SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ( १५०७ ) अभिधानराजेन् जिणसासा नह जिसामरिया, धम्मं पार्सेति साहब सुद्धं । न कुतित्यिएस एवं दीसइ परिपालकोवा ॥ ९३ ॥ यथा येन प्रकारण, जिनशासननिरता निश्चयेन रताः, धर्म शापिशब्दार्थपान्तरन्ति साधवः, पजीवनिकायपरिदानेन कृतकारिता 55दिपरिवर्तनेन शुद्धमकल नै सान्तरीयाः तस्माच कुलार्थिकेयथासाधुषु दृश्यते परिपालनोपायः, पञ्जीवनिकायपरिज्ञानाऽऽद्यभावात्। जिणाइनस-जिनाऽऽदिभक्त पुं० तीर्थनाथानां सिद्धाऽऽचायेंउपायग्रहणं च साभिप्रायकशास्त्र पायोऽचिन्त्यते पायायात्यानामन्येषां गुणगरिष्ठानां बहुमानकरे, कर्म १ कर्म० । न पुरुषानुष्ठानं, कापुरुषा हि वितथकारिणोऽपि भवन्त्येवेति गाथार्थः ।। ६३ ।। दश० नि० १ श्र० । जिला एस - जिनाऽऽदेश-पुं०। भर्हद्वचने, "पब्वजानामजिणासो । पं० ० १ द्वार । - । "खानु जिणसासनपरंमुह - जिनशासन पराङ्मुख वि० जैनमार्गविशे इत्थी संगया बाखां, जिण सासरा परम्हा "रा जितना तेषां शासनमा काममतुभूता सत्पराङ्मुखाः संखारानिय जैनमार्थविशेषिणः सूत्र०१ जिवाचा जिनाऽऽङ्गा-श्रीरागनपती बन्धा जिनाऽऽकां च तत्तपः गुरुमिध्यते । ” अष्ट० १ अष्ट० । मिणा चिनिनानुचीर्ण-त्रि जितिय नियते कथागसिद्वैर्गणधारिभिरनुचीर्णे जिनानुचार्णम । गणधरैः सकृतमा शमिमी निवर्तकसम भु० ३ ० ४ उ० । मेमेघनामक समाधिरूपेण परिणमिते, जी० " जिणापुचिराणं जिणपण" जिना पहिला पनि योगसिद्धा गणधारिणः परिवृते विविधार्थस्यात् सुषाणामजी १ प्रति । नियसिंह (प) - जिनसिंहरिन् । बरतरगच्छ जिन सुरिशिष्ये स्वनामख्यात श्राचार्ये, ती० २१ कल्प । पञ्चा० । अयं बैक्रमीये १६१५ वर्षे जातः, १६२३ वर्षे दीक्षितः, १६७० वर्षे सुरिपदं प्राप्तः, १६७४ वर्षे स्वर्गतः । द्वितीयोऽप्येतनामा पूनमबाग मुनिरत्नसूरिशिष्यः, येनाममस्वामिचरित्रनामा प्रन्थो रचितः । जै० ० निणसीस- जिनशिष्य-पुं० गणधरादिके, स० । जिसीसाणं चैव समणगणपवरगंधहत्वणं धिरजसायं परिसह सेरिउबलपमद्दणाणं द (त) वदिराचारित्तणापसंमत्तसारविविद्दण्यगारप्पसत्यगुण संजुषाणं अवगारमहरिसी अणगारखान बल्यो । जिन शिष्याणां वरादीनाम, किंजुतानाम्, तद भ्रमणगणप्रवरगन्धदस्तिनां भ्रमनोसमानामित्यर्थः । तथा-स्थिरशसां तथा परीषद सत्यमेव परीषदन्दमेव रिपुरतत्तथा दवयद्दावाग्निरिव दताम्रज्यखानि पाज्ञान्तरेण तपोवनानि चाज्ञानसम्यान, ते द्वारा: सफला विविधप्रकार विस्तारा, मनेकविध ये कमाये। गुणास्तेः संयुतानां कचिद् गुणध्वजा नामिति पाठः । तथा अनगाराश्च ते महर्षयश्चेत्यनगारमहर्षयः, तेषामनगरगुणानां वर्णकः श्लाघा श्राख्यायत इति योगः । म० । जियसुंदर-जिनसुन्दर-मध्ये स्वनामस्यते } 1 तपागच्छीय जाचायें, ग०४ अधि० येन दीपावलीक नाम प्रन्थो विरचितः । वैक्रमं। ये १४६६ वर्षेऽयं विद्यमान भा सीत् । जै० ६० । Jain Education International जिसे हरसूरि [ ए ] - जिनशेखरसूरिन् - पुं० । खरतरगच्छीये जिनवसिध्ये १२०४ वर्षे रुपयःस्था पितः सम्यक्त्वसप्ततिका-शीलतरङ्गिणी प्रश्नोत्तर रत्नमालावृविश्वेति ग्रन्था विरचिताः । जै० ६० । सिक्खमूरि[ ए ]-जिन सौरूपरिन् पुं० [खरतरगच्छीये जिनचन्द्रसूरिगुरी, बैकमीये १७३६ वर्षेऽयं जातः, १७५१ वर्षे दीक्षित, १७६३ वर्षे सूरिजीतः १७८० वर्षे स्वर्गतः । जै० ६० । जिणालय हिरण[ए] - जनगणनागये जिन 1 शिष्ये १०२ वर्षे वीरमानचित्या विचारात प्रो. रामशेखरनरपतिकथायेति हो धो रचित ०३० निहंसमूरि[ रा ]- जिनहंस रिन्- ५० बृददखरतरगच्छ जिनसमुषसूरिशिष्ये आचाराङ्गापरि दीपिकाकारक आचार्य, जै० ६० । जिणापप-जिनानुयत वि० जनानामतीतानागतवर्तमाना नामृषभानन्धरस्वामिप्रभृतीनामनुजनानुमत जिनानामानुन सम्मते "नाम"वस्तुत स्वर्गमा प्रति मनागपि विसंवादानावादिति जिनानु मतम् । जी० १ प्रति० । मिशाएखोम-निनानुझोम जि० जिनानामयन्यादिजिनामा मनुलोममनुगुणं जिना तुम जिनानामनुगु, णिमयं लोमं तदूवादयध्यादिना। तथादिमिदं जनमतमायमानाः साधवःपर्यायकेवलज्ञानमासादयति जी० १ प्रति । निशायाजिनाऽऽयतनन० भवने पं० २० ४ द्वार 39 पश्चा० । 1 जिवालय जिनालय १० जनभवने से जिन 3ये चैकि करोति तत्कन सूत्रे प्रकरणेबाबत तथा कुमलिन इथे कथयन्ति चैतीक देवर्मा जय तस्य पुष्पादि लात्वा कथं चटापयन्ति ?, इति प्रश्ने, उत्तरम्-धौतिढौकनमिति परम्परया ज्ञायते, तथा तन्निर्माल्यं न कथ्यते । यता"भोगविण दवं निम्मलं विति गीभत्था ।" इति श्राद्धवृत्ताबुक्तत्वादिति । १२५ प्र० । सेन०२ चला० । ज्ञानव्यममारिद्रव्यं च जिनगृहकार्ये श्रायाति न वा ? इति प्रश्न उत्तरम् - ज्ञानद्रव्यं जिनालयका आयातीत्यराण्युपदेशचन्तामणी अ मारिकारणं बिना न समायातीत सेन०३ उल्ला०| जिनाऽऽ कार्यकर्तुरात्मीयं कार्य दीयते, न वा?, इति प्रश्न, उत्तरम् -जिनाऽऽलयस्थापकेन स्वकीयकार्ये न कायंत इति । ४६२ प्र० । सेन० ३ उद्धा० । जिनाऽऽजये रात्रौ तरकरणे देवमुपद्यते नान्यथा, न वा १ र शाखानुसारेण " वा तत्सं For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy