________________
जीव
(१५४५) जीव
अनिधानगजेन्धः। जीवानां सवलाफव्याप्तस्वम्
एतदेव प्रपञ्चयन्नाहएमिण भंत महासयमि लोगमि अत्थि के परमागापो
कइते ! पुढवी ओ पहणत्तामो ? । गोयमा ! जहा गंगनमेन विपएमे.जत्य णं अयं जी न जाए ना, नमए वा
पढमसए पंचनुद्देसए तहेव श्रावासा गवयचा. जाव । गोयमा! जो इगममहे। मेकेणटेणं भंते! एवं वुबह
अत्तरविमाणे तिजाव अपराजिए मन्वसिद्धे । अयं णं एयंमि महालयंमि लोगसि पत्थि के परमाणुपोग्गलमेले
त ! जीवे इमीमे स्यणापभाए पुढवीए नीसाए गिरयावि पदेसे.जत्य ग अयं जीवे ण जाए वा, एमए वा वि ?।।
वाममयसहस्सम एगमेगंसि बिरयावामि पुढवीकाश्यगोयमा ! से जहाणामए के पुरिसे अयासयस्म एणं महं।
ताए० नाव वणस्सइकाइयत्ताए णग्गत्ताए णेग्इयत्ताए भयावयं करजा, सेणं तत्य जहाणं एग वा दो चा
उनमा पुग्ने ?। हंता गोयमा असई अना अपंतखुत्तो। निमि वा, उक्कोसेणं अयासहस्सं पविखवजा, ताओ एणं
"करणं" इत्यादि । (नरगत्ताए त्ति) नरकाऽऽवासपाथवी
कायिकतयेत्यर्थः । (श्रमनि) असरदनकशः (अदुवत्ति) तत्य पनरगोयगो पउग्पाणीयात्रो जहम्मणं एगाई वा
अथवा (गंतखुत्तो ति) अनम्नवोऽनम्नवारान् । पुयाहं वा तियाहं वा,उक्कोसेशं छम्मासे परिवसेज्जा, अ
सब जीवा वि पं भंते ! इससे रयाप्पनाए पुढवीए त्यिक गोयमा ! तस्म अयावयस्स के परमाणपोग्ग- |
तीमाए पिरयातं चेव जाव अएं तखत्ता । अयं णं भंते ! समेत वि परमे, जेणं तासिं अयाणं उच्चारेण वा पास
जीचे मकरप्पनाए पुढवीए,पणवीसाए एवं जहा रयणप्पवणण वा खेलेण वा सिंघाणेण वा बंतण वा पित्तेण वा
जाए तहेव दो पायावगाजाणियन्या,एवं0 जाव धूमपभापृएण वा-सुकण वा सांणिण वा चम्मेहिं वा रोमेहिं वा
प। अयं णं भंते ! जीने तमाए पुढवीए पंचणे णिस्यावासस. सिंगहि वा खुरोहिं वाणहहिं वा अणिकंतपुब्वे भवऽ । णो
यसहस्म एगमेगसि, ससं तं चत्र । अयं ण भंते ! जीवे अंडे इण? ममढे, होजाइ णं गोयमा! तस्म अयावयस्स केड
सत्तमाए पुढवीए पंचमु अणुनरमु महइमहानएसु परमाणुपोग्गलमेत्ते वि पएसे, जेणं तासिं अयाणं उच्चारण
महाणिरएम एगमेगसि णिग्यावामनि, सेसं जहा रयबाळ जाव णहेण वा अणिकंतपुव्वे, पो चेव णं एयंमि
णप्पभाए। अयं णं भंते ! जीवे च उमट्ठी असुरकुमारामहालयसि लोगस्न मामयं चावं, संमारस्म अणादि नावं.
वाससयसहस्सु एगमेगसि असुर कुमारावासि पुढवीकाइजवस्म य णिचनावं, कम्मरहत्तं जम्मणमग्णवादुवं च
यत्ताए जाव नस्सइकाइयत्ताए देवत्साए देवित्ताए पासपमुञ्च त्यि के परमाणुपोग्गलमेत्ते वि पपने, जत्य | णमयणममत्तांवगरणत्ताए उववएणपुव्वे । हंता गोअयं जीवे जाए वा, ण मए वा वि, से तंगटणं तं चेव० यमा०! जाव कवुत्तो । सयजीवा वि भंते ! एवं चत्र, एजाव ग मए वा वि ।।
वं० जाव थणियकुमासु णाणत्तं ावानेसु भावासा पु(परमाणुपोग्गलमत्ते वित्ति ) अत्रापिः संभावनायाम । नभणिया। अयं णं भने ! जीवे असंखेमु पुढविकाइया(प्रयासयस सि) षष्ठ-याश्चतुर्थ्यर्थत्वाद जाशताय (अयाव
वानसयमहस्सेसु एगमेगसि पुढवीकाझ्यावसंमि पुढवीयंति) अजान जम, अजावाटकमित्यर्थः । (उकोसेणं अधासह. स्तं पाक्खवज त्ति) यदिहाजाशतप्रायोग्ये बाट उत्क
काइयत्ताए जाव वणस्मइकाइयत्ताए उववमपुवे ?। हंता घेणाजासहप्रक्षेपणमनिहितं तत्तासामनिसहरणतया ऽव- गोयमा जान खुत्ता । एवं सम्बनीवा नि । एवं० जाय. स्थानण्यापनार्थमिति । ( पउरगोयगओ पनरपाणीयानो ति) वणस्मश्काइए। प्रचुरचरणभूमयः, प्रचुरपानीयाश्च । अनेन च तासां प्रचुरमुत्रपु (असंखेजेसु पुदविकाश्यावासमयसहस्सेसु त्ति)हासंरोपपभयो बुनकापिपासाविरडेण स्वस्थतया चिरजीवित्वं ख्यानेषु पृथिवा कायिकाऽऽवासेवेत्रावनैव मरूयतसहसक्तम । ( नहिं व ति) नखाः खुराग्रजागास्तैः "जो चेब . स्रग्रहणं तत्तागमतिबदुत्वख्यापनार्थम् । नवरम्णं पयंसि महालयांसि लोगंसि " इत्यस्य "अन्थि के परमा- अयंग भंते ! जवि असंखेज्नेस् वेइंदियावानसयमहस्ममु गुपोग्ग मेत्ते निपपसे " इत्यादिना पूर्वोक्तानिनापेन संब
एगमेगंमि वेदियावासंनि पुढवीकाइयत्ताए जाव वणन्धः. महत्वालोकस्य । कमिदमिति चत?। अन पाह-"नागम्स" इत्यादि । कायणो ह्येवं न संभवतीत्यत मुक्त.म-लोकस्य
स्मइकाइयत्ताए नेइंदियत्ता नववमपुचे । ता गोयमा! शश्वितभावं, प्रतीत्यति योगः । शाश्वतत्वेऽपि लोकस्य संसा- जाव आगंतवुनो। मवजीचा विणं एवं चत्र, एवं० जाव रम्य सादित्य मेवं स्यादित्यमादित्वं तस्योक्तं,नानाजीवांपकया। माणुस्सेम, वरं तेइंदिएनु० जाव वणस्सइकाइयत्नाए तेईसंसारस्थानादिन्वेऽपि विवक्षितजीवस्यानित्यत्वे नोक्तोऽर्थः
वियत्ताए चउरिदिएमु चर्दियत्ताप, एवं पंचिंदियनिस्यादतो जीवस्य नित्यत्वमुक्तं, निन्यत्वे ऽपि जीवस्य कर्मालपस्वे तथाविधर्मसरणाभावानोक्तं वेस्तु स्यादतः कर्मयाहुल्यमु.
रिक्ख जोणिएसु पंचिंदियनिरिक्वजोणियत्ताए मागास्मेस क्कम,कर्मबाहु येऽपि जन्मादेग्ल्पत्वे नोक्तोऽर्थः स्यादिति जन्मा
पणुस्सत्ताए, सेसं जहा वइदियाणं, वाणमंतरजोइसियसोदिवाहुल्यमुक्तमिति ।
हम्मीसाणाण य जहा अमुरकुमाराणं ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org