SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ जीवाणुमासण अनिधानराजेन्धः । जीवाभिगम शोधितं निदोषीकृतमेतद् जोवानुशासनम् । अन्येषां महेन्स पासत्थखेच १५ नाणरिप्रमुखाणां मरिप्रवराणामाचार्यवर्याणां सम्मतमाभिप्रेत, किं इनिंद १६ गुरुगच्छवागं च १७-१८ ॥॥ व-अपरं यत्र प्रकरणे अनागमिकमुत्सूत्रं, तीतायाः सिका. पंजाइपृय १५ उस्सतविदः, शोधयन्तु निर्मलीकुर्वन्तु । ति गाथाचतुष्टयार्थः। মক্কায় নিলাম কখন মামা ग्ग पढण २० बलहीण १ प्रविहिगमणं च १२ । देसवसुमरीसा-हिंसाईबन्नकहियनामाहिं। मलानंद २३ मविक्खापयरणमिणमो रक्ष्यं, तेवीसा-तिनि-सयगाई। ण २४ मनमणं च १५ ओलग्गं २६ ॥३॥ देशवसुसररीसाहिंसासवणा ये शम्दा, तेषु ये मादिवर्णाः संजकरणं १७ जिणकुमुप्रथमाकराण, तैः कथितं प्रतिपादित, नामाभिधेयं येषां ते मप्य २८ सुरूग्गहं च श्ए तबनिंदा । तथा, नै, प्राकृतभाषया 'देवसूरीहि' इत्यर्थः । प्रकरणं अन्धसं. मिच्छश्चेइ ३१ मिच्छ ३५ अपदर्भः नं प्रत्यक्षम, मो इति निपातः पूरणार्थे। रचितमिति । आह माणस.३३ प्रस्संजया ३४ पाणे ३५॥४॥ अणहिलवामनयर, जयसीहनरेसरम्मि विज्जते । चारित्तसत्त ३६ भायरदोहटिवसहिठिएतिवासट्ठीसूरनवमीए॥ ए ३७ गुणधुई ३० एऍ हॉति अडतीसा। भणहिल्लपट्टनगरे श्रीगूर्जरराजधान्यां जयसिंहनरेश्वरे श्री- अहिगारा उ इम.मी, कर्णकर्णिदेवराजसूनौ विद्यमाने सति दोहरिनामश्रावकवस- जीवस्सऽणुसासणे विमझे ॥५॥ तिखिताषष्टे संवत्सरे एकादशशत उपरिष्यादिति शेषः ११६२ . पतवध पर्वोकाधिकारवशतो केयः । जीवा० ३६ प्रधिः। सुरेणाऽऽदित्यवारण नवमी तिथिज्ञक्षणा तस्यां रचितमि जीवजिगम-जीवानिगम-पुं० । जीवानां केयानामवस्यादिनति पूर्वगाचोकक्रियासंबन्धादिति गाथार्थः। "पतस्थ वृसिकरणे, पुण्यं यद्यपार्जितं मया तेन । बाजिगमो जीवानिगमः । गुणप्रत्ययावध्यादिप्रत्यक्षतः सस्थासुखितोऽस्तु भन्यलोकः, कुमाहवियोगतो नित्यम ॥१॥ निगमे, स्था०३ ग.१ उ०। मासेन के नेयं, सरस्वतीतोषतः कुता वृत्तिः। से किंतं जीवानिगमे ?। जीवाभिगमे विहे पडते ते प्रणदिलपाटकनगरे, विजयिनि जयसिंहदहनपे ॥२॥ जहा-संसारसमावएणगजीवानिगमे य, असंसारसमावदोहविसतिवासैः, श्रेष्ठश्रीजासकस्य दानरुचे। एणगजीवानिगमे य॥ 'सदुपटम्भादपरं, च भाविकाया वसुन्धोः ॥३॥ धीराऽऽदिपुत्रमातु-नित्यं जिनसाधुपूजनरतायाः। संसरणं संसारो नारकतिर्यनरामरभवग्रहणलक्षणस्तं स. भीदेवप्रिभिरसौ, नव्यजने जातविमलदयैः॥४॥ म्यक एकीभावनाऽऽपमा प्राप्ताः संसारसमापना: संसारखश्रीमद्धिमिचन्नास्य-सूरिनिःशोधिताऽऽस्तः । र्तिनः,ते व ते जीवाच, तेषामनिगमः संसारसमापनाजीवामितिरेषाऽतिगम्भीर-सिसिमान्तपारगैः" ॥५॥ गमः । तथा-- संसारोऽसंसार: संसारप्रतिपक्कभूतो मोक __ साम्प्रतमस्य प्रकरणस्याशीर्वादमाह इत्यर्थः। तं समापना असंसारसमापन्नाः, तेच ते जीवा, नाव जिणसासणामिणं, एयं जीवाणसासणं ताव । तेषामभिगमोऽसंसारसमापन्नजीवाभिगमः । शब्दावुभये. षामपि जीवानां जीवत्वं प्रति तुल्यकहतासूचकौ तेन ये बिनंदउ लोए सिकं-तजत्तिसारं कुमयहरणं॥ ध्यानप्रदीपकल्पं निर्वाणमभ्युपगतवन्तः, ये व नवानामात्मगुप्रतीतार्थी। जानामत्यम्तोच्छेदेन, ते निरस्ता व्याः, तथाभूतमोक्षाभ्यु. येनाभिप्रायेणेदं प्रकरणं को कृतं तमाविकु पगमे तदर्थ प्रेक्षावतां प्रवृत्त्यनुपपत्ते न खलु सचेतमः स्वधाय बाह कण्ठ कुगरं व्यापारयति, खितोऽपि हि जीवन कदाचित पंमित्तणाजिमाणे-ण विरक्ष्यं नेय किंतु इय बोहो। रूमाप्नुयात्, मृतेन तु निर्मूलमपहस्तिताः संपद इति । वह धम्मरयपुवमूरी-ण चेहिए जति ज जीवा।। १॥ केवलान् जीवान जीवांश्वानुच्चार्य अभिगमशमसंबविता श्वमपि तथैव । प्रोऽभिगमव्यतिरेकेण प्रतिपत्तेरसंभवः, ततस्तेषामभिगम्यते धर्भल्यापनार्थः, तेन सदेवेदमित्यादिसबैदामचपोह उतोकअधुना यावन्तोऽत्र मुख्यतः प्रकरणेऽधाधिकाराः दितव्यः । सदद्वैताऽऽधभ्युपगमेऽभिगमः गम्मतारूपधर्मानुयोगपन्नामष्टास्तान् संग्रहगाथापचकेन स्मृत्यर्थमाह ताप्रतिपत्तेरेवासंनयात् । जी०१ प्रतिका "तिहि दिसादिजीवाविंचपाडापास जं जीवाभिगमे पक्षसे । तं जहा-उखाप, भव्हो,तिरियाय । पर्व स्थनमण २ पडिकमण एवंदणं ४ नंदी। पाँचदियतिरिक्वजारिणयाणं,एवं मणुस्साण वि" स्था०३०) दाणनिसेहो ६ महमा " दिसाहिं जीवाणं जीवानिगमे पते। पावापाव ल ७ पमिम अविही ए प्राण्ड्डाणं ॥१॥ भदाप, एवं पंचिंदियतिरिक्खाजोणियाण विमएस्समग वि". सिद्धबलि १० पढ' पासा स्था०६ ठा० । जीयानामुपलकणत्वादजीवाना चानिगमो कानं यास जीवानिगमः।स्थानास्योपाभूतेऽङ्गवाहो उत्कालि. २११ चेइविहि १२ मरिसंघनिंदं च १३-१४ कानुनविशेष च। पा० । ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy