SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ जीवपलवणा अभिधानराजेन्छ। जीवभाव साम्प्रतं जीवप्रकापनामभिधित्सुस्तद्विषयं प्रभसूत्रं चाह- सच प्रायोगिक तत्र गतिरेव परिणामो गतिपरिणामः। एवं स. से किं तं जीवपासवणा । जीवपएणवणा दुविहा पण-| र्वत्र गतिश्चह गतिनामकर्मोदयानारकाऽऽदिव्यपदेशदेतुः,तत्प. चा। तं जहा-मंसारममावएणजीवपणावणा य, असं रिणामश्च नवकयादति। सच नरकगत्यादिश्चतुर्विधो,गतिपरि णामे च सत्यवन्छियपरिणाम् भवति। तमाह-(इंदियपरिणासारसमावएणजीचपएणवणा य । से किं तं असंसारसमा. मे तिसच धोत्रादिभेदात्पञ्चधेति। इन्द्रियपरिणनी चेष्टा. बएणजीवपटवणाअसंसारसमावसजीवपमाषणा दु अनिष्टविषयसंबन्धाद्वागद्वेषपरिणतिरिति तदनन्तरं कषायपरिविहा पहाचा । तं जहा-प्रणंतरसिमभसंसारसमाव- णाम उक्तः। स च क्रोधाऽऽदिनंदाचतुर्विधः कषायपरिणामे च एमजीवपएणवणा, परंपरसिकप्रसंसारसमावएणजीव सति लेश्यापरिणतिः, न तु लेश्यापरिणती कषायपरिणतिः, येन कीणकषायस्यापि शुक्ल लेझ्यापरिणतिर्देशोनपूर्वकोटिं यावद्भपएणवणा॥ पति । यत उक्तम-"मुहुतकं तु जहमा, उकासा होइ पुवको"सेकिंत" इत्यादि । अथ का सा जीवप्रकापना । सूरिराह: । मायो । नवहि वरिसेदिकणा, णायब्वा सुक्कलेस्साए"१॥ जीवप्रकापना द्विविधा प्रसा। तद्यथा-संसारसमापन्नजीवप्र त्ति । प्रतो लेश्यापरिणाम उक्तः। स च कृष्णादिजेदावोढति। कापनाच, भसंसारसमापनजीवप्रशापना च । तत्र संसरणं अयं च योगपरिणाम सति भवति, यस्मानिरुद्धयोगस्य श्यापसंसारो नारकतिर्यइलरामरभवानुभवलक्षणः, तं सम्यगेकीभा. रिणामोऽपैति, यतः समुच्छिन्नक्रियं ध्यानमलेश्यस्य भवतीति बेनाऽऽपनाः, संसारवर्तिन इत्यर्थः। तेच ते जीवाश्च, तेषां प्र खश्यापरिणामानन्तरं योगपरिणाम उक्तः स च मनोवाक्कायवापना संसारसमापनजीवप्रज्ञापना । न संसारोऽसंसारो मो भेदात्रिधेति । संसारिणां च योगपरिणतावुपयोगपरिणतिर्जपस्तं समापना असंसारसमापनाः,मुक्ता इत्यर्थः। ते च तेजी पतीति तदनन्तरमुपयोगपरिणाम उक्तः । स च साकारानाकावाघ, तेषां प्रज्ञापना असंसारसमापनजीवप्रकापना। चशब्दा रभेदाद्विधा । सति चोपयोगपरिणामे ज्ञानपरिणामः,मतस्तदनप्राग्वद् प्रावनीयौ । तत्राल्पवक्तव्यस्वात्प्रथमतोऽसंसारसमा न्तरमसावुक्तास चाऽऽभिनिबोधिकादिभेदात्पञ्चधा । तथा'पाजीवप्रकापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह-"से कितं" मिथ्यानमप्यज्ञानपरिणामो मत्यज्ञानवताशानविभङ्गका. इत्यादि । अथ का सा असंसारसमापन्नजीवप्रकापना ?।। नसकणनिविधोऽपि विशेषग्रहणसाधादशानपरिणामग्रहत्रिराह-असंसारसमापन्नजीवप्रकापना द्विविधा प्राप्ता । णेन गृढीतो कष्टव्य इति ज्ञानाज्ञानपरिणामच सति सम्यक्रवातयथा-अनन्तरसिद्धासंसारसमापन्नजीवप्रकापना च, पर दिपरिणतिरिति, ततो दर्शनपरिणाम उक्तः । स च विधा, म्परसिद्धासंसारसमापन्नजीवप्रज्ञापना च। तत्र न विद्यतेऽन्तरं सम्यक्त्वमिथ्यात्वमिश्रभेदात् । सम्यक्त्व सति चारित्रमिति, व्यवधानम, अर्थात्समयेन येषां तेऽनन्तराः, तेच ते सिहा - ततस्तत्परिणाम उक्तः । स च सामायिकाऽऽदिनेदास्पश्चधेति 'वानन्तरसिकाः, सिम्त्वप्रथमसमय वर्तमाना इत्यर्थः । ते रूयादिवेदपरिणामे चारित्रपरिणामो, न तु परिणामे वेदपरिणच तेऽसंसारसमापन्नजीवाश्च अनन्तरसिकासंसारसमापन्न तिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिरति चाजीयाः, तेषां प्रज्ञापना अनन्तरसिद्धासंसारसमापन्नजीवप्र रित्रपरिणामानन्तरं वेदपरिणाम उक्तः, स च ख्यादिनेदाकापना। चशम्दः स्वगतानेकभेदसूचकःतथा-विवक्किते प्रथ विधेति । स्था० १० ठा। मे समये वः सिरूस्तस्य यो द्वितीयसमयसिद्धः स परः, तस्या जीवपञ्चक्खाणकिरिया-जीवप्रत्याख्यानक्रिया-स्त्री०। जोवपि यस्तृतीयसमयसिकः स परः। एवमन्यऽपि.वाच्याः। परेच परेचेति वीप्सायां "पृषोदराऽऽदयः" ॥३२॥१५॥ इति (सि० विषये प्रत्याख्यानाभावन बन्धाऽऽदिव्यापारे, स्था०२ ठा०१ ६०)सुत्रेण परम्परशम्दनिष्पत्तिः। परम्पराश्च ते सिद्धाश्च पर जीवपाओसिया-जीवप्रादेषिकी-खो। जीवस्याऽऽत्मपरतदु. म्परसिकाः, विवक्तिसिकस्य प्रथमसमयात्प्राग् द्वितीयाss. प्रयरूपस्योपरि प्रवेषाऽऽद्या क्रिया प्रदूषकारणमेव वा जीवप्रा. दिसमयेवतीतासां यावद्वर्तमानाति भावः तच ते असंसा- द्वेषिकी । प्राषिक्याः क्रियाया दे, भ०३।०३० स्था। रसमापन्नाश्च परम्परसिद्धासंसारसमापन्नाः, तेच ते जीवाश्च, जीवपाकुच्चिया-जीवपातीतिका-स्त्री० । जीवं प्रतीत्य यः . तेषां प्रज्ञापना परम्परसिहासंसारसमापन्नजीवप्रकापना। अ.] कर्मबन्धः सा तथा । क्रियाभेदे, स्था०२०१०। .प्रापि चशब्दः स्वगतानेकजेदसंसूचकः । प्रज्ञा०१ पद। जीवजाव-जीवभाव- पुंजीवत्व, भ०। जीवपरिणाम-जीवपरिणाम-पुं० । परिणमनं परिणामः, त- शतो जीव थानाऽऽदिगण इति दर्शयन्ना- . सद्भावगमनमित्यर्थः । यदाह-"परिणामो ह्यान्तर-गमनं न जीवणं भंते! सनहाणे सकम्मे मवले सवीरिएसपुरिसकारच सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्त परकमे प्रायजावणं जीवभाव उबदसे ति बत्तव्वं सिया। किदामिष्टः॥१॥" द्रव्यार्थनयस्यति सत्पर्ययेण नाशः प्रा. दुर्भावोऽसना च पर्यवतो द्रव्याणां परिणामः प्रोक्तः । खलु प ढता गायमा! जीवणं सनहाणे नाव ननदंसे त्ति बत्तन्न ययनयस्येति जीवस्य परिणाम इति विग्रहः। जीवस्य तत्त. मिया। से कणद्वेणं. जाव वत्तव्वं सिया? ! गोयमा ! द्रावगमने, स्था। जोवणं अणंताणमाभिणिवाहियनाणपज्जवाणं,एवं मुयनादसबिहे जीवपरिणामे पएणते । तं जहा-गइपरिणामे, णपज्जवाणं भोहिनाणपज्जवाणं मणपज्जवनाणपज्जवाणं इंदियपरिणामे, कसायपरिणामे, लेस्सापरिणामे, जोगप- केवलनाणपज्जाणं मइप्रमाणपज्जवाणं मुयअन्नाणपज्जरिणामे, बोगपरिणाये, नागपरिणामे, दंसणपरिणामे, बाणं विजंगनाणपज्जवाणं चखुदंसरणपज्जवाणं अचक्षुचरित्तपरिणामे, वेदपरिणामे। दसणपज्जवाणं मोडिदसणपज्जालदसणपनवा ३९० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy