SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ (१५ ) जीव अन्निधानराजेन्द्रः। जीव मा! जिग्निंदियफामिंदियवेमायाए तुज्जा लुज्जो परि-| सूत्रे यमुक्तमष्टमभक्तस्यति, तद्देवकुर्वादिमिथुनकनरानाश्रित्य एमति । बेइंदियाणं भंते ! पुवाहारिया पोग्गला परि- समवसेयमिति । णया। तहेव० जाव चन्त्रिय कम्मं णिज्जति ॥ वाणमंतराण टिईए णागतं, अवमेसं जहा णागकुमारा(अणासाइजमाणाणं ति ) रसनेन्डियतः । (अफासाज- एं, एवं जोऽसियाण वि, वरं नस्सासो जहम्मेणं मुहमाणाणं ति)स्पर्शनन्जियतः। 'फयरे' इत्यादि यत्पदं त. त्तपुहुत्तस्स, नकोसेण वि मुहुत्तपुहृत्तस्स, आहारी जहमेणं देव श्यम्-(कयर कयरहितो भप्पा वा, बया या, तुझा वा, दिवसपुहुत्तस्स, नकोसणं वि दिवसपुहुनस्स, मेसं तं चेव ।। विसेसाहिया वति) व्यक्तं च । " सम्बत्थोवा पोग्गला अ “घाणमंतराणं" इत्यादि । वाणमन्तराणां स्थिता मानात्वं कासापज्जमाणा" इत्यादि । ये अनास्वाद्यमानाः केवलं रसनेम्ब्यिविषयास्ते स्तोकाः, अस्पृश्यमानानामनन्तनागर्तिन (अवसेसं ति) स्थितेरवशेषमायुकवर्जमित्यर्थः । प्रागुक्त. माहारादि वस्तु,यधा नागकुमारादीनां तथा रश्यम । व्यन्तइत्यर्थः। ये स्वस्पृश्यमानाः कवलं स्पर्शनविषयास्तेऽनन्तगुणाः राणां, नागकुमाराणां च प्रायः समानधर्मत्वात् । तत्र व्यन्तराणां रसनेन्कियविषयच्यः सकाशादिति । स्थितिर्जघन्येन दशवर्षसहस्राणि, उत्कर्षेण तु पल्योपममिति । तेइंदियचरिंदियाणं णाणत् विएण्जाव अणेगाइं च णं | "जोइसियाण वि" इत्यादि । ज्योतिष्काणामपि स्थितेरव. भागसहस्साई प्रणाघाइज्जमाणाई, अण्णासाइज्जमाणाई, शेषं तथैव, यथा नागकुमाराणामात्र ज्योतिषकाणां स्थितिज कोन पल्यापमाभागः, उत्कर्षेण पस्योपमं वर्षक्षक्षाधिकअफासाइज्जमाणाई विछसमावज्जति । एएसि णं भंते ! मिति । नवरं (उस्सास त्ति कवलमुमासस्तेषां न नागकुमारपोग्गलाणं भणाघाइज्जमागाणं,अणासाइज्जमाणाणं, अ समानः, किं तु वदयमाणः। तथा चाह-"जइनेणं मुहलपुहुफासाइजमाणाण य पुच्छा। गोयमा! सव्वत्थोवा पोग्ग- तस्स" इत्यादि । पृथक्त्वं प्रिभृतिरानवत्या,तत्र यजघन्य सा प्रणाघाइज्जमाणा,अ-गासाइजमाणा अणंतगुणा, अ मुखपृथक्त्वं तद् वित्रा मुहुर्माः, यशोत्कृष्टं तदधौ नव वति । आहारोऽपि विशषित एव । तथा चाह-"आहारा" इत्यादि । फासाइजमाणा अणंतगुणा । तेइंदियाणं घाणेदियजिभि भ०१श०१ उ०। दियफासिंदियवेमायत्ताए तुज्जो जुज्जो परिणति । चउ पृथ्वीकायिकाऽऽवासेषु नैरयिकाऽऽदीनां स्थितिस्थानाऽऽदिरिदियाणं चक्खिांदयवाणिदियजिनिंदियफासिंदियचाए प्रतिपादनाय संग्रहगाथामादमुज्जो भुजो परिणमंति । पुढच। विश्रोगाहण-सरीरसंघयणमेव संगणे । (तेदियच उरिदियाणं नाणतं विपति) तदस-"जह- | लेस्सादिहीणाणे, जोगुवोगे य दस ठाणा ॥५॥ श्रेणं अंतोमुहुत्तं, नकोसणं तेइंदिया पगूणं पन्नासं राहंदिया, "पुढवी" इत्यादि । तत्र पुढवाति लुप्तविभक्तिकत्वानिर्देयरिदियाणं ग्म्मासा।" तथा भावारेऽपिनानात्वम । तत्र च "तेदियाणं भंते ! जे पोग्गले अाहारत्ताए गएहति" इत्यत शस्य पृथिवीषु, उपलक्षणत्वाचास्य पृथिव्यादिषु जीवाऽऽवासे स्विति व्यामति । (निदत्ति)"सूचनान्सत्रम" इतिन्यायात भारज्य तावत् सत्रं वाच्यं यावत् “अणगाई च णं भागसह स्थितिस्थानानि वाच्यानीति शेषः (एवं प्रोगाहण ति) स्साई अणाघाइज्जमाणाई" इत्यादि । इह चान्जियसूत्रापेक अवगाहनास्थानानि । शरीराऽऽदिपदानि तु व्यक्तान्येव,एकागपाउनाघ्रायमाणानीति, अतिरिक्तमतो नानात्वम् । एवमल्पबदुत्व तं च पदं प्रथमैकवचनान्तं श्यम । इत्येवमेतानि स्थितिमूत्र परिणामसूत्रे च । चतुरिन्डियसूत्रेषु तु परिणामसूत्रे "च स्थानाऽऽदनि दश वस्तूनि इहोद्देशके विचारयितव्यानीति गाक्विदियत्ताए घाण दियत्ताए" इत्यधिकमिति नानात्वमिति । यासमासार्थः । विस्तरार्थ तु सूत्रकारः स्वयमेव वक्ष्यतीति । पंचिंदियतिरिक्खजोणियाणं लिई जणिऊण ऊसासो तत्र रत्नप्रभापृथिव्यां स्थितिस्थानानि तावत्प्ररूपयन्नाहबेमायाए आहारो अणाभोगणिवत्तिए असम इमासणं भंते ! रयागपनाए पुढवीए तीसाए निरयावा. प्रविरहिओ आभोगनिवत्तिो जहमेणं अंतोमुहत्तं, ससयसहस्मेमु पगमेगसि निरयावामंसि नेरइयाणं केवइया नकोसेणं कठ्ठभत्तस्स, सेसं जहा चनरिंदियाणं० जाव विश्वाणा पम्पत्ता । गोयमा! असंखेजा विट्ठाणा पचलियं कम्मं णिज्जरति । एवं मास्साण वि। वरं श्रा- सत्ता । तं जहा-जहालिया निई समयाहिया, जहसिया ठिई जोगणिवत्तिए जहामणं अंतोमदुत्तं, नकोसणं अट्ठमन दुसमयाहिया, जाव असंखिज्जसमयाहिया,जहा मया लिई तस्स, सोइंदिय० ५ वेमायाए जो जो परिणमंति । तप्पानग्गुकोसिया विई॥ सेसं तहेव जाव चन्नियं कम्मं पिज्जरेति ॥ "मीसे गं" इत्यादि व्यक्तम । नबरम-(पगमेगास निरयापश्चेन्जियतिर्यसूत्रे-(ठिई भणिऊण स्ति) "जहनेणं अंतो वासंसि त्ति) प्रतिनरकाऽऽवासमित्यर्थः। (चिट्ठाण त्ति) प्रा. मुहृत्त उक्कोसेणं तिनि पलिओबमाई" इत्येतद्पां स्थिति या विजागाः (असंखेज त्ति) सहयाऽतीतानि,कथम्.प्रथम. जाणिवा (ऊसासो त्ति) उच्चासो विमात्रया वाच्य इति ।। पृथिव्यपेक्वया जघन्या स्थितिर्दशवर्षसहस्राणि, उत्कृष्ट सातथा नियंकपञ्चन्द्रियाणामाहारार्थ प्रति यदुक्तम्-" उफ्कोमणं | गगेपमम, एतस्यां चैकैकसमयवृद्ध्याऽसवययानि स्थितिस्थाकट्ठभत्तस्स त्ति," तबकुरूत्तरकुरुतिर्यक्षु लन्यते । मनुष्य- नानि भवन्ति । असङ्खघयत्वात् सागरापमसमयानामित्यव न. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy