SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ जुग तिरखार्क मासे परिमण्यमाने सर्वा युगे अनिवर्द्धितमासाः सप्तपञ्चाशद्भवन्ति, सप्त राविदिवानि एकादश मुह क च मुहूर्त्तस्य द्वाप टिनागास्त्रयोविंशतिः । तथाहि-अभिवर्द्धितो मास एकत्रिंशदहोरात्रः, एकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागाना महोरात्रस्य तत एकत्रिंशदहोरात्राश्चतुर्विंशत्युत्तरशसभागकरणार्थ चतुर्नियन्ते जाताचतुत्वारिंशदधिकानि ३८४० तत उपरितन मे कत्रिशत्युत्तरं शतं जागानां तत्र प्रक्षिप्यते, जाताभ्ये कोनचत्वारिंशच्छतानि पञ्चषष्ट्यधिकानि ३६६५ । यानि च युगे मदोरात्राणामष्टादशशतानि शिधिकानि १८३० ताि विशत्युतरेण शतेन नव शतानि विंशत्यधिकानि २२६९२० । तत एतेषामेकोनच स्वारिंशत्यधिकैरनिवदिनमाससरफरा भाग गोविले सम्म शे नयनानि १५नयनाय चतुर्विंशत्यधिकेन शतेन भागो हियते, लब्धानि सप्त रा दिन शेषति चतुतिगाः सप्तचत्वारिंशत् तत्र चतुर्मिमांगेरेकस्य व नागस्य सि शन्मुहूर्त्ता भवन्ति । तथाहि एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्ताः म होरात्रे व चतुर्विंशत्युत्तरं शतं नागानां कल्पितमासे, तस्य चतु वित्तस्य निता भागे ते सारो नागाः कस्य (490) अभिधानराजेन्छ | " भागस्य सत्कारारराभागाः तंत्र रेकस्य च भागस्य देशभकि हूर्ता लब्धाः, शेषस्तिष्ठति एको भागः, एकस्य च भागस्य सरकाः पो विशद नागाः किमुकं प्रतिवाद त्रिंशभागा एकस्य च भागस्य सत्काः शेषास्तिष्टम्ति, ते ब किस मुभा ततः पर चतुर्दिशत्युतरशतस्थापन वितेला मु दुर्थस्य द्वारा पोविंशतिः। एवं संख्या मादा दधिकानामहोरात्राणां तदा यथोकमासगतदिवसमत तद्यथा-युगे किल सूर्यमाखापेक्षा मिला तो विशदचिकानां परचा भाग हिते दिवसा - दिवस । तावतो दिवसा सूर्यमासे तथा एकपि कर्ममासा युगे, ततोऽष्टादशशतानां त्रिंशदधिकानामेकचा भागीदोराजा तानकर्ममा अहोरा Jain Education International विमान शशतानां द्वाष्टचा भागहरणं, लब्धा एकोनत्रिंशदोरात्रा द्वात्रिशुचयामा अहोरात्रस्य तावचन्द्रमासपरिमाणम तथा मक्षत्रमाला युगे सप्तषष्टिः । ततः सप्तधा अष्टादशशकानां जायते लम्बाः शितिरद्दोराकाशमापरिमाणम्। तथा अतिमासायुगे भागो ि दोरा पति सप्त तपमानामुपरि सप्त अहोरात्रा एकादश मुहूर्त्ताः एकस्य व मुहर्त्तस्य त्रयोविंशनिद्वषष्टिभागावर्त्तन्ते । तत्र सप्तज्यः पट पातिताः, शेष एक अ होरात्र स्तिष्ठति स च चतुर्विंशत्युतर नागः क्रियते कादश मुहूर्ता:, एकस्य व मुहूर्तस्य त्रयोविंशत्युत्तरशतं मध्ये - जुग -तत्र प्रतिप्यते, जातमेकसप्तत्यधिकं शतम् । तस्य सप्तपञ्चाशता जागे ते पापचतुर्विशदुत्तरतमानामिति ना वस्परिमाणमनिवतिमासस्य । संप्रति सूर्याऽऽदिमासेषु मुदिपरिमाणं ते सूर्यमासे त्रिंशदहोरात्रा प चोरामोरा गुयन्ते जातानि तानि अहोरात्रा व मुस ततः सर्वसंख्या सूर्यमासे नसतानि पञ्चदशोराणि मुट्टभवन्ति । एकैकमुपन पानिपतराणि ज्ञाभ्यां गुण्यन्ते जातान्यष्टादश शतानि त्रिंशदधिकानि १८३० । एतावत्सूर्यमासे घटिकानां परिमाणमेवया तु चिन्तायामेकैको मुटु अनु माण इति मुनां नवशतानि पञ्चराणि चतुर्भिर्गुरायते, जातानि षट्त्रिंशच्छतानि पष्टद्यधिकानि ३६६० । पतावना सर्वसंख्या सूर्यमासे भ्राढकाः । तौल्यत्यचिन्तायामेकैकस्मिन्नहोरात्रे त्रयो भाराः, ततस्त्रिंशत् त्रिनिर्गुण्यन्ते, जाता नवतिः ६०, अहोरात्रार्थे च सा भार इति सर्वसंकननया सूर्यमान तथा कर्ममा होरात्राः ततो मुहूर्ताऽऽनयनार्थे त्रिंशता गुण्यन्ते, जातानि नवशतानि, पतवन्तः कर्ममासे मुहताः, एत एव मुहूर्त्ता घटिकागुरुले प्रति घटिकाइयस्य नावाजा तान्यष्टादशशतानि १००० । एतावत्कर्ममासे घटिकानां परिमाणम् । तथा मुहूर्ते चत्वार श्राढका इति । तदेवं मुहूर्त्तपरिमाणं नवशताऽऽत्मकमा ढकाऽऽनयनाय चतुर्जि जान ३६००चिन्तायामाढकाः कर्ममासे तौल्यत्वचिन्तायां प्रत्यहोरात्रं त्रयो भारा इति त्रिंशदहोरात्रास्त्रिनिर्गुण्यन्ते, जाता नवतिः ९० । इयत्संख्याकाः कर्ममासे नौवश्वकर्मभाराः । तथा चन्द्रमास एकोनाशात्रिंशद्वापटिनामा अहोरात्रस्य सोनगिर शता गुण्यन्ते, जातानि नत्रशतानि षष्ट्यधिकानि ९६० । एतेषां द्वापष्ट्या भागो हियते लब्धाः पञ्चदश मुहर्त्ताः शेषास्लिीितिपोराणिक द्वा भागा मु०० मु नयनाय द्वाज्यां गुण्यते, जातानि सप्तदशशतानि सप्तत्यधिकानि, षष्टिश्च द्वाषष्टिभागा घटिकायाः १७७० । ६ । एतश्चन्द्रमासे घटिकापरिमाण तथा तमेवमुपास कलमण्य ढकाऽऽनयनाय चतुर्भिर्गुग्यते, जातानि पञ्चत्रिंशस्त्रतानि एकचत्वारिंशदधिकानि, अष्टपञ्चाशच्च द्वाषष्टिनामा आढकस्य ३५४१ । १ । तत एतावन्मेयत्वचिन्तायां चन्द्रमा सेकपरिमाणमहो प्राक्तन मे कोनत्रिंशद्रूपं भाराऽऽनयनाय त्रिभिर्गुण्यते, जाताः ससाशीतिः ८७ । येऽपि च द्वात्रिंशद् द्वापनिगाः, तेऽपि त्रिनिगुण्यन्ते, जाता पतिः ९६ । तस्था द्वापष्ट्या भागो हि लब्ध को भारः शेषस्तिष्ठन्ति चतुस्त्रिंशत् ३४॥ ततः सर्वसं याचन्द्रमसाध्यत्व चिन्तयामाशीनिर्माणः चतुखि शत्र द्वाषट्रभागा भारस्य ८८ ।। नक्षत्रमासः सप्तविंशतिरहोरात्रा एकविंशतिः सप्तषष्टभागा उपरितनाः, ततः सप्तविंशतिजन्य शानि दशाधिकानि सप्तष्टतराणि द्वापभागा अहोरात्रस्य १० । । येऽपि वैकविंशतिः सप्त प्रभागा For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy