SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ जिपकप्प अभिधानराजेन्डः। जिण कप्प कर्म, तद्भावाविच्छेदातृतीयादिषु दिवसषु पूति, तद्भवतीति इतरेऽपि गच्छवासिन भाज्ञान एव निमित्तस्वाद, गुवादिगाथार्थः। निमित्ततश्च हताः । प्रतिदिवसमपि दोषमपश्यन्त. सन्तोऽनषतिहि कप्पेहि न कप्पड़, कप्पा तं बहसत्तमदिणम्पि । । णारूपमटन्ति मध्यस्थभावेन समतयोत गाथार्थः। प्रकरणदिमहो पढमा,मेसा जं एक दापि दिणा॥४६॥ प्रासङ्गिकमेतत् । प्रस्तुतमेवाहतत्र त्रिषु को दिवसेषु न कल्पताकल्पत तद् गृहं,पष्ठमप्तम एवं तु ते अता, वसही एकाए का मिजाहिं।। दिवसे प्रहणदिवसात । एतदेवाह प्रकरणदिवस: प्रथमोऽट। बीहाए अ अहंता, एगाए कइ अमिज्जाहि ॥१७॥ मगतः। शेषौ यदेको,द्वौ वा दिवसावाधाकमंगताविति गायार्थः। एवं तु ते अटलो जिनकहिरकाः। वमतावेकस्यां कति वसयुः! अह सत्तमम्भि दिअाहे, पढौ बाहिं पुणो वि हिंडन । तथा वाथ्यां वा अटन्तः सन्न एकस्यां कत्यंटयुरेति गाथार्थः। । दपुण सा य सक्ती, तं मुणिवसनं नणिजाहि ॥४६६।। एगाए सहीए, उक्कामेणं वसंति सत्त जणा।। अर्थ सप्तमे दिवस, पटनगतादारज्य । प्रथमा वाधी, पुनरपि अवरोप्परसंजाम, वजिता कह विजोएणं ॥७॥ हिंमन्तमटन्तं राष्ट्रवासाभाद्ध। भगारी, मुनिवृषभ प्रस्तुतं,भ. पकस्यां वसती वसन्तो. बाह्यायामकरतो घसन्ति सप्त जनाः। बोद्भूयादिति गाथार्थः। .. कमित्याह-परस्पर संजाषणं वर्जयन्तः सन्तः, कथमपि योकिंणागयत्य तश्या, असवनी मे को तुह निमित्तं ।। गनति गाथार्थः । इति पुठो सो भयवं. विनाएसे इस बणइ ॥ ४७० ॥ वीहीए एक्काए, एको खलु पइदिणं अमइ एमो। कि नागतात्र यूयं तदा । असव्ययो मया कृतस्वनिमित्तं । अम भणति जयणं,साय ण जत्तिक्खमाणेभा॥४७॥ सदग्रहणादसव्ययत्वमिति पृष्टः स भगवान् जिनकालाकः।। धीच्या खेकस्यामक एवं प्रतिदिनमटत्येष जिनकल्पिकः। अन्ये द्वितीयादेशे 'पूर्वादेशापेकया, ५ भणति वक्ष्यमाणमिति | गाधार्थः। भणांन्त नजनां, सा च न युक्तिक्षमा कंयाऽत्र वस्तुनीति अणि प्राओ सहीओ, इच्चाइ जभेव बस्मि अं पुर्दिछ । गाथार्थः । कुत श्याहभाणार कम्माई, परिहरमाणो विमुखमणो ॥ ४७१ ॥ । एएसिं सत्त वीही, एत्तो चिन पायमो जो भणिया। भनियता बसतय इत्यादि । यदेव वर्णितं, पूर्वगाथासूत्रमिति।। कह नाम अगोमाणं, हविज गुणकारगं णिमा ॥१०॥ माकया कमांदि परिहरन् विशुद्धमनाः सन्, भवति । इति गाथार्थः। एतेषां सप्त वीथ्यः । अत एव कारणामा भूदेकम्यामुभयाटन. चोएइ पदमदिहे, जड़ कोइ करिज्ज तस्स कम्माई। मिति प्रायसो यतो भाणताः, कचित्प्रदेशान्तरे कथं नाम,अनव मानं भवेत्। अन्योऽन्यसंवर्तभावेन गुणकारकं नियमाप्रवचनतत्य ठिणाकणं, अपि चव तत्थ कह ॥७॥ स्थति गाथार्थः। खोदयति शिष्यः । प्रथमदिवस अटनगत एवं यदि कश्चिस्कुर्यात, किश्चन् कांद्यकल्प्यं, तत्र स्थितं ज्ञात्वा, केऽसंज वीथीज्ञानोपायमाहल्यैव किंचित्तरकथमिति गाथार्थः । प्रासयेण अजमेए, वीहिविभागं अतो विजाणंति । चोअग! एवं विज्ञ, जइ ओ करि जाहि कोई कम्मा। ठाणाएहि धीरा, समयपसिद्धेहि लिंगेहिं ।। १ ॥ एहि सोतंण विअणाइ, मुआइमयजोगओजय ७१ अतिशयेन च यदेते श्रुततः बोथीविभागमतो विजानन्त्य वैते। चोदक! पवमप्यत्र यदि कुर्यात कश्चिकर्मादि प्रच्छन्नमेन्छ । | स्थानादिभिधीरा वसतिगतैः, समयप्रसिद्धैः, लिके,श्रुतादेवति नासा तत्र विजानाति ? विजानात्येव श्रुतातिशययोगतः। गाथार्थः।। कारणात्सद्भगवानिति गाथार्थः। उपसंहरनाहएमो नण से कप्पो, जे सत्तमगम्मि चेव दिवसम्मि । एसा मामायारी, एएसिं समासओ समक्खाया। एगत्य अमर एवं, आरंजविवजण पिपित्तं ॥ ४७४॥ एत्तो खित्तादी, विडमेएसिं उ बक्खामि ॥ ॥ पष पुनः (से) तस्य कल्पः। यत्सप्तम पत्र दिवस एकत्र एषा सामाचारी, एतेषां जिनकल्पिकानां समासनः समापीध्यामटाना एवमुक्तवदारम्भविवर्जननिमित्तमिति गाथार्थः । ज्याना । अतः केत्राद्यां स्थिति ताबद्ध्यवस्थामेतेषामेव वक्ष्याइन अधिअयवित्तिं तं, दटुं सहाणं वि तदारंभ। मीति गाथार्थः। प्रणियमओण पवित्ती, होइ तहा वारणाओ अ॥४७॥ खित्ते कालचरित्ते, तित्थे परिमाय-आगमे वेए। एबमनियतवृति त बौथिविहारेण दृष्ट्वा, श्राद्धानामपि प्रा कप सिंगे लेसा-माणे गणणाऽभिगो सिंच ॥४८३|| णिनां तदारम्भेऽनियमात कारणात् न प्रवृत्तिनवति । तथा क्षेत्रे एकम्मिन् स्थितिरमीषाम् । एवं काले, चारित्रे, तीर्थे, पारणाच्चानियतत्वादिभाचेनेति गाथार्थः। पर्याये, आगमे, वेदे, कल्प, लिके, लेइयायां, ध्याने, तथा गगच्छवासिनामेवमकुर्वतामदोचमाह णनाऽभिग्रहाश्वेतेषां वक्तव्या । इति गाथासमासार्थः। अरे भाणाम्रो वि अ, गुरुमाइनिमित्तयो पदिणं पि। पचावण मुएडावण, मणसावम् वि से अग्याया। दासं अपस्तमाणा, अति मजकत्यनावण ॥४७॥। कारण-णिप्पडिकम्मे, जत्तं पयो अतइनाए । ४४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy