SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ (१५२५) अभिधानराजेन्छ। जीव जीव अट्टविहा संसारसमावलगा जीवा पत्ता । तं जहा-पढ- दिया, तइंदिया, चतुरिदिया, पंचिंदिया, अणिंदिया । मसमयनेरइया, अपदमसमयनेरइया, पढमसमयतिरिक्ख- जी० १० प्रति। जोणिया, अपढमसमयतिरिक्खनोणिया, पदमसमयमणुस्मा, | अनिन्द्रियाः सिका अपर्याप्तका उपयोगतः केवसिनश्चेति । अपढमसमयमाणुस्सा , पढमसमयदेवाः, अपढपसमयदेवा । स्था०१० म०। जी प्रतिस्था । दमविहा सन्मजीवा परमत्ता । तं जहा-पदममययणेग्इया, तत्र प्रथमसमयनारकाः नारकाय:प्रथमसमयसंवेदिनों अप्रथम- अपढम-समयनेग्इया, पढमममयतिरिक्खजोणिया, अपहमसमयनारका नारकायुष्यादिसमयवर्तिनः, एवं तिर्गम्योनिका. समयतिरिक्वजोणिया, पढमममयमणूमा, अपढमसमयमदयोऽपि भावनीयाः। जी०८ प्रति०।। पासा, पढमममयदेवा, अपढमसमयदेवा, पढमसमयसिदा, अट्टविहा सधजीवा पाहता। तं जहा-नेरझ्या,तिरिक्व अपढमसमयसिका। जी०१० प्रति० स्था०॥ जोणिया, तिरिक्वजोणिणीओ, मास्मा, मणुसीओ य, जीवानां चतुर्दशविधत्वम्देवा, देवीओ य, सिद्धा। अहवा-अट्टविहा सव्वजीचा पएणता । तं जहा-आजिणिवाहियणाणी जाव केवल कइविहा णं जंते ! संसारममावएणगा जीवा पएणता? पाणी, मडाणाणी, मुयश्रणाणी, विजंगनाणी। गोयमा ! चनहसविहा संसारसमावलगा जीवा परमत्ता । तं स्थाग०॥ जहा-मुहुम अपज्जत्तगा १, मुहुपपज्जत्तगा २, बादरअनवविधत्वमाह पज्जत्तगा ३, बादरपज्जतगाव, वेइंदिया अपज्जत्तगाए, नवविहा सन्चजीवा पएणत्ता । तं जहा-पुढवीकाध्या, वेइंदिया पजत्लगा ६,एवं तेबंदिया ७-G,एवं चनरिदिआनकाइया, ते उकाड्या, वाउकाड्या, वणस्मस्काइया, वे. या ८-१०, अमएिणपंचिंदिया अपज्जत्तगा ११, अमशंदिया, तेइंदिया,च उरिदिया,पंचिं दिया। जीए प्रति०॥ एिणपंचिंदिया पन्जलगा १२,सएिणपंचिंदिया अपज्जत्तगा एणपाचादया पज्जतगार जीवाणं नवहिं गणेहिं संसारं वत्तिमुवा,वत्तंति वा,वत्ति. १३,सएिणपंचिंदिया पजत्तगा १४ । भ.२५श०१ उ०। तत्राहसंति वा । तं जहा-पुढवीकाइयत्ताए० जाव पंचिंदियकाइ. चउदमविहा वि जीवा, विबंधगा सिमंतिमो भेमो। रात्ताए। चोदसहा मवे वि दु, किमाइमताइपयनेया ॥१॥ संसरणं निवर्तितवन्त अनुनृतवन्तः, एवमन्यदपि । स्था० चतुर्दशविधा अपि चतुर्दशप्रकारा अपि, जीवाः प्रागुक्तस्वरूठा०। नवविहा मन्चजीचा पस्पत्ता । तं जहा-एगिदिया. वेई पा अपर्याप्तसुदमै कन्छियाऽऽदयो, विबन्धका कयाः, विशेषेण ब. न्धका विबन्धकाः, अष्टप्रकारस्य कर्मण इति शषः । तषां चतुदिया, तेइंदिया, चतुरिंदिया, रतिया, पंचिंदियतिरि- दशविधानां जीवानाम, अन्तिमो भेद:-पर्याप्तसंक्षिपश्शेन्द्रिक्वजोणिया, मणूसा, देवा, सिचा। जी० ए प्रति । याभ्यः चतुर्दशधा चतुर्दशप्रकारो मिथ्यादृष्टपादिभेदादवनवविहा सब जीवा पएणत्ता । तं जहा-पढमममयणेर सेयः,सर्वेऽपि चैतेऽनन्तरोक्ता अपर्याप्तसूक्ष्मैकेन्द्रियाऽऽदयो मि ध्यारधादयश्च,किमादिकैः पदैः सत्पदाऽऽदिकैश्च प्रमण्यमाणा तिया, अपदमसमयणरतिया, पढएममयतिरिक्ख जोगिया, यथावातव्याः॥१॥ अपदमममयतिरिक्वजोणिया, पढमसमयमरणमा, अप- तत्र" यथोद्देशं निर्देशः" इति न्यायात प्रथमतः किमा. ढमसमयमणमा, पढमसमयदेवा, अपढमसमयदेवा, सिका। दिपदैः प्ररूपणां चिकीर्षुरादजी.ए प्रति० । किं जीवा उवमममा-इएहिँ जाहि संजुयं दव्वं । दशविधत्वम् कस्स सरूवस्स पह, केणं ति न केणइ कयाओ॥॥ दस विदा संमारममावएणगा जीवा पएणत्ता । सं जहा किं जीवाः ?-किं नाम जीवा इत्यभिधीयते ?, एवं परेण प्रसे पढमसमयएगिदिया, अपढमसमयएगिदिया, पढमसमयवे कृते सति मूरिरुत्तरमाह-उपशमाऽऽदिभिरुपशमौदयिक कायिक कायोपशामकपारिणामिकैर्भावैः संयुतं संमिश्र 5व्यम् । श्राहइंदिया, अपहमसमयवेइंदिया. जाव पढयसमयपंचिंदिया, औदयिकाऽऽदीन भावान् परित्यज्य किमितीहीपदामिकस्य भा. अपढमममयपंचिंदिया। जी० १० प्रति० ॥ वस्य साक्षादुपादानम? । उच्यते-इह जीवस्य स्वरूपं पृष्टेन तच सुगम, नवरं प्रथमः समयो येषामे केडियत्वस्य ते प्रथ सता तदेव वक्तव्यं यदसाधारण स्वरूपम, एवं हि पदार्थान्तरमसमयास्ते च ते एकन्डियाश्चेति विग्रहः । विपरीतास्त्वितर स्वरूपेच्यो वैविक्त्येन तत्प्रतिपादितं भवति, नान्यथा, औदविएवं द्वित्रिचतुःपञ्चेन्द्रिया वाच्याः । स्था०१०म० कपारिणामिकौ च भावावजीवानामपि भवता,अतस्तो साक्षादमविहा सव्वजीवा पएणता । तं जहा-पूढवीकाश्या, नोपात्ती, क्षायिकोऽपि च भाव औपशामकन्नावपूर्वकः, न भावमनासाद्य कश्चिदपि कायिक भावमासाद. आउकाध्या,तेउकाइया,चाउकाइया. वणप्फतिकाइया, वेई- यति. कायोपशमिकोऽपि च भावो नौपशमिकाजावादत्यन्त. ३८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy