SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ (१६०१ ) श्रनिधानराजन्द्रः । जोरसिय यिष्यते । ततः प्रतिनक्षत्र पर्यायमंकेकं चारमनिजिता मक्षश्रेण सह चन्द्रस्य योगसंभवादुपपद्यते चन्द्रोऽनिजिता नक्षत्रेण संयुक्त युगमध्ये सप्तषष्टिसंख्यान् चारान् चरतीति । एवं प्रतिनक्कत्रं भावनीयम् । संप्रत्यादित्यचारविषयं प्रश्नसूत्रमाह ता कहं ते इच्चचारा ग्राहिते ति वदेज्जा १। ता पंचसंत्रच्छरिए णं जुगे अनिईएक्वत्तं पंच चारे सूरेण सि नोयं जोएति, एवं जात्र उत्तरासादाणक्खत्ते पंच चारे सूरे सद्धिं जोयं जोएनि ॥ "ता कहं ते " इत्यादि । 'ता' इति प्राग्वत्। कथं किंप्रमाणया संख्यया भगवन् ! त्वया भाहित्यचारा आख्याता इति वदेत् ।। भगवावाद"ता पंचवच्चरिए णं " इत्यादि । ता' इनि पूर्ववत् । पञ्च सांवत्सरिके चन्द्राऽऽदिपञ्च संवत्सरप्रमाणे, युगे युगमध्ये, मभिजिनवत्रं पञ्च चारान् यावत् सूर्येण सह योगं युनक्ति । अत्राप्ययं जात्रार्थः- अभिजिता नकत्रेण सह संयुक्तः सूर्यो युगमध्ये पञ्चसंस्यान् चारान् चरति । कथमेतदवगम्यते इति चेत् ? । उच्यते-इह योगमधिकृत्य सूर्यस्य सकलनक्षत्रमइडली परिसमाप्तिरेफेन सूर्य संवत्सरेण । सूर्य संवत्सरा युगे भवन्ति पञ्च । ततः प्रतिनत्र पर्याय कै कचारमनिजिता नक्षश्रेण सह योगस्य संभवाद् घटते अभिजिता नक्षत्रेण सह संयुक्तः सूर्यो युगे पञ्च चारान् चरतीति । एवं शेवनध्वपि भावना भावनीया । सू० प्र०१६ पाहु० । (३०) संप्रति चन्द्रसूर्याऽऽदीनां भूमेरुर्द्धमुच्यत्वप्रमाणं वक्तव्यमिति ततस्तद्विषयं प्रश्नसूत्रमाद ताक ते उच्चचे हिते ति वदेज्जा ? तत्य खलु इमाओ पति पत्ताओ । तत्येंगे एवमाहंसु-ता एगंजोयणसहस्नं सरे उ उच्चत्ते दिन चंदे, एगे एत्रमाइंसु ? | एगे पुण एत्रमाहंसु-ता दो जोयमहरुसाई सूरे उ उच्च अठ्ठाइज्जाई चंदे, एगे एवमाहं २। एगे ण एनमासु-ता तिमि जोयणसहस्साई सरे उछं उच्च अाई चंदे, एगे एत्रमा ३ । एगे पुण एमासु-ता चत्तारि जोगणसहस्साई सरेउ उच्चदेणं पंचपाई चंदे, एगे एवमाहं ४ । एगे पुण मासु-ता पंचजोयणसहस्साई सूरे उ उच्चत्तेणं अछाई चंदे, एगे एत्रमासु ए। एगे पुए एवमामु-ता जोयणसहस्साइं सूरे उ उच्चतेणं अमसमाए चंदे, एगे मासु ६ । एगे पुरा एवमाहंसु-ता सत्तजोयणसहस्नाई भूरे नहुँ उद्यत्तेणं अट्ठमाई चंदे, एगे एवमाह । एगे पुण एवमाता भट्टजोयल सहस्साई सरे उङ्कं नचतेणं अनत्रमाई चंदे, एगे एवमाईसु ८ एगे पुल एत्रमाहंसु-ता नवजोयणसहस्सा सूरे न नच्चत्तेणं अट्ठदसमाई चंदे, एगे एवमाहंसु एए। एगे पुण एवमाहंसु-ता दमजोयणसहस्साइं सूरे टङ्कं नचचेणं श्रद्धष्कारस चंदे, एगे एक्काईस १०। एगे ४०१ Jain Education International For Private जोइसिय पुरण एत्रमासु एक्कारसजोयणसहस्सा सूरे नहुं उच्चतेणं वारस चंदे, एगे एवमाहंतु ? । एतेयं प्रभिन्नावेतवारस सूरे अतेरस चंदे १ तेग्स सूरे श्रद्धचांदस चंदे १३ | चोदस सूरे पारस चंदे १४ । परम सूरे असोबस चंदे १५ । सोलस सूरे असत्तरस चंदे १६। सत्तरस सूरे अट्ठारस चंदे १७| अट्ठारस सूरे अरुए गुगात्री सं चंदे १८ गुणीसं सूरे अद्धवीसं चंद १६ | बीसं सूरे प्र एगवी चंदे २० | पगवीमं सूरे अवावीमं चंदे २१| वाव संसू अतेवं मं चंदे २२| तेवीसं सूरं श्रचउनीसं चंदे २३ | चन्वी सूरे अपणवी चंदे, एगे एत्रमाहंसु २४ एगे पुत्रमासु-पवी जोयणसहस्सा सूरे उकं उच्चतेणं अत्री चंदे, एगे एवमाहंसु २५ । वयं पुरा एवं बदाम-ता इमीसेरगणप्पजार पुढवीए बहुसमरमणिजाओ चूमिनागाओ सत्तगजए जोयणसए न उपपतित्ता देहिले तारत्रिमाणे चारं चरति, अट्टजोय एसए नहुँ उप्पतित्ता सूरविमाणे चारं चरति, सीईए जोयासए उकं उपपत्त्तिा चंदत्रिमाणे चारं चरति, एवजोपणनताई उहुं उप्पतित्ता उवरिं तारविमाणे चारं चरति, डिल्लाओ तारविमालाओ दम जोयणाई उहुं उप्पतिता सूरवमाणे चारं चरति, नवजत्तिजोयलाई उहुं उप्पनिया चंदत्रिमाणे चारं चरति, दमुत्तरं जोयसतं उ उपतित्ता उवरि तारारूवे चारं चरति, ता सूरविमालातो अमीतिजोयलाई ननुं उप्पतित्ता चंदत्रिमाणे चारं चरति, जोयणमतं उ उप्पतित्ता उवरि तारारूवे चारं चरति.ता चंदरिमाणां वीनं जोयणाई उ उपनित्ता नबरि तारारूत्रे चारं चरति । एवामेत्र सपुव्वावरणं दमुत्तर जांयणसतं वाहले तिरियमसंखज्जे जोतिसविसए जोतिनं चारं चरति आहितेति वदेज्जा । “ ता कई ते " इत्यादि । 'ता' इति पूर्ववत् । कथं केन प्रकारेण भगवन् ! त्वया जुमेरु चन्द्रादीनामुच्चत्वमाख्यातमिति वदेत् ? । एवं प्रश्ने कृते भगवानेतद्विषये यावन्त्यः प्रतिपत्तयस्तावतीरूपदर्शयति-" ता तत्थ " इत्यादि । तत्र उच्च विषये खल्विमा वक्ष्यमाणस्वरूपाः पञ्चविंशतिप्रतिपत्तयः परतीर्थिकज्युपगमरूपाः प्रकृताः । ता पत्र " तत्थगे" इत्या दिना दर्शयति । तत्रैतेषां पञ्चविंशतिपरतीर्थिकानां मध्ये एके परतीर्थिक एवमादुः- 'ता' इति पूर्ववत् । एकयो जनसहस्रं सूर्ये नुमेरुर्द्धमुच्यत्वेन व्यवस्थित ईसाईयोजन सहस्रं मे रुद्रः किमुतं भवति ? - जुमेरुर्द्ध योजन सहस्रे गनेऽत्रान्तरे सूर्यो व्यवस्थितः सार्द्धं च योजन सहस्रगते चन्द्रः । सूत्रे च] योजनसंख्यापदस्य सूर्यादि पदस्य च तुल्याधिकरणम्वनि देशो ऽनेदोपचारात् । यथा पाटलिपुत्राट् राजगृदं नययोजनानीत्यादौ । एवमुत्तरेष्वपि सूत्रेषु भवनीयम् । अत्रोपसंहारमाहवमास १ " के पुनरेवमाहू:-'ता' इति 1 Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy