SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ (१५०४ ) अभिधानराजेन्द्रः । जिणत्रयण महापथाच तो स्तद तदकरण विरोधाकिरत्वं तथा स्थित्युत्पादहेत्वाविंशरारुधर्मणः : स्वास्नुताकरणे विनश्वरस्वभावः किन विनश्येथाली स्वास्नुस्तथापि डि चितितरान ये स्वत एव तस्य स्थिते ॥ तथेोत्पत्तिहेतुरपि यदि क रोति, तदा न स्यात्किञ्चित्करत्वमेव नात्रस्य स्वयमेव भावानावरूपत्वात् । अथाना] [भावरूपतां नयतिलाई नामदेतुरपि भावमभावीकरोतीति कथमञ्चित्करः स्यात् ? न ह्यनाबस्य भाबी करणे प्राषस्य बाsभावीकरणे कश्विद्विशेषः संजबी । अत एव च तेषामन्यतमस्य सहेतुकत्व महेतुकत्वं चाभ्युपगच्छन् सर्वेषां तदभ्युपगन्तुमईति, अविशेषात् । न च भिन्नयोगक्षेमत्वात् कार्यकार योरेकत्वमनुपप स्वभावमेवे उध्येश्यप्रतिपतेः। सर्वसंधिरक्षणानामेकपतिविनाशवतामभित्र योग कार्यका रणयोरेकत्वमनुपपत्रम्, स्वजाव भेदे ऽप्येकत्वेऽपि च परस्परतः पृथग्भावसि मयात्राभिप्रयोगमेऽपि प्रतिमासमे सर्दि यत्र प्रतिभासामेदस्तत्र मिश्रयोगक्षेमावेऽप्यभेदप्रतिभा सभेदाभेदयोर्वस्तुभेदानेदव्यवस्थापकत्वात् । समुदायस्य च देशकालभेदाभावात् सकृदेव संवित्यात्मनोत्पतेरेकत्वं प्रसज्ये त । यदि च स्वनावभेदो वस्तुभेदलणं, तदा सन्तानान्तरबोरिव विषयरूपायाः संवित्तरेकत्वेऽपि प्रत्यङ्केतयोर्वाऽसौ विद्यत इति नाना प्रवेत्। यदि पुनः स्वनावनेदाविशेषे पिताना कारपोरेव तादात्म्यं पुनः सता मान्तरसंवितीनामिति प्रत्यासः कुत परस्यापि विवक्षित कार्योपादानोपादेयतयोरेवस्त दात्म्यं कथञ्चिद् वदतो न कश्चिदोषः प्रशक्तिमान्। निराकृतखानेकश एकान्तवादः, तत्प्रसाधकहेतूनां सर्वेषामनेकान्तव्याप्ततया विरुतादर्शनादर्शनं कान्तादिन स्थानमनेकान्ताविविजयस्येवेतर पराजयाधिकरणमाक्षिण स्वाद् " विरुद्ध हेतुमुद्भाव्य, वादिनं जयतीतरः । इत्यस्य बचसो न्यायानुगतत्वात् । यदि पुनरसाधनाङ्गवचनं वादिनः पराजयाधिकरणमभ्युपगम्येत तदा वादाभ्युपगमं विधाय तू " भावमात्रेणासाधनाङ्गस्यावचनाद्वादिनो विजयः किं न स्वात् ?; प्रतिवादिनोऽपि स्वपसिकिमकुर्वतः कथं न विजयस्तत एत्र नचेत् ? । श्रय साधनाङ्गायचनमपि निग्रहस्थानं, सर्दिवादिप्रतिवादिनादिकरणानावाविशेषाणामिति मम्बेयमित रजयस्यान्यतरपराजयाधिकरण तैव प्राप्ता, न च स्वपन जिप्राप्तिः प्राप्ती कथं तदे सरस्य पराजयः । यदपीष्टस्यार्थस्य सिद्धसाधनं तस्यानं स्वप्राचार्यानुपलम्भणं हेतु पक्षधर्मत्वादि स्वावचनं निग्रहस्थानं वादिन इत्युक्तम् । तदप्यचारु । प्रतिवादिनोऽपि पक्षधर्मत्वाऽन्यतमस्यानुक्तावसमर्थने वा विजयाप्राप्तेः तदप्राप्तौ च वादिनो निग्रहस्यानानुपपतेरित रजबनास्तरीयकत्वादितरपराजयस्थ; एवं हेत्वाभासादेरसाधनाङ्गस्व वादिनो निस्यानमिति प्रतिव अथ ततः साध्यसिद्धेरभावात्तस्य निग्रहस्यानं प्रतिक्षिप्तम् । उक्त न्यासे च तद् विकेपादेरसाधनाङ्गकरणस्य तत एव तत्प्राप्तेः ततो यादिनमाचनमाया स्वप व प्रतिवादी तत्पक्वप्रतिक्षेपेण निगृह्णातीत्येवदेव न्यायोपेतसुत्दश्यामः । एवं प्रतिदिन शेषमायतन स्थान Jain Education International शायता स्वपसिद्धिमस्यादिनोविज तत्साधनस्य सदोषत्व संभवात् । तस्य सदोषत्वेऽपि तदुकानासनिंदिति नाभिधानाशादिनोऽपि पराजयाद्यधिकरणत्या स्पराजयप्राप्तेः । अत एव प्रतिवादिनो दोषस्यानुद्भावनमपि न विमानमय वादिपसरप्रतिबन्ध विक्योद्भावनं प्रतिवादिप सिकाब साधकतमं तत्स दिनः पराजयाधिकरणम् । अन्यथा सत्पादप्रसारिकाद्वा नमपि तस्य पराजयाधिकरणं स्यात् । अथ पक्षाऽऽदिन स्वासाधनत्वात्सायने वादिनस्तपरिनिबन्धनपराजयाधिकरणता, तर्हि यत्सत्क्षणिकमिति व्याप्तिवचनादेव शब्दस्यापि त्यानंत एव तस्य पराजयाधिकरणं भवेत्। न च शब्दे शब्दविप्रतिप पेन साथ सन्धानरुकं भवेद्विप्रति पती वा तत्साधकतो रसिकत्वादिदोषत्रयानतिवृष्ठे यतैबा न्युपगमाता साध्यत्वानुपपतिः यदि च संस सिकी सद्विस्तराभिधानं प्रियानं तर्हि सत्यात पि कृतकत्वप्रयत्नानन्तरीयकत्वाद्यभिधानं कथं न निग्रहस्थानं स्यात् ?, कथं वा कृतकप्रयत्नानन्तरीयकादिषु स्वार्थिकस्य त स्वोपादानं तत्र स्यात् । यत् सत् तत्सर्वे कणिकमित्यादि साधनवाक्यमभिधाय पङ्गादिवचनवत्तत्समर्थनमपि निग्रहस्थानं प्रसकम् । असमर्थितमपि स्वत एव तत्बेनोकमेव स्त्रसाध्याबिनाभूतस्य हेतोः प्रदर्शनम्, आसाध्यसिद्धेः सद्भावात् । स्वभाव कार्यानुपलम्नप्रकल्पनया तद्वचनं निग्रहस्थानं परस्य प्रसक्तम् । अनुपपतिविशेषद जिणवया " नम्। महानामपि व्याधिद्यावृत्तिनि यदि पुनरुज्यानुपलब्धेरेवासिद्धि तथा राम जीवच्छरीरं प्राणादिमत्वादित्यच घटाई रात्मनो कणिकवाद श्यानुपलम्भादेवासि यत्सत्कृणिकमिति सामसत्येन व्याप्यसिद्धितः कृणवानुमानं नानवद्यं स्यात् । किंच देशकालखनामविप्रकृष्टंभावानुपलब्धेरभावासिको सर्वत्र स दा सर्वोतमोऽनन्तरेवानुपपत्तिमानितिध्यातेर सिद्धेनं तत स्तत्सिद्धिः स्यात् । न चाभ्यक्का नुपलम्भौ तत्कार्यकारणभावप्रवाचकान्युपगम्यमान समितिविचारक स्वाच्च तो व्यापारा विधातुं मी तत्पृष्ठभाविधिकस्य निमभ्युपगमे सविकल्पकस्यानिष्टं प्रामाप्र सम्बत | अनधिगताधिगन्तृत्वादविसंवादित्याच्यताविकल्पस्तु हिंसाविरतिदानचेतसां स्वर्गादनिबन सामर्थ्य स्वनाव संवेदनस्यैव सर्वात्मना वस्तुसंबदनेऽपि निर्णमनशादेव प्रामादयोपपत्तेः अन्यथानुमानमा तद्गुतमादितयेत्युकं प्रागस्वानामनुपलम्भादेवसिद्धार्थ किवा साऽभावानां व्यादयेत्येतदपि परस्य निग्रहस्थानमेष, ततः स्वपसिद्धिरितरस्य पराजयाधिकरणं, सच परोपन्यस्तसोदर्शन देतुसमर्थनेन वा पपन्य देवखितादिदोषप्रतिपादनपुरा कर्तव्यपर पराजयनिबन्धना विजयागा बाजा स्थापनेन पर पक्कनिराकरणेन च सनाप्रत्यायनं विधयम, अन्यथा जयपराजयानुपपते तासिकाने कान्तिकत्ता साधनदोषाद्भावने निजी परिसमाप्तः अथ स्वपरिभाषा त्यामाकाद साधनाङ्गादिनिप्रद For Private & Personal Use Only : । www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy