकशतसंख्यया युगभाविभिश्चान्द्रम सत्तहिं पुतीसेहिं सएहिं अच्छमंझनं त्ता। एमलानामे कल कं सप्तत्रिशत्महस्राणि नवशतानि चतुरुत्तराणि "ता एगमेगेण " इत्यादि । 'ता' इति पूर्ववत् । एकैकेनाहोरा. 'खभ्यन्ते, तत एकेनाशिवदितमासन कि भाम। राशि- ब बड़ः कति मण्डलानि चरति ? । भगवानाह-"ता पगं" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy